Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge / (1.2) Par.?
pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
tataḥ prabhāte vimale sūryasyodayanaṃ prati / (2.2) Par.?
vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca // (2.3) Par.?
dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ / (3.1) Par.?
śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi // (3.2) Par.?
kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam / (4.1) Par.?
śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate // (4.2) Par.?
cakrarakṣau tatastasya bhīmasenadhanaṃjayau / (5.1) Par.?
pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān // (5.2) Par.?
sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ / (6.1) Par.?
dhṛṣṭadyumnastataḥ paścāt pāñcālair abhirakṣitaḥ // (6.2) Par.?
tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ / (7.1) Par.?
prayayau siṃhanādena nādayan bharatarṣabha // (7.2) Par.?
virāṭastu tataḥ paścāt svena sainyena saṃvṛtaḥ / (8.1) Par.?
drupadaśca mahārāja tataḥ paścād upādravat // (8.2) Par.?
kekayā bhrātaraḥ pañca dhṛṣṭaketuśca vīryavān / (9.1) Par.?
jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata // (9.2) Par.?
evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm / (10.1) Par.?
abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ // (10.2) Par.?
tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam / (11.1) Par.?
agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati // (11.2) Par.?
putraistava durādharṣai rakṣitaḥ sumahābalaiḥ / (12.1) Par.?
tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ // (12.2) Par.?
bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ / (13.1) Par.?
kṛpaśca kṛtavarmā ca bhagadattam anuvratau // (13.2) Par.?
kāmbojarājo balavāṃstataḥ paścāt sudakṣiṇaḥ / (14.1) Par.?
māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ // (14.2) Par.?
tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ / (15.1) Par.?
jaghanaṃ pālayāmāsustava sainyasya bhārata // (15.2) Par.?
divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi / (16.1) Par.?
āsurān akarod vyūhān paiśācān atha rākṣasān // (16.2) Par.?
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata / (17.1) Par.?
anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam // (17.2) Par.?
arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam / (18.1) Par.?
bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān // (18.2) Par.?
tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ / (19.1) Par.?
rudhiraughapariklinnāḥ paralokaṃ yayustadā // (19.2) Par.?
nakulaḥ sahadevaśca sātyakiśca mahārathaḥ / (20.1) Par.?
tava sainyaṃ samāsādya pīḍayāmāsur ojasā // (20.2) Par.?
te vadhyamānāḥ samare tāvakā bharatarṣabha / (21.1) Par.?
nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam // (21.2) Par.?
tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ / (22.1) Par.?
samprādravad diśo rājan kālyamānaṃ mahārathaiḥ // (22.2) Par.?
trātāraṃ nādhyagacchanta tāvakā bharatarṣabha / (23.1) Par.?
vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ // (23.2) Par.?
dhṛtarāṣṭra uvāca / (24.1) Par.?
pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī / (24.2) Par.?
yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya // (24.3) Par.?
kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ / (25.1) Par.?
vinighnan somakān vīrāṃstanmamācakṣva saṃjaya // (25.2) Par.?
saṃjaya uvāca / (26.1) Par.?
ācakṣe te mahārāja yad akārṣīt pitāmahaḥ / (26.2) Par.?
pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ // (26.3) Par.?
prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja / (27.1) Par.?
abhyavartanta nighnantastava putrasya vāhinīm // (27.2) Par.?
taṃ vināśaṃ manuṣyendra naravāraṇavājinām / (28.1) Par.?
nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ // (28.2) Par.?
sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān / (29.1) Par.?
abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ // (29.2) Par.?
sa pāṇḍavānāṃ pravarān pañca rājanmahārathān / (30.1) Par.?
āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ / (30.2) Par.?
nārācair vatsadantaiśca śitair añjalikaistathā // (30.3) Par.?
nijaghne samare kruddho hastyaśvam amitaṃ bahu / (31.1) Par.?
rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ // (31.2) Par.?
sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān / (32.1) Par.?
gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam // (32.2) Par.?
tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham / (33.1) Par.?
pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ // (33.2) Par.?
śakrāśanisamasparśān vimuñcanniśitāñ śarān / (34.1) Par.?
dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ // (34.2) Par.?
maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata / (35.1) Par.?
saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat // (35.2) Par.?
tad dṛṣṭvā samare karma tava putrā viśāṃ pate / (36.1) Par.?
vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan // (36.2) Par.?
pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava / (37.1) Par.?
yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ / (37.2) Par.?
na cainaṃ vārayāmāsur vyāttānanam ivāntakam // (37.3) Par.?
daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ / (38.1) Par.?
adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam // (38.2) Par.?
taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare / (39.1) Par.?
āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam // (39.2) Par.?
sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam / (40.1) Par.?
anicchann api saṃkruddhaḥ prahasann idam abravīt // (40.2) Par.?
kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana / (41.1) Par.?
yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī // (41.2) Par.?
tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ / (42.1) Par.?
uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan // (42.2) Par.?
jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram / (43.1) Par.?
mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha // (43.2) Par.?
divyaśca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ / (44.1) Par.?
jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha // (44.2) Par.?
pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama / (45.1) Par.?
adya tvā yodhayiṣyāmi raṇe puruṣasattama // (45.2) Par.?
dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ / (46.1) Par.?
etacchrutvā vaco mahyaṃ yat kṣamaṃ tat samācara // (46.2) Par.?
kāmam abhyasa vā mā vā na me jīvan vimokṣyase / (47.1) Par.?
sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya // (47.2) Par.?
evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ / (48.1) Par.?
avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ // (48.2) Par.?
tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ / (49.1) Par.?
kālo 'yam iti saṃcintya śikhaṇḍinam acodayat // (49.2) Par.?
ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ / (50.1) Par.?
abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam // (50.2) Par.?
na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ / (51.1) Par.?
tasmād adya mahābāho vīra bhīṣmam abhidrava // (51.2) Par.?
ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa / (52.1) Par.?
avahāsyo 'sya lokasya bhaviṣyasi mayā saha // (52.2) Par.?
nāvahāsyā yathā vīra bhavema paramāhave / (53.1) Par.?
tathā kuru raṇe yatnaṃ sādhayasva pitāmaham // (53.2) Par.?
ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa / (54.1) Par.?
vārayan rathinaḥ sarvān sādhayasva pitāmaham // (54.2) Par.?
droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam / (55.1) Par.?
citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham // (55.2) Par.?
vindānuvindāvāvantyau kāmbojaṃ ca sudakṣiṇam / (56.1) Par.?
bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham // (56.2) Par.?
saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam / (57.1) Par.?
trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ / (57.2) Par.?
aham āvārayiṣyāmi veleva makarālayam // (57.3) Par.?
kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ / (58.1) Par.?
nivārayiṣyāmi raṇe sādhayasva pitāmaham // (58.2) Par.?
Duration=0.40735507011414 secs.