Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā / (1.2) Par.?
ārśyaśṛṅgir maheṣvāso vārayāmāsa saṃyuge // (1.3) Par.?
mādhavastu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ / (2.1) Par.?
ājaghāna raṇe rājan prahasann iva bhārata // (2.2) Par.?
tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ / (3.1) Par.?
ardayāmāsa rājendra saṃkruddhaḥ śinipuṃgavam // (3.2) Par.?
śaineyaḥ śarasaṃghaṃ tu preṣayāmāsa saṃyuge / (4.1) Par.?
rākṣasāya susaṃkruddho mādhavaḥ paravīrahā // (4.2) Par.?
tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam / (5.1) Par.?
vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca // (5.2) Par.?
mādhavastu bhṛśaṃ viddho rākṣasena raṇe tadā / (6.1) Par.?
dhairyam ālambya tejasvī jahāsa ca nanāda ca // (6.2) Par.?
bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ / (7.1) Par.?
tāḍayāmāsa samare tottrair iva mahāgajam // (7.2) Par.?
vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ / (8.1) Par.?
prāgjyotiṣāya cikṣepa śarān saṃnataparvaṇaḥ // (8.2) Par.?
tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ / (9.1) Par.?
cicheda śitadhāreṇa bhallena kṛtahastavat // (9.2) Par.?
athānyad dhanur ādāya vegavat paravīrahā / (10.1) Par.?
bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ // (10.2) Par.?
so 'tividdho maheṣvāsaḥ sṛkkiṇī saṃlihanmuhuḥ / (11.1) Par.?
śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām / (11.2) Par.?
yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai // (11.3) Par.?
tām āpatantīṃ sahasā tasya bāhor baleritām / (12.1) Par.?
sātyakiḥ samare rājaṃstridhā cicheda sāyakaiḥ / (12.2) Par.?
sā papāta tadā bhūmau maholkeva hataprabhā // (12.3) Par.?
śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate / (13.1) Par.?
mahatā rathavaṃśena vārayāmāsa mādhavam // (13.2) Par.?
tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham / (14.1) Par.?
duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha // (14.2) Par.?
tathā kuruta kauravyā yathā vaḥ sātyako yudhi / (15.1) Par.?
na jīvan pratiniryāti mahato 'smād rathavrajāt / (15.2) Par.?
asmin hate hataṃ manye pāṇḍavānāṃ mahad balam // (15.3) Par.?
tat tatheti vacastasya parigṛhya mahārathāḥ / (16.1) Par.?
śaineyaṃ yodhayāmāsur bhīṣmasya pramukhe tadā // (16.2) Par.?
abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe / (17.1) Par.?
kāmbojarājo balavān vārayāmāsa saṃyuge // (17.2) Par.?
ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ / (18.1) Par.?
punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam // (18.2) Par.?
sudakṣiṇastu samare kārṣṇiṃ vivyādha pañcabhiḥ / (19.1) Par.?
sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam // (19.2) Par.?
tad yuddham āsīt sumahat tayostatra parākrame / (20.1) Par.?
yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ // (20.2) Par.?
virāṭadrupadau vṛddhau vārayantau mahācamūm / (21.1) Par.?
bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau // (21.2) Par.?
aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ / (22.1) Par.?
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata // (22.2) Par.?
virāṭo daśabhir bhallair ājaghāna paraṃtapa / (23.1) Par.?
yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam // (23.2) Par.?
drupadaśca tribhir bāṇair vivyādha niśitaistathā / (24.1) Par.?
guruputraṃ samāsādya bhīṣmasya purataḥ sthitam // (24.2) Par.?
aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ / (25.1) Par.?
virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau // (25.2) Par.?
tatrādbhutam apaśyāma vṛddhayoścaritaṃ mahat / (26.1) Par.?
yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi // (26.2) Par.?
sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt / (27.1) Par.?
yathā nāgo vane nāgaṃ matto mattam upādravat // (27.2) Par.?
kṛpaśca samare rājanmādrīputraṃ mahāratham / (28.1) Par.?
ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ // (28.2) Par.?
tasya mādrīsutaścāpaṃ dvidhā cicheda sāyakaiḥ / (29.1) Par.?
athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ // (29.2) Par.?
so 'nyat kārmukam ādāya samare bhārasādhanam / (30.1) Par.?
mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ / (30.2) Par.?
ājaghānorasi kruddha icchan bhīṣmasya jīvitam // (30.3) Par.?
tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam / (31.1) Par.?
ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā / (31.2) Par.?
tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham // (31.3) Par.?
nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ / (32.1) Par.?
vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam // (32.2) Par.?
nakulo 'pi bhṛśaṃ viddhastava putreṇa dhanvinā / (33.1) Par.?
vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ // (33.2) Par.?
tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau / (34.1) Par.?
anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva // (34.2) Par.?
ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm / (35.1) Par.?
durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī // (35.2) Par.?
haiḍimbastu tato rājan durmukhaṃ śatrutāpanam / (36.1) Par.?
ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ // (36.2) Par.?
bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ / (37.1) Par.?
ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani // (37.2) Par.?
dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam / (38.1) Par.?
hārdikyo vārayāmāsa rakṣan bhīṣmasya jīvitam // (38.2) Par.?
vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ / (39.1) Par.?
punaḥ pañcāśatā tūrṇam ājaghāna stanāntare // (39.2) Par.?
tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ / (40.1) Par.?
vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ // (40.2) Par.?
tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe / (41.1) Par.?
anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ // (41.2) Par.?
bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam / (42.1) Par.?
bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // (42.2) Par.?
saumadattir atho bhīmam ājaghāna stanāntare / (43.1) Par.?
nārācena sutīkṣṇena rukmapuṅkhena saṃyuge // (43.2) Par.?
uraḥsthena babhau tena bhīmasenaḥ pratāpavān / (44.1) Par.?
skandaśaktyā yathā krauñcaḥ purā nṛpatisattama // (44.2) Par.?
tau śarān sūryasaṃkāśān karmāraparimārjitān / (45.1) Par.?
anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ // (45.2) Par.?
bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham / (46.1) Par.?
tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam / (46.2) Par.?
kṛtapratikṛte yattau yodhayāmāsatū raṇe // (46.3) Par.?
yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam / (47.1) Par.?
bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat // (47.2) Par.?
droṇasya rathanirghoṣaṃ parjanyaninadopamam / (48.1) Par.?
śrutvā prabhadrakā rājan samakampanta māriṣa // (48.2) Par.?
sā senā mahatī rājan pāṇḍuputrasya saṃyuge / (49.1) Par.?
droṇena vāritā yattā na cacāla padāt padam // (49.2) Par.?
cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara / (50.1) Par.?
citrasenastava sutaḥ kruddharūpam avārayat // (50.2) Par.?
bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ / (51.1) Par.?
cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata // (51.2) Par.?
tathaiva cekitāno 'pi citrasenam ayodhayat / (52.1) Par.?
tad yuddham āsīt sumahat tayostatra parākrame // (52.2) Par.?
arjuno vāryamāṇastu bahuśastanayena te / (53.1) Par.?
vimukhīkṛtya putraṃ te tava senāṃ mamarda ha // (53.2) Par.?
duḥśāsano 'pi parayā śaktyā pārtham avārayat / (54.1) Par.?
kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata // (54.2) Par.?
sā vadhyamānā samare putrasya tava vāhinī / (55.1) Par.?
loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata // (55.2) Par.?
Duration=0.17567706108093 secs.