Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjunastu raṇe śalyaṃ yatamānaṃ mahāratham / (1.2) Par.?
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ // (1.3) Par.?
suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata / (2.1) Par.?
prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham // (2.2) Par.?
citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca / (3.1) Par.?
durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau // (3.2) Par.?
ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ / (4.1) Par.?
śarair atiratho yuddhe pīḍayan vāhinīṃ tava // (4.2) Par.?
jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ / (5.1) Par.?
bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ // (5.2) Par.?
śalyaśca samare jiṣṇuṃ kṛpaśca rathināṃ varaḥ / (6.1) Par.?
vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ // (6.2) Par.?
citrasenādayaścaiva putrāstava viśāṃ pate / (7.1) Par.?
pañcabhiḥ pañcabhistūrṇaṃ saṃyuge niśitaiḥ śaraiḥ / (7.2) Par.?
ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa // (7.3) Par.?
tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau / (8.1) Par.?
apīḍayetāṃ samare trigartānāṃ mahad balam // (8.2) Par.?
suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ / (9.1) Par.?
nanāda balavannādaṃ nādayan vai nabhastalam // (9.2) Par.?
anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau / (10.1) Par.?
vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ // (10.2) Par.?
teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau / (11.1) Par.?
krīḍamānau rathodārau citrarūpau vyarocatām / (11.2) Par.?
āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau // (11.3) Par.?
chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe / (12.1) Par.?
pātayāmāsatur vīrau śirāṃsi śataśo nṛṇām // (12.2) Par.?
rathāśca bahavo bhagnā hayāśca śataśo hatāḥ / (13.1) Par.?
gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe // (13.2) Par.?
rathinaḥ sādinaścaiva tatra tatra nisūditāḥ / (14.1) Par.?
dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ // (14.2) Par.?
hatair gajapadātyoghair vājibhiśca nisūditaiḥ / (15.1) Par.?
rathaiśca bahudhā bhagnaiḥ samāstīryata medinī // (15.2) Par.?
chatraiśca bahudhā chinnair dhvajaiśca vinipātitaiḥ / (16.1) Par.?
aṅkuśair apaviddhaiśca paristomaiśca bhārata // (16.2) Par.?
keyūrair aṅgadair hārai rāṅkavair mṛditaistathā / (17.1) Par.?
uṣṇīṣair apaviddhaiśca cāmaravyajanair api // (17.2) Par.?
tatra tatrāpaviddhaiśca bāhubhiścandanokṣitaiḥ / (18.1) Par.?
ūrubhiśca narendrāṇāṃ samāstīryata medinī // (18.2) Par.?
tatrādbhutam apaśyāma raṇe pārthasya vikramam / (19.1) Par.?
śaraiḥ saṃvārya tān vīrānnijaghāna balaṃ tava // (19.2) Par.?
putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam / (20.1) Par.?
gāṅgeyasya rathābhyāśam upajagme mahābhaye // (20.2) Par.?
kṛpaśca kṛtavarmā ca saindhavaśca jayadrathaḥ / (21.1) Par.?
vindānuvindāvāvantyāvājagmuḥ saṃyugaṃ tadā // (21.2) Par.?
tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ / (22.1) Par.?
kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe // (22.2) Par.?
tato barhiṇavājānām ayutānyarbudāni ca / (23.1) Par.?
dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge // (23.2) Par.?
tatastāñ śarajālena saṃnivārya mahārathān / (24.1) Par.?
pārthaḥ samantāt samare preṣayāmāsa mṛtyave // (24.2) Par.?
śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ / (25.1) Par.?
ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ // (25.2) Par.?
tasya pārtho dhanuśchittvā hastāvāpaṃ ca pañcabhiḥ / (26.1) Par.?
athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi // (26.2) Par.?
athānyad dhanur ādāya samare bhārasādhanam / (27.1) Par.?
madreśvaro raṇe jiṣṇuṃ tāḍayāmāsa roṣitaḥ // (27.2) Par.?
tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ / (28.1) Par.?
bhīmasenaṃ ca navabhir bāhvor urasi cārpayat // (28.2) Par.?
tato droṇo mahārāja māgadhaśca mahārathaḥ / (29.1) Par.?
duryodhanasamādiṣṭau taṃ deśam upajagmatuḥ // (29.2) Par.?
yatra pārtho mahārāja bhīmasenaśca pāṇḍavaḥ / (30.1) Par.?
kauravyasya mahāsenāṃ jaghnatustau mahārathau // (30.2) Par.?
jayatsenastu samare bhīmaṃ bhīmāyudhaṃ yuvā / (31.1) Par.?
vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha // (31.2) Par.?
taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ / (32.1) Par.?
sārathiṃ cāsya bhallena rathanīḍād apāharat // (32.2) Par.?
udbhrāntaisturagaiḥ so 'tha dravamāṇaiḥ samantataḥ / (33.1) Par.?
māgadho 'pahṛto rājā sarvasainyasya paśyataḥ // (33.2) Par.?
droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ / (34.1) Par.?
vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ // (34.2) Par.?
taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe / (35.1) Par.?
vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata // (35.2) Par.?
arjunastu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ / (36.1) Par.?
vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ // (36.2) Par.?
tato bhīṣmaśca rājā ca saubalaśca bṛhadbalaḥ / (37.1) Par.?
abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau // (37.2) Par.?
tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ / (38.1) Par.?
abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam // (38.2) Par.?
śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham / (39.1) Par.?
abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam // (39.2) Par.?
yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam / (40.1) Par.?
ayodhayan raṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ // (40.2) Par.?
tathaiva tāvakāḥ sarve puraskṛtya yatavratam / (41.1) Par.?
śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge // (41.2) Par.?
tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham / (42.1) Par.?
tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati // (42.2) Par.?
tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate / (43.1) Par.?
tatra hi dyūtam āyātaṃ vijayāyetarāya vā // (43.2) Par.?
dhṛṣṭadyumno mahārāja sarvasainyānyacodayat / (44.1) Par.?
abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ // (44.2) Par.?
senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī / (45.1) Par.?
bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave // (45.2) Par.?
bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm / (46.1) Par.?
āpatantīṃ mahārāja velām iva mahodadhiḥ // (46.2) Par.?
Duration=0.22178101539612 secs.