Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam / (1.1) Par.?
palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate // (1.2) Par.?
sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu / (2.1) Par.?
jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam // (2.2) Par.?
bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu / (3.1) Par.?
tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca // (3.2) Par.?
sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam / (4.1) Par.?
deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam // (4.2) Par.?
tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam / (5.1) Par.?
puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām // (5.2) Par.?
māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham / (6.1) Par.?
pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam // (6.2) Par.?
druto vilambitaś caiva plavaś ceti gatais trayaḥ / (7.1) Par.?
sthānato 'pi trayas te tu bilasthalajalāśrayāḥ // (7.2) Par.?
punaste tu prasahanāḥ pratudā viṣkirā iti / (8.1) Par.?
svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ // (8.2) Par.?
athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ / (9.1) Par.?
evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ // (9.2) Par.?
ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste / (10.1) Par.?
taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt // (10.2) Par.?
gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste / (11.1) Par.?
balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt // (11.2) Par.?
sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt / (12.1) Par.?
plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi // (12.2) Par.?
ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ / (13.1) Par.?
śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram // (13.2) Par.?
kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ / (14.1) Par.?
sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham // (14.2) Par.?
jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ / (15.1) Par.?
māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram // (15.2) Par.?
śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti / (16.1) Par.?
te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri // (16.2) Par.?
bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ / (17.1) Par.?
māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi // (17.2) Par.?
bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti / (18.1) Par.?
te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam // (18.2) Par.?
ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam / (19.1) Par.?
sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate // (19.2) Par.?
yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ / (20.1) Par.?
svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ // (20.2) Par.?
māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru // (21) Par.?
gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam // (22) Par.?
rurukravyaṃ guru snigdhaṃ mandavahnibalapradam // (23) Par.?
apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam // (24) Par.?
vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi // (25) Par.?
grāmīṇamahiṣamāṃsaṃ snigdhaṃ nidrākaraṃ ca pittaharam // (26) Par.?
hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam / (27.1) Par.?
bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam // (27.2) Par.?
aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu / (28.1) Par.?
pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt // (28.2) Par.?
uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu / (29.1) Par.?
balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam // (29.2) Par.?
gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam / (30.1) Par.?
rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam // (30.2) Par.?
eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam // (31) Par.?
kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi // (32) Par.?
sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyakam // (33) Par.?
śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam // (34) Par.?
varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham // (35) Par.?
tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim // (36) Par.?
śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam / (37.1) Par.?
balyaṃ vṛṣyakaraṃ puṣṭikiṃcidvātakaraṃ param // (37.2) Par.?
chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam / (38.1) Par.?
nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam // (38.2) Par.?
chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit / (39.1) Par.?
īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ // (39.2) Par.?
aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam // (40) Par.?
āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam // (41) Par.?
śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit // (42) Par.?
picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt // (43) Par.?
godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat // (44) Par.?
śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit // (45) Par.?
anye bileśayā ye syuḥ kokaḍondurukādayaḥ / (46.1) Par.?
māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram // (46.2) Par.?
āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu // (47) Par.?
grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru // (48) Par.?
hārītapalalaṃ svādu kaphapittāsradoṣajit // (49) Par.?
vardhanaṃ vīryabalayostadvadeva kapotajam // (50) Par.?
pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam / (51.1) Par.?
pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam // (51.2) Par.?
snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam / (52.1) Par.?
kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param // (52.2) Par.?
tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam // (53) Par.?
tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam // (54) Par.?
caṭakāyāḥ palaṃ śītaṃ laghu vṛṣyaṃ balapradam // (55) Par.?
tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam // (56) Par.?
caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam // (57) Par.?
tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam // (58) Par.?
kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam / (59.1) Par.?
vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham // (59.2) Par.?
sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam / (60.1) Par.?
mahātīsārapittaghnaṃ grahaṇyarśorujāpaham // (60.2) Par.?
snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam // (61) Par.?
teṣvapi ca haṃsamāṃsaṃ vṛṣyatamaṃ timiraharaṇaṃ ca // (62) Par.?
anye bakabalākādyā guravo māṃsabhakṣaṇāt / (63.1) Par.?
anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu // (63.2) Par.?
matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ / (64.1) Par.?
tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān // (64.2) Par.?
rohito gargaro bhīrur bālako barbarastathā / (65.1) Par.?
chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā // (65.2) Par.?
vātūko 'lomaśā cāpi jñeyā karṇavaśādayaḥ / (66.1) Par.?
lakṣyalakṣaṇavīryādīn kathayāmi yathākramam // (66.2) Par.?
kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ / (67.1) Par.?
koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam // (67.2) Par.?
yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ / (68.1) Par.?
sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī // (68.2) Par.?
pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ / (69.1) Par.?
jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī // (69.2) Par.?
nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ / (70.1) Par.?
saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ // (70.2) Par.?
pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ / (71.1) Par.?
vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī // (71.2) Par.?
śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti / (72.1) Par.?
nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ // (72.2) Par.?
yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ / (73.1) Par.?
śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya // (73.2) Par.?
yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ / (74.1) Par.?
matsyo mahiṣanāmāsau dīpano balavīryadaḥ // (74.2) Par.?
śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ / (75.1) Par.?
surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ // (75.2) Par.?
yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti / (76.1) Par.?
śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī // (76.2) Par.?
vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ / (77.1) Par.?
alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ // (77.2) Par.?
yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ // (78) Par.?
dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ // (79) Par.?
niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ / (80.1) Par.?
vapuḥsthairyakarā vīryabalapuṣṭivivardhanāḥ // (80.2) Par.?
hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ / (81.1) Par.?
te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ // (81.2) Par.?
kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ / (82.1) Par.?
tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān // (82.2) Par.?
śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ / (83.1) Par.?
tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt // (83.2) Par.?
pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam / (84.1) Par.?
bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt // (84.2) Par.?
pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ / (85.1) Par.?
pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā // (85.2) Par.?
rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ // (86) Par.?
itthaṃ pratisthalavilāmbunabhaḥpracāraprāṇyaṅgamāṃsaguṇanirṇayapūrṇam enam / (87.1) Par.?
vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ // (87.2) Par.?
yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām / (88.1) Par.?
tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau // (88.2) Par.?
Duration=0.40372705459595 secs.