Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ / (1.2) Par.?
vindānuvindāvāvantyau saindhavaśca jayadrathaḥ // (1.3) Par.?
citraseno vikarṇaśca tathā durmarṣaṇo yuvā / (2.1) Par.?
daśaite tāvakā yodhā bhīmasenam ayodhayan // (2.2) Par.?
mahatyā senayā yuktā nānādeśasamutthayā / (3.1) Par.?
bhīṣmasya samare rājan prārthayānā mahad yaśaḥ // (3.2) Par.?
śalyastu navabhir bāṇair bhīmasenam atāḍayat / (4.1) Par.?
kṛtavarmā tribhir bāṇaiḥ kṛpaśca navabhiḥ śaraiḥ // (4.2) Par.?
citraseno vikarṇaśca bhagadattaśca māriṣa / (5.1) Par.?
daśabhir daśabhir bhallair bhīmasenam atāḍayan // (5.2) Par.?
saindhavaśca tribhir bāṇair jatrudeśe 'bhyatāḍayat / (6.1) Par.?
vindānuvindāvāvantyau pañcabhiḥ pañcabhiḥ śaraiḥ / (6.2) Par.?
durmarṣaṇaśca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ // (6.3) Par.?
sa tān sarvānmahārāja bhrājamānān pṛthak pṛthak / (7.1) Par.?
pravīrān sarvalokasya dhārtarāṣṭrānmahārathān / (7.2) Par.?
vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ // (7.3) Par.?
śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ / (8.1) Par.?
kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata / (8.2) Par.?
athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ // (8.3) Par.?
vindānuvindau ca tathā tribhistribhir atāḍayat / (9.1) Par.?
durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ // (9.2) Par.?
vikarṇaṃ daśabhir bāṇaiḥ pañcabhiśca jayadratham / (10.1) Par.?
viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ // (10.2) Par.?
athānyad dhanur ādāya gautamo rathināṃ varaḥ / (11.1) Par.?
bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ // (11.2) Par.?
sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ / (12.1) Par.?
tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān / (12.2) Par.?
gautamaṃ tāḍayāmāsa śarair bahubhir āhave // (12.3) Par.?
saindhavasya tathāśvāṃśca sārathiṃ ca tribhiḥ śaraiḥ / (13.1) Par.?
prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ // (13.2) Par.?
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / (14.1) Par.?
śarāṃścikṣepa niśitān bhīmasenasya saṃyuge // (14.2) Par.?
tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata / (15.1) Par.?
bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ // (15.2) Par.?
sa chinnadhanvā viratho hatāśvo hatasārathiḥ / (16.1) Par.?
citrasenarathaṃ rājann āruroha tvarānvitaḥ // (16.2) Par.?
atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ / (17.1) Par.?
mahārathāñ śarair viddhvā vārayitvā mahārathaḥ / (17.2) Par.?
virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ // (17.3) Par.?
nātīva mamṛṣe śalyo bhīmasenasya vikramam / (18.1) Par.?
sa saṃdhāya śarāṃstīkṣṇān karmāraparimārjitān / (18.2) Par.?
bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt // (18.3) Par.?
kṛpaśca kṛtavarmā ca bhagadattaśca māriṣa / (19.1) Par.?
vindānuvindāvāvantyau citrasenaśca saṃyuge // (19.2) Par.?
durmarṣaṇo vikarṇaśca sindhurājaśca vīryavān / (20.1) Par.?
bhīmaṃ te vivyadhustūrṇaṃ śalyahetor ariṃdamāḥ // (20.2) Par.?
sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ / (21.1) Par.?
śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ // (21.2) Par.?
taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ / (22.1) Par.?
sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi // (22.2) Par.?
viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān / (23.1) Par.?
madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat // (23.2) Par.?
tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ / (24.1) Par.?
tāḍayāmāsa samare siṃhavacca nanāda ca // (24.2) Par.?
te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam / (25.1) Par.?
tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan // (25.2) Par.?
so 'tividdho maheṣvāso bhīmaseno na vivyathe / (26.1) Par.?
parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ // (26.2) Par.?
śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ / (27.1) Par.?
prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham // (27.2) Par.?
tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ / (28.1) Par.?
kṣurapreṇa sutīkṣṇena cicheda kṛtahastavat // (28.2) Par.?
athānyad dhanur ādāya kṛtavarmā vṛkodaram / (29.1) Par.?
ājaghāna bhruvor madhye nārācena paraṃtapa // (29.2) Par.?
bhīmastu samare viddhvā śalyaṃ navabhir āyasaiḥ / (30.1) Par.?
bhagadattaṃ tribhiścaiva kṛtavarmāṇam aṣṭabhiḥ // (30.2) Par.?
dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān / (31.1) Par.?
te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ // (31.2) Par.?
sa tathā pīḍyamāno 'pi sarvatastair mahārathaiḥ / (32.1) Par.?
matvā tṛṇena tāṃstulyān vicacāra gatavyathaḥ // (32.2) Par.?
te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān / (33.1) Par.?
preṣayāmāsur avyagrāḥ śataśo 'tha sahasraśaḥ // (33.2) Par.?
tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ / (34.1) Par.?
cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām // (34.2) Par.?
tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ / (35.1) Par.?
śataghnīṃ ca kṛpo rājañ śaraṃ śalyaśca saṃyuge // (35.2) Par.?
athetare maheṣvāsāḥ pañca pañca śilīmukhān / (36.1) Par.?
bhīmasenaṃ samuddiśya preṣayāmāsur ojasā // (36.2) Par.?
tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ / (37.1) Par.?
paṭṭiśaṃ ca tribhir bāṇaiścicheda tilakāṇḍavat // (37.2) Par.?
sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ / (38.1) Par.?
madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ // (38.2) Par.?
śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe / (39.1) Par.?
tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ // (39.2) Par.?
bhīmaseno raṇaślāghī tridhaikaikaṃ samāchinat / (40.1) Par.?
tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat // (40.2) Par.?
tato dhanaṃjayastatra vartamāne mahāraṇe / (41.1) Par.?
jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham / (41.2) Par.?
nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ // (41.3) Par.?
tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau / (42.1) Par.?
nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha // (42.2) Par.?
athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham / (43.1) Par.?
bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam // (43.2) Par.?
āsasāda raṇe yodhāṃstāvakān daśa bhārata / (44.1) Par.?
ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ / (44.2) Par.?
bībhatsustān athāvidhyad bhīmasya priyakāmyayā // (44.3) Par.?
tato duryodhano rājā suśarmāṇam acodayat / (45.1) Par.?
arjunasya vadhārthāya bhīmasenasya cobhayoḥ // (45.2) Par.?
suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ / (46.1) Par.?
jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau // (46.2) Par.?
tacchrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ / (47.1) Par.?
abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau // (47.2) Par.?
rathair anekasāhasraiḥ parivavre samantataḥ / (48.1) Par.?
tataḥ pravavṛte yuddham arjunasya paraiḥ saha // (48.2) Par.?
Duration=0.27796792984009 secs.