Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
atha vīro maheṣvāso mattavāraṇavikramaḥ / (1.2) Par.?
samādāya mahaccāpaṃ mattavāraṇavāraṇam // (1.3) Par.?
vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān / (2.1) Par.?
pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ // (2.2) Par.?
nimittāni nimittajñaḥ sarvato vīkṣya vīryavān / (3.1) Par.?
pratapantam anīkāni droṇaḥ putram abhāṣata // (3.2) Par.?
ayaṃ sa divasastāta yatra pārtho mahārathaḥ / (4.1) Par.?
jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati // (4.2) Par.?
utpatanti hi me bāṇā dhanuḥ prasphuratīva me / (5.1) Par.?
yogam astrāṇi gacchanti krūre me vartate matiḥ // (5.2) Par.?
dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ / (6.1) Par.?
nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati // (6.2) Par.?
naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ / (7.1) Par.?
rasate vyathate bhūmir anuṣṭanati vāhanam // (7.2) Par.?
kaṅkā gṛdhrā balākāśca vyāharanti muhur muhuḥ / (8.1) Par.?
śivāścāśivanirghoṣā vedayantyo mahad bhayam // (8.2) Par.?
papāta mahatī colkā madhyenādityamaṇḍalāt / (9.1) Par.?
sakabandhaśca parigho bhānum āvṛtya tiṣṭhati // (9.2) Par.?
pariveṣastathā ghoraścandrabhāskarayor abhūt / (10.1) Par.?
vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam // (10.2) Par.?
devatāyatanasthāśca kauravendrasya devatāḥ / (11.1) Par.?
kampante ca hasante ca nṛtyanti ca rudanti ca // (11.2) Par.?
apasavyaṃ grahāścakrur alakṣmāṇaṃ niśākaram / (12.1) Par.?
avākśirāśca bhagavān udatiṣṭhata candramāḥ // (12.2) Par.?
vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye / (13.1) Par.?
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ // (13.2) Par.?
senayor ubhayoścaiva samantācchrūyate mahān / (14.1) Par.?
pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ // (14.2) Par.?
dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge / (15.1) Par.?
apāsyānyān raṇe yodhān abhyasyati pitāmaham // (15.2) Par.?
hṛṣyanti romakūpāni sīdatīva ca me manaḥ / (16.1) Par.?
cintayitvā mahābāho bhīṣmārjunasamāgamam // (16.2) Par.?
taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam / (17.1) Par.?
puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ // (17.2) Par.?
abravīcca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam / (18.1) Par.?
strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān // (18.2) Par.?
amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ / (19.1) Par.?
na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ // (19.2) Par.?
etad vicintayānasya prajñā sīdati me bhṛśam / (20.1) Par.?
adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat // (20.2) Par.?
yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ / (21.1) Par.?
mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam // (21.2) Par.?
manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ / (22.1) Par.?
dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ // (22.2) Par.?
ajeyaḥ samare caiva devair api savāsavaiḥ / (23.1) Par.?
balavān buddhimāṃścaiva jitakleśo yudhāṃ varaḥ // (23.2) Par.?
vijayī ca raṇe nityaṃ bhairavāstraśca pāṇḍavaḥ / (24.1) Par.?
tasya mārgaṃ pariharan drutaṃ gaccha yatavratam // (24.2) Par.?
paśya caitanmahābāho vaiśasaṃ samupasthitam / (25.1) Par.?
hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca // (25.2) Par.?
kavacānyavadīryante śaraiḥ saṃnataparvabhiḥ / (26.1) Par.?
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca // (26.2) Par.?
prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ / (27.1) Par.?
vaijayantyaśca nāgānāṃ saṃkruddhena kirīṭinā // (27.2) Par.?
nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ / (28.1) Par.?
yāhi svargaṃ puraskṛtya yaśase vijayāya ca // (28.2) Par.?
hayanāgarathāvartāṃ mahāghorāṃ sudustarām / (29.1) Par.?
rathena saṃgrāmanadīṃ taratyeṣa kapidhvajaḥ // (29.2) Par.?
brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat / (30.1) Par.?
ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ // (30.2) Par.?
bhīmasenaśca balavānmādrīputrau ca pāṇḍavau / (31.1) Par.?
vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ // (31.2) Par.?
tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ / (32.1) Par.?
tapodagdhaśarīrasya kopo dahati bhāratān // (32.2) Par.?
eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ / (33.1) Par.?
dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ // (33.2) Par.?
etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā / (34.1) Par.?
mahorminaddhaṃ sumahat timineva nadīmukham // (34.2) Par.?
hāhākilakilāśabdāḥ śrūyante ca camūmukhe / (35.1) Par.?
yāhi pāñcāladāyādam ahaṃ yāsye yudhiṣṭhiram // (35.2) Par.?
durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ / (36.1) Par.?
samudrakukṣipratimaṃ sarvato 'tirathaiḥ sthitaiḥ // (36.2) Par.?
sātyakiścābhimanyuśca dhṛṣṭadyumnavṛkodarau / (37.1) Par.?
parirakṣanti rājānaṃ yamau ca manujeśvaram // (37.2) Par.?
upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ / (38.1) Par.?
eṣa gacchatyanīkāni dvitīya iva phalgunaḥ // (38.2) Par.?
uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ / (39.1) Par.?
pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram // (39.2) Par.?
ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ / (40.1) Par.?
kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe // (40.2) Par.?
eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm / (41.1) Par.?
yuddhe susadṛśastāta yamasya varuṇasya ca // (41.2) Par.?
Duration=0.17195510864258 secs.