Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ / (1.2) Par.?
ājaghāna raṇe pārthān sahasenān samantataḥ // (1.3) Par.?
bhīmaṃ dvādaśabhir viddhvā sātyakiṃ navabhiḥ śaraiḥ / (2.1) Par.?
nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ // (2.2) Par.?
yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat / (3.1) Par.?
dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ // (3.2) Par.?
taṃ dvādaśārdhair nakulo mādhavaśca tribhiḥ śaraiḥ / (4.1) Par.?
dhṛṣṭadyumnaśca saptatyā bhīmasenaśca pañcabhiḥ / (4.2) Par.?
yudhiṣṭhiro dvādaśabhiḥ pratyavidhyat pitāmaham // (4.3) Par.?
droṇastu sātyakiṃ viddhvā bhīmasenam avidhyata / (5.1) Par.?
ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ // (5.2) Par.?
tau ca taṃ pratyavidhyetāṃ tribhistribhir ajihmagaiḥ / (6.1) Par.?
tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam // (6.2) Par.?
sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ / (7.1) Par.?
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ / (7.2) Par.?
saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ // (7.3) Par.?
tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ / (8.1) Par.?
pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ / (8.2) Par.?
tathaiva pāṇḍavā rājan parivavruḥ pitāmaham // (8.3) Par.?
sa samantāt parivṛto rathaughair aparājitaḥ / (9.1) Par.?
gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān // (9.2) Par.?
rathāgnyagāraścāpārcir asiśaktigadendhanaḥ / (10.1) Par.?
śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān // (10.2) Par.?
suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ / (11.1) Par.?
karṇinālīkanārācaiś chādayāmāsa tad balam // (11.2) Par.?
apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ / (12.1) Par.?
muṇḍatālavanānīva cakāra sa rathavrajān // (12.2) Par.?
nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge / (13.1) Par.?
akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ // (13.2) Par.?
tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / (14.1) Par.?
niśamya sarvabhūtāni samakampanta bhārata // (14.2) Par.?
amoghā hyapatan bāṇāḥ pituste bharatarṣabha / (15.1) Par.?
nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ // (15.2) Par.?
hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ / (16.1) Par.?
apaśyāma mahārāja hriyamāṇān raṇājire // (16.2) Par.?
cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa / (17.1) Par.?
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ / (17.2) Par.?
aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ // (17.3) Par.?
saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam / (18.1) Par.?
nimagnāḥ paralokāya savājirathakuñjarāḥ // (18.2) Par.?
bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ / (19.1) Par.?
apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ // (19.2) Par.?
savarūthai rathair bhagnai rathibhiśca nipātitaiḥ / (20.1) Par.?
śaraiḥ sukavacaiśchinnaiḥ paṭṭiśaiśca viśāṃ pate // (20.2) Par.?
gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ / (21.1) Par.?
anukarṣair upāsaṅgaiścakrair bhagnaiśca māriṣa // (21.2) Par.?
bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiśca sakuṇḍalaiḥ / (22.1) Par.?
talatrair aṅgulitraiśca dhvajaiśca vinipātitaiḥ / (22.2) Par.?
cāpaiśca bahudhā chinnaiḥ samāstīryata medinī // (22.3) Par.?
hatārohā gajā rājan hayāśca hatasādinaḥ / (23.1) Par.?
paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ // (23.2) Par.?
yatamānāśca te vīrā dravamāṇānmahārathān / (24.1) Par.?
nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān // (24.2) Par.?
mahendrasamavīryeṇa vadhyamānā mahācamūḥ / (25.1) Par.?
abhajyata mahārāja na ca dvau saha dhāvataḥ // (25.2) Par.?
āviddharathanāgāśvaṃ patitadhvajakūbaram / (26.1) Par.?
anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam // (26.2) Par.?
jaghānātra pitā putraṃ putraśca pitaraṃ tathā / (27.1) Par.?
priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ // (27.2) Par.?
vimucya kavacān anye pāṇḍuputrasya sainikāḥ / (28.1) Par.?
prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata // (28.2) Par.?
tad gokulam ivodbhrāntam udbhrāntarathakuñjaram / (29.1) Par.?
dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā // (29.2) Par.?
prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ / (30.1) Par.?
uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam // (30.2) Par.?
ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava / (31.1) Par.?
praharāsmai naravyāghra na cenmohāt pramuhyase // (31.2) Par.?
yat purā kathitaṃ vīra tvayā rājñāṃ samāgame / (32.1) Par.?
virāṭanagare pārtha saṃjayasya samīpataḥ // (32.2) Par.?
bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān / (33.1) Par.?
sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge // (33.2) Par.?
iti tat kuru kaunteya satyaṃ vākyam ariṃdama / (34.1) Par.?
kṣatradharmam anusmṛtya yudhyasva bharatarṣabha // (34.2) Par.?
ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ / (35.1) Par.?
akāma iva bībhatsur idaṃ vacanam abravīt // (35.2) Par.?
avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram / (36.1) Par.?
duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet // (36.2) Par.?
codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava / (37.1) Par.?
pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham // (37.2) Par.?
tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ / (38.1) Par.?
yato bhīṣmastato rājan duṣprekṣyo raśmivān iva // (38.2) Par.?
tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat / (39.1) Par.?
dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave // (39.2) Par.?
tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ / (40.1) Par.?
dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat // (40.2) Par.?
kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ / (41.1) Par.?
