Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjunastu raṇe rājan dṛṣṭvā bhīṣmasya vikramam / (1.2) Par.?
śikhaṇḍinam athovāca samabhyehi pitāmaham // (1.3) Par.?
na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana / (2.1) Par.?
aham enaṃ śaraistīkṣṇaiḥ pātayiṣye rathottamāt // (2.2) Par.?
evam uktastu pārthena śikhaṇḍī bharatarṣabha / (3.1) Par.?
abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam // (3.2) Par.?
dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ / (4.1) Par.?
hṛṣṭāvādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam // (4.2) Par.?
virāṭadrupadau vṛddhau kuntibhojaśca daṃśitaḥ / (5.1) Par.?
abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ // (5.2) Par.?
nakulaḥ sahadevaśca dharmarājaśca vīryavān / (6.1) Par.?
tathetarāṇi sainyāni sarvāṇyeva viśāṃ pate / (6.2) Par.?
samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam // (6.3) Par.?
pratyudyayustāvakāśca sametāstānmahārathān / (7.1) Par.?
yathāśakti yathotsāhaṃ tanme nigadataḥ śṛṇu // (7.2) Par.?
citraseno mahārāja cekitānaṃ samabhyayāt / (8.1) Par.?
bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā // (8.2) Par.?
dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam / (9.1) Par.?
tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat // (9.2) Par.?
bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam / (10.1) Par.?
tvaramāṇo mahārāja saumadattir nyavārayat // (10.2) Par.?
tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn / (11.1) Par.?
vikarṇo vārayāmāsa icchan bhīṣmasya jīvitam // (11.2) Par.?
sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati / (12.1) Par.?
vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi // (12.2) Par.?
rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam / (13.1) Par.?
bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī // (13.2) Par.?
sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat / (14.1) Par.?
abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati / (14.2) Par.?
sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat // (14.3) Par.?
virāṭadrupadau vṛddhau sametāvarimardanau / (15.1) Par.?
aśvatthāmā tataḥ kruddho vārayāmāsa bhārata // (15.2) Par.?
tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam / (16.1) Par.?
bhāradvājo raṇe yatto dharmaputram avārayat // (16.2) Par.?
arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam / (17.1) Par.?
bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa / (17.2) Par.?
duḥśāsano maheṣvāso vārayāmāsa saṃyuge // (17.3) Par.?
anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān / (18.1) Par.?
bhīṣmāyābhimukhaṃ yātān vārayāmāsur āhave // (18.2) Par.?
dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ / (19.1) Par.?
abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam // (19.2) Par.?
eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ / (20.1) Par.?
abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ // (20.2) Par.?
arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ / (21.1) Par.?
kimu bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ // (21.2) Par.?
iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ / (22.1) Par.?
abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati // (22.2) Par.?
āgacchatastān samare vāryoghān prabalān iva / (23.1) Par.?
nyavārayanta saṃhṛṣṭāstāvakāḥ puruṣarṣabhāḥ // (23.2) Par.?
duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ / (24.1) Par.?
bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat // (24.2) Par.?
tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati / (25.1) Par.?
abhyadravanta saṃgrāme tava putrānmahārathān // (25.2) Par.?
tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate / (26.1) Par.?
duḥśāsanarathaṃ prāpto yat pārtho nātyavartata // (26.2) Par.?
yathā vārayate velā kṣubhitaṃ vai mahārṇavam / (27.1) Par.?
tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat // (27.2) Par.?
ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau / (28.1) Par.?
ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata // (28.2) Par.?
tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau / (29.1) Par.?
samīyatur mahāsaṃkhye mayaśakrau yathā purā // (29.2) Par.?
duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ / (30.1) Par.?
vāsudevaṃ ca viṃśatyā tāḍayāmāsa saṃyuge // (30.2) Par.?
tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam / (31.1) Par.?
duḥśāsanaṃ śatenājau nārācānāṃ samārpayat / (31.2) Par.?
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave // (31.3) Par.?
duḥśāsanastataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ / (32.1) Par.?
lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ // (32.2) Par.?
lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ / (33.1) Par.?
yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ // (33.2) Par.?
so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā / (34.1) Par.?
vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva // (34.2) Par.?
duḥśāsanaṃ tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ / (35.1) Par.?
parvaṇīva susaṃkruddho rāhur ugro niśākaram // (35.2) Par.?
pīḍyamāno balavatā putrastava viśāṃ pate / (36.1) Par.?
vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ // (36.2) Par.?
tasya pārtho dhanuśchittvā tvaramāṇaḥ parākramī / (37.1) Par.?
ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ // (37.2) Par.?
so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ / (38.1) Par.?
arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat // (38.2) Par.?
tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ / (39.1) Par.?
apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn // (39.2) Par.?
aprāptān eva tān bāṇāṃścicheda tanayastava / (40.1) Par.?
yatamānasya pārthasya tad adbhutam ivābhavat / (40.2) Par.?
pārthaṃ ca niśitair bāṇair avidhyat tanayastava // (40.3) Par.?
tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke / (41.1) Par.?
preṣayāmāsa samare svarṇapuṅkhāñ śilāśitān // (41.2) Par.?
nyamajjaṃste mahārāja tasya kāye mahātmanaḥ / (42.1) Par.?
yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata // (42.2) Par.?
pīḍitaścaiva putraste pāṇḍavena mahātmanā / (43.1) Par.?
hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat / (43.2) Par.?
agādhe majjatastasya dvīpo bhīṣmo 'bhavat tadā // (43.3) Par.?
pratilabhya tataḥ saṃjñāṃ putrastava viśāṃ pate / (44.1) Par.?
avārayat tataḥ śūro bhūya eva parākramī // (44.2) Par.?
śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram / (45.1) Par.?
nirbibheda mahāvīryo vivyathe naiva cārjunāt // (45.2) Par.?
Duration=0.26257705688477 secs.