Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham / (1.2) Par.?
pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam // (1.3) Par.?
ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham / (2.1) Par.?
tvaramāṇāstvarākāle jigīṣanto mahārathāḥ // (2.2) Par.?
kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani / (3.1) Par.?
ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ // (3.2) Par.?
na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam / (4.1) Par.?
kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ // (4.2) Par.?
saṃjaya uvāca / (5.1) Par.?
nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt / (5.2) Par.?
yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha / (5.3) Par.?
nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ // (5.4) Par.?
anekaśatasāhasrāstāvakānāṃ mahārathāḥ / (6.1) Par.?
rathadantigaṇā rājan hayāścaiva susajjitāḥ / (6.2) Par.?
abhyavartanta yuddhāya puraskṛtya pitāmaham // (6.3) Par.?
yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ / (7.1) Par.?
pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam // (7.2) Par.?
yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ / (8.1) Par.?
pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan // (8.2) Par.?
daśame 'hani samprāpte tatāpa ripuvāhinīm / (9.1) Par.?
kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ // (9.2) Par.?
na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja / (10.1) Par.?
aśaknuvan raṇe jetuṃ pāśahastam ivāntakam // (10.2) Par.?
athopāyānmahārāja savyasācī paraṃtapaḥ / (11.1) Par.?
trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ // (11.2) Par.?
siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ / (12.1) Par.?
śaraughān visṛjan pārtho vyacarat kālavad raṇe // (12.2) Par.?
tasya śabdena vitrastāstāvakā bharatarṣabha / (13.1) Par.?
siṃhasyeva mṛgā rājan vyadravanta mahābhayāt // (13.2) Par.?
jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam / (14.1) Par.?
duryodhanastato bhīṣmam abravīd bhṛśapīḍitaḥ // (14.2) Par.?
eṣa pāṇḍusutastāta śvetāśvaḥ kṛṣṇasārathiḥ / (15.1) Par.?
dahate māmakān sarvān kṛṣṇavartmeva kānanam // (15.2) Par.?
paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ / (16.1) Par.?
pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge // (16.2) Par.?
yathā paśugaṇān pālaḥ saṃkālayati kānane / (17.1) Par.?
tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana // (17.2) Par.?
dhanaṃjayaśarair bhagnaṃ dravamāṇam itastataḥ / (18.1) Par.?
bhīmo hyeṣa durādharṣo vidrāvayati me balam // (18.2) Par.?
sātyakiścekitānaśca mādrīputrau ca pāṇḍavau / (19.1) Par.?
abhimanyuśca vikrānto vāhinīṃ dahate mama // (19.2) Par.?
dhṛṣṭadyumnastathā śūro rākṣasaśca ghaṭotkacaḥ / (20.1) Par.?
vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau // (20.2) Par.?
vadhyamānasya sainyasya sarvair etair mahābalaiḥ / (21.1) Par.?
nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata // (21.2) Par.?
ṛte tvāṃ puruṣavyāghra devatulyaparākrama / (22.1) Par.?
paryāptaśca bhavān kṣipraṃ pīḍitānāṃ gatir bhava // (22.2) Par.?
evam ukto mahārāja pitā devavratastava / (23.1) Par.?
cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ / (23.2) Par.?
tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ // (23.3) Par.?
duryodhana vijānīhi sthiro bhava viśāṃ pate / (24.1) Par.?
pūrvakālaṃ tava mayā pratijñātaṃ mahābala // (24.2) Par.?
hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām / (25.1) Par.?
saṃgrāmād vyapayātavyam etat karma mamāhnikam / (25.2) Par.?
iti tat kṛtavāṃścāhaṃ yathoktaṃ bharatarṣabha // (25.3) Par.?
adya cāpi mahat karma prakariṣye mahāhave / (26.1) Par.?
ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān // (26.2) Par.?
adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat / (27.1) Par.?
bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe // (27.2) Par.?
ityuktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ / (28.1) Par.?
āsasāda durādharṣaḥ pāṇḍavānām anīkinīm // (28.2) Par.?
anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha / (29.1) Par.?
āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan // (29.2) Par.?
daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ / (30.1) Par.?
rājañ śatasahasrāṇi so 'vadhīt kurunandana // (30.2) Par.?
pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ / (31.1) Par.?
teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ // (31.2) Par.?
hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām / (32.1) Par.?
sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ // (32.2) Par.?
pūrṇe śatasahasre dve padātīnāṃ narottamaḥ / (33.1) Par.?
prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ // (33.2) Par.?
na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum / (34.1) Par.?
uttaraṃ mārgam āsthāya tapantam iva bhāskaram // (34.2) Par.?
te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ / (35.1) Par.?
vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ // (35.2) Par.?
sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavastadā / (36.1) Par.?
avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ // (36.2) Par.?
putrāstu tava gāṅgeyaṃ samantāt paryavārayan / (37.1) Par.?
mahatyā senayā sārdhaṃ tato yuddham avartata // (37.2) Par.?
Duration=0.3195481300354 secs.