śaravarṣeṇa mahatā na prājñāyata kiṃcana // (41.2) Par.?
vāsudevastvasaṃbhrānto dhairyam āsthāya sātvataḥ / (42.1) Par.?
codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ // (42.2) Par.?
tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam / (43.1) Par.?
pātayāmāsa bhīṣmasya dhanuśchittvā śitaiḥ śaraiḥ // (43.2) Par.?
sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ / (44.1) Par.?
nimeṣāntaramātreṇa sajyaṃ cakre pitā tava // (44.2) Par.?
vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam / (45.1) Par.?
athāsya tad api kruddhaścicheda dhanur arjunaḥ // (45.2) Par.?
tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ / (46.1) Par.?
sādhu pārtha mahābāho sādhu kuntīsuteti ca // (46.2) Par.?
samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ / (47.1) Par.?
mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati // (47.2) Par.?
adarśayad vāsudevo hayayāne paraṃ balam / (48.1) Par.?
moghān kurvañ śarāṃstasya maṇḍalāni vidarśayan // (48.2) Par.?
śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau / (49.1) Par.?
govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau // (49.2) Par.?
vāsudevastu samprekṣya pārthasya mṛduyuddhatām / (50.1) Par.?
bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi // (50.2) Par.?
pratapantam ivādityaṃ madhyam āsādya senayoḥ / (51.1) Par.?
varān varān vinighnantaṃ pāṇḍuputrasya sainikān // (51.2) Par.?
yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale / (52.1) Par.?
nāmṛṣyata mahābāhur mādhavaḥ paravīrahā // (52.2) Par.?
utsṛjya rajataprakhyān hayān pārthasya māriṣa / (53.1) Par.?
kruddho nāma mahāyogī pracaskanda mahārathāt / (53.2) Par.?
abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī // (53.3) Par.?
pratodapāṇistejasvī siṃhavad vinadanmuhuḥ / (54.1) Par.?
dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ // (54.2) Par.?
krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ / (55.1) Par.?
grasann iva ca cetāṃsi tāvakānāṃ mahāhave // (55.2) Par.?
dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave / (56.1) Par.?
hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ / (56.2) Par.?
krośantaḥ prādravan sarve vāsudevabhayānnarāḥ // (56.3) Par.?
pītakauśeyasaṃvīto maṇiśyāmo janārdanaḥ / (57.1) Par.?
śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ // (57.2) Par.?
sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham / (58.1) Par.?
abhidudrāva tejasvī vinadan yādavarṣabhaḥ // (58.2) Par.?
tam āpatantaṃ samprekṣya puṇḍarīkākṣam āhave / (59.1) Par.?
asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ / (59.2) Par.?
uvāca cainaṃ govindam asaṃbhrāntena cetasā // (59.3) Par.?
ehyehi puṇḍarīkākṣa devadeva namo 'stu te / (60.1) Par.?
mām adya sātvataśreṣṭha pātayasva mahāhave // (60.2) Par.?
tvayā hi deva saṃgrāme hatasyāpi mamānagha / (61.1) Par.?
śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca / (61.2) Par.?
saṃbhāvito 'smi govinda trailokyenādya saṃyuge // (61.3) Par.?
anvag eva tataḥ pārthastam anudrutya keśavam / (62.1) Par.?
nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai // (62.2) Par.?
nigṛhyamāṇaḥ pārthena kṛṣṇo rājīvalocanaḥ / (63.1) Par.?
jagāma cainam ādāya vegena puruṣottamaḥ // (63.2) Par.?
pārthastu viṣṭabhya balāccaraṇau paravīrahā / (64.1) Par.?
nijagrāha hṛṣīkeśaṃ kathaṃcid daśame pade // (64.2) Par.?
tata enam uvācārtaḥ krodhaparyākulekṣaṇam / (65.1) Par.?
niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā // (65.2) Par.?
nivartasva mahābāho nānṛtaṃ kartum arhasi / (66.1) Par.?
yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava // (66.2) Par.?
mithyāvādīti lokastvāṃ kathayiṣyati mādhava / (67.1) Par.?
mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam // (67.2) Par.?
śape mādhava sakhyena satyena sukṛtena ca / (68.1) Par.?
antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana // (68.2) Par.?
adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam / (69.1) Par.?
tārāpatim ivāpūrṇam antakāle yadṛcchayā // (69.2) Par.?
mādhavastu vacaḥ śrutvā phalgunasya mahātmanaḥ / (70.1) Par.?
nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ // (70.2) Par.?
tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ / (71.1) Par.?
vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau // (71.2) Par.?
prāṇāṃścādatta yodhānāṃ pitā devavratastava / (72.1) Par.?
gabhastibhir ivādityastejāṃsi śiśirātyaye // (72.2) Par.?
yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ / (73.1) Par.?
tathā pāṇḍavasainyāni babhañja yudhi te pitā // (73.2) Par.?
hatavidrutasainyāstu nirutsāhā vicetasaḥ / (74.1) Par.?
nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe / (74.2) Par.?
madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā // (74.3) Par.?
te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye / (75.1) Par.?
vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ // (75.2) Par.?
trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva / (76.1) Par.?
pipīlikā iva kṣuṇṇā durbalā balinā raṇe // (76.2) Par.?
mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān / (77.1) Par.?
bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam // (77.2) Par.?
vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ / (78.1) Par.?
tato balānāṃ śramakarśitānāṃ mano 'vahāraṃ prati saṃbabhūva // (78.2) Par.?
Duration=0.43246507644653 secs.