Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate / (1.2) Par.?
saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam // (1.3) Par.?
tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata / (2.1) Par.?
vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā // (2.2) Par.?
muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam / (3.1) Par.?
bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān // (3.2) Par.?
somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān / (4.1) Par.?
cintayitvā ciraṃ dhyātvā avahāram arocayat // (4.2) Par.?
tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ / (5.1) Par.?
tathaiva tava sainyānām avahāro hyabhūt tadā // (5.2) Par.?
tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ / (6.1) Par.?
nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ // (6.2) Par.?
bhīṣmasya samare karma cintayānāstu pāṇḍavāḥ / (7.1) Par.?
nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ // (7.2) Par.?
bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ / (8.1) Par.?
pūjyamānastava sutair vandyamānaśca bhārata // (8.2) Par.?
nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ / (9.1) Par.?
tato rātriḥ samabhavat sarvabhūtapramohinī // (9.2) Par.?
tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha / (10.1) Par.?
sṛñjayāśca durādharṣā mantrāya samupāviśan // (10.2) Par.?
ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ / (11.1) Par.?
mantrayāmāsur avyagrā mantraniścayakovidāḥ // (11.2) Par.?
tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa / (12.1) Par.?
vāsudevaṃ samudvīkṣya vākyam etad uvāca ha // (12.2) Par.?
paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam / (13.1) Par.?
gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama // (13.2) Par.?
na caivainaṃ mahātmānam utsahāmo nirīkṣitum / (14.1) Par.?
lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam // (14.2) Par.?
yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ / (15.1) Par.?
tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān // (15.2) Par.?
gṛhītacāpaḥ samare vimuñcaṃśca śitāñ śarān / (16.1) Par.?
śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca devarāṭ // (16.2) Par.?
varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ / (17.1) Par.?
na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave // (17.2) Par.?
so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare / (18.1) Par.?
ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge // (18.2) Par.?
vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam / (19.1) Par.?
na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā // (19.2) Par.?
yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan / (20.1) Par.?
ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān // (20.2) Par.?
kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī / (21.1) Par.?
bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ // (21.2) Par.?
matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ / (22.1) Par.?
parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana // (22.2) Par.?
jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham / (23.1) Par.?
jīvitasyādya śeṣeṇa cariṣye dharmam uttamam // (23.2) Par.?
yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava / (24.1) Par.?
svadharmasyāvirodhena tad udāhara keśava // (24.2) Par.?
etacchrutvā vacastasya kāruṇyād bahuvistaram / (25.1) Par.?
pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram // (25.2) Par.?
dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara / (26.1) Par.?
yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ // (26.2) Par.?
arjuno bhīmasenaśca vāyvagnisamatejasau / (27.1) Par.?
mādrīputrau ca vikrāntau tridaśānām iveśvarau // (27.2) Par.?
māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava / (28.1) Par.?
tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave // (28.2) Par.?
haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham / (29.1) Par.?
paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ // (29.2) Par.?
yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava / (30.1) Par.?
hantāsmyekarathenādya kuruvṛddhaṃ pitāmaham // (30.2) Par.?
paśya me vikramaṃ rājanmahendrasyeva saṃyuge / (31.1) Par.?
vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt // (31.2) Par.?
yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ / (32.1) Par.?
madarthā bhavadarthā ye ye madīyāstavaiva te // (32.2) Par.?
tava bhrātā mama sakhā saṃbandhī śiṣya eva ca / (33.1) Par.?
māṃsānyutkṛtya vai dadyām arjunārthe mahīpate // (33.2) Par.?
eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet / (34.1) Par.?
eṣa naḥ samayastāta tārayema parasparam / (34.2) Par.?
sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmyaham // (34.3) Par.?
pratijñātam upaplavye yat tat pārthena pūrvataḥ / (35.1) Par.?
ghātayiṣyāmi gāṅgeyam ityulūkasya saṃnidhau // (35.2) Par.?
parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ / (36.1) Par.?
anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ // (36.2) Par.?
athavā phalgunasyaiṣa bhāraḥ parimito raṇe / (37.1) Par.?
nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam // (37.2) Par.?
aśakyam api kuryāddhi raṇe pārthaḥ samudyataḥ / (38.1) Par.?
tridaśān vā samudyuktān sahitān daityadānavaiḥ / (38.2) Par.?
nihanyād arjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa // (38.3) Par.?
viparīto mahāvīryo gatasattvo 'lpajīvitaḥ / (39.1) Par.?
bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate // (39.2) Par.?
yudhiṣṭhira uvāca / (40.1) Par.?
evam etanmahābāho yathā vadasi mādhava / (40.2) Par.?
sarve hyete na paryāptāstava veganivāraṇe // (40.3) Par.?
niyataṃ samavāpsyāmi sarvam eva yathepsitam / (41.1) Par.?
yasya me puruṣavyāghra bhavānnātho mahābalaḥ // (41.2) Par.?
sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara / (42.1) Par.?
tvayā nāthena govinda kimu bhīṣmaṃ mahāhave // (42.2) Par.?
na tu tvām anṛtaṃ kartum utsahe svārthagauravāt / (43.1) Par.?
ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava // (43.2) Par.?
samayastu kṛtaḥ kaścid bhīṣmeṇa mama mādhava / (44.1) Par.?
mantrayiṣye tavārthāya na tu yotsye kathaṃcana / (44.2) Par.?
duryodhanārthe yotsyāmi satyam etad iti prabho // (44.3) Par.?
sa hi rājyasya me dātā mantrasyaiva ca mādhava / (45.1) Par.?
tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ / (45.2) Par.?
bhavatā sahitāḥ sarve pṛcchāmo madhusūdana // (45.3) Par.?
tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam / (46.1) Par.?
rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam // (46.2) Par.?
sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana / (47.1) Par.?
yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge // (47.2) Par.?
sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ / (48.1) Par.?
bālāḥ pitrā vihīnāśca tena saṃvardhitā vayam // (48.2) Par.?
taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava / (49.1) Par.?
pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām // (49.2) Par.?
saṃjaya uvāca / (50.1) Par.?
tato 'bravīnmahārāja vārṣṇeyaḥ kurunandanam / (50.2) Par.?
rocate me mahābāho satataṃ tava bhāṣitam // (50.3) Par.?
devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet / (51.1) Par.?
gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ / (51.2) Par.?
vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ // (51.3) Par.?
te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham / (52.1) Par.?
praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava / (52.2) Par.?
sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān // (52.3) Par.?
evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja / (53.1) Par.?
jagmuste sahitāḥ sarve vāsudevaśca vīryavān / (53.2) Par.?
vimuktaśastrakavacā bhīṣmasya sadanaṃ prati // (53.3) Par.?
praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire / (54.1) Par.?
pūjayanto mahārāja pāṇḍavā bharatarṣabha / (54.2) Par.?
praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇam anvayuḥ // (54.3) Par.?
tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ / (55.1) Par.?
svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya / (55.2) Par.?
svāgataṃ dharmaputrāya bhīmāya yamayostathā // (55.3) Par.?
kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam / (56.1) Par.?
sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram // (56.2) Par.?
tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ / (57.1) Par.?
uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ // (57.2) Par.?
kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi / (58.1) Par.?
prajānāṃ saṃkṣayo na syāt kathaṃ tanme vadābhibho // (58.2) Par.?
bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ / (59.1) Par.?
bhavantaṃ samare rājan viṣahema kathaṃ vayam // (59.2) Par.?
na hi te sūkṣmam apyasti randhraṃ kurupitāmaha / (60.1) Par.?
maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge // (60.2) Par.?
nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca / (61.1) Par.?
paśyāmastvā mahābāho rathe sūryam iva sthitam // (61.2) Par.?
narāśvarathanāgānāṃ hantāraṃ paravīrahan / (62.1) Par.?
ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha // (62.2) Par.?
varṣatā śaravarṣāṇi mahānti puruṣottama / (63.1) Par.?
kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama // (63.2) Par.?
yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama / (64.1) Par.?
bhavet sainyasya vā śāntistanme brūhi pitāmaha // (64.2) Par.?
tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja / (65.1) Par.?
na kathaṃcana kaunteya mayi jīvati saṃyuge / (65.2) Par.?
yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ // (65.3) Par.?
nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān / (66.1) Par.?
kṣipraṃ mayi praharata yadīcchatha raṇe jayam / (66.2) Par.?
anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham // (66.3) Par.?
evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham / (67.1) Par.?
hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām // (67.2) Par.?
yudhiṣṭhira uvāca / (68.1) Par.?
brūhi tasmād upāyaṃ no yathā yuddhe jayemahi / (68.2) Par.?
bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam // (68.3) Par.?
śakyo vajradharo jetuṃ varuṇo 'tha yamastathā / (69.1) Par.?
na bhavān samare śakyaḥ sendrair api surāsuraiḥ // (69.2) Par.?
bhīṣma uvāca / (70.1) Par.?
satyam etanmahābāho yathā vadasi pāṇḍava / (70.2) Par.?
nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ // (70.3) Par.?
āttaśastro raṇe yatto gṛhītavarakārmukaḥ / (71.1) Par.?
nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ // (71.2) Par.?
nikṣiptaśastre patite vimuktakavacadhvaje / (72.1) Par.?
dravamāṇe ca bhīte ca tavāsmīti ca vādini // (72.2) Par.?
striyāṃ strīnāmadheye ca vikale caikaputrake / (73.1) Par.?
aprasūte ca duṣprekṣye na yuddhaṃ rocate mama // (73.2) Par.?
imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam / (74.1) Par.?
amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana // (74.2) Par.?
ya eṣa draupado rājaṃstava sainye mahārathaḥ / (75.1) Par.?
śikhaṇḍī samarākāṅkṣī śūraśca samitiṃjayaḥ // (75.2) Par.?
yathābhavacca strī pūrvaṃ paścāt puṃstvam upāgataḥ / (76.1) Par.?
jānanti ca bhavanto 'pi sarvam etad yathātatham // (76.2) Par.?
arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam / (77.1) Par.?
mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ // (77.2) Par.?
amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ / (78.1) Par.?
na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana // (78.2) Par.?
tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ / (79.1) Par.?
śarair ghātayatu kṣipraṃ samantād bharatarṣabha // (79.2) Par.?
na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam / (80.1) Par.?
ṛte kṛṣṇānmahābhāgāt pāṇḍavād vā dhanaṃjayāt // (80.2) Par.?
eṣa tasmāt purodhāya kaṃcid anyaṃ mamāgrataḥ / (81.1) Par.?
māṃ pātayatu bībhatsur evaṃ te vijayo bhavet // (81.2) Par.?
etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama / (82.1) Par.?
tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān // (82.2) Par.?
saṃjaya uvāca / (83.1) Par.?
te 'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati / (83.2) Par.?
abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham // (83.3) Par.?
tathoktavati gāṅgeye paralokāya dīkṣite / (84.1) Par.?
arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt // (84.2) Par.?
guruṇā kulavṛddhena kṛtaprajñena dhīmatā / (85.1) Par.?
pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava // (85.2) Par.?
krīḍatā hi mayā bālye vāsudeva mahāmanāḥ / (86.1) Par.?
pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ // (86.2) Par.?
yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja / (87.1) Par.?
tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ // (87.2) Par.?
nāhaṃ tātastava pitustāto 'smi tava bhārata / (88.1) Par.?
iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā // (88.2) Par.?
kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā / (89.1) Par.?
jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase // (89.2) Par.?
śrīkṛṣṇa uvāca / (90.1) Par.?
pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge / (90.2) Par.?
kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi // (90.3) Par.?
pātayainaṃ rathāt pārtha vajrāhatam iva drumam / (91.1) Par.?
nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati // (91.2) Par.?
diṣṭam etat purā devair bhaviṣyatyavaśasya te / (92.1) Par.?
hantā bhīṣmasya pūrvendra iti tanna tad anyathā // (92.2) Par.?
na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam / (93.1) Par.?
tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam // (93.2) Par.?
jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama / (94.1) Par.?
yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ // (94.2) Par.?
jyāyāṃsam api cecchakra guṇair api samanvitam / (95.1) Par.?
ātatāyinam āmantrya hanyād ghātakam āgatam // (95.2) Par.?
śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya / (96.1) Par.?
yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ // (96.2) Par.?
arjuna uvāca / (97.1) Par.?
śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam / (97.2) Par.?
dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate // (97.3) Par.?
te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam / (98.1) Par.?
gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ // (98.2) Par.?
aham anyānmaheṣvāsān vārayiṣyāmi sāyakaiḥ / (99.1) Par.?
śikhaṇḍyapi yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu // (99.2) Par.?
śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam / (100.1) Par.?
kanyā hyeṣā purā jātā puruṣaḥ samapadyata // (100.2) Par.?
saṃjaya uvāca / (101.1) Par.?
ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ / (101.2) Par.?
śayanāni yathāsvāni bhejire puruṣarṣabhāḥ // (101.3) Par.?
Duration=0.53717589378357 secs.