Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya / (1.2) Par.?
ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ // (1.3) Par.?
kuravaśca kathaṃ yuddhe pāṇḍavān pratyavārayan / (2.1) Par.?
ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata / (3.2) Par.?
yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ // (3.3) Par.?
preṣitāḥ paralokāya paramāstraiḥ kirīṭinā / (4.1) Par.?
ahanyahani samprāptās tāvakānāṃ rathavrajāḥ // (4.2) Par.?
yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ / (5.1) Par.?
pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam // (5.2) Par.?
kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham / (6.1) Par.?
arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ // (6.2) Par.?
daśame 'hani tasmiṃstu bhīṣmārjunasamāgame / (7.1) Par.?
avartata mahāraudraḥ satataṃ samitikṣayaḥ // (7.2) Par.?
tasminn ayutaśo rājan bhūyaśca sa paraṃtapaḥ / (8.1) Par.?
bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit // (8.2) Par.?
yeṣām ajñātakalpāni nāmagotrāṇi pārthiva / (9.1) Par.?
te hatāstatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ // (9.2) Par.?
daśāhāni tatastaptvā bhīṣmaḥ pāṇḍavavāhinīm / (10.1) Par.?
niravidyata dharmātmā jīvitena paraṃtapaḥ // (10.2) Par.?
sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe / (11.1) Par.?
na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti // (11.2) Par.?
cintayitvā mahābāhuḥ pitā devavratastava / (12.1) Par.?
abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt // (12.2) Par.?
yudhiṣṭhira mahāprājña sarvaśāstraviśārada / (13.1) Par.?
śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ // (13.2) Par.?
nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata / (14.1) Par.?
ghnataśca me gataḥ kālaḥ subahūn prāṇino raṇe // (14.2) Par.?
tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃstathā / (15.1) Par.?
madvadhe kriyatāṃ yatno mama ced icchasi priyam // (15.2) Par.?
tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ / (16.1) Par.?
bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ // (16.2) Par.?
dhṛṣṭadyumnastato rājan pāṇḍavaśca yudhiṣṭhiraḥ / (17.1) Par.?
śrutvā bhīṣmasya tāṃ vācaṃ codayāmāsatur balam // (17.2) Par.?
abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge / (18.1) Par.?
rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā // (18.2) Par.?
ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ / (19.1) Par.?
bhīmasenaśca samare pālayiṣyati vo dhruvam // (19.2) Par.?
na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ / (20.1) Par.?
dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam // (20.2) Par.?
tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ / (21.1) Par.?
brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ // (21.2) Par.?
śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam / (22.1) Par.?
bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ // (22.2) Par.?
tatastava sutādiṣṭā nānājanapadeśvarāḥ / (23.1) Par.?
droṇena sahaputreṇa sahasenā mahābalāḥ // (23.2) Par.?
duḥśāsanaśca balavān saha sarvaiḥ sahodaraiḥ / (24.1) Par.?
bhīṣmaṃ samaramadhyasthaṃ pālayāṃcakrire tadā // (24.2) Par.?
tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam / (25.1) Par.?
śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge // (25.2) Par.?
cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ / (26.1) Par.?
yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam // (26.2) Par.?
droṇaputraṃ śiner naptā dhṛṣṭaketustu pauravam / (27.1) Par.?
yudhāmanyuḥ sahāmātyaṃ duryodhanam ayodhayat // (27.2) Par.?
virāṭastu sahānīkaḥ sahasenaṃ jayadratham / (28.1) Par.?
vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ // (28.2) Par.?
madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ / (29.1) Par.?
bhīmasenābhiguptaśca nāgānīkam upādravat // (29.2) Par.?
apradhṛṣyam anāvāryaṃ sarvaśastrabhṛtāṃ varam / (30.1) Par.?
droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ // (30.2) Par.?
karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ / (31.1) Par.?
pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ // (31.2) Par.?
śikhaṇḍinaṃ ca putrāste pāṇḍavaṃ ca dhanaṃjayam / (32.1) Par.?
rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ // (32.2) Par.?
tasminn atimahābhīme senayor vai parākrame / (33.1) Par.?
saṃpradhāvatsvanīkeṣu medinī samakampata // (33.2) Par.?
tānyanīkānyanīkeṣu samasajjanta bhārata / (34.1) Par.?
tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe // (34.2) Par.?
tatasteṣāṃ prayatatām anyonyam abhidhāvatām / (35.1) Par.?
prādurāsīnmahāñ śabdo dikṣu sarvāsu bhārata // (35.2) Par.?
śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ / (36.1) Par.?
siṃhanādaiśca sainyānāṃ dāruṇaḥ samapadyata // (36.2) Par.?
sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā / (37.1) Par.?
vīrāṅgadakirīṭeṣu niṣprabhā samapadyata // (37.2) Par.?
rajomeghāśca saṃjajñuḥ śastravidyudbhir āvṛtāḥ / (38.1) Par.?
dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata // (38.2) Par.?
bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ / (39.1) Par.?
rathagoṣaśca saṃjagmuḥ senayor ubhayor api // (39.2) Par.?
prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam / (40.1) Par.?
niṣprakāśam ivākāśaṃ senayoḥ samapadyata // (40.2) Par.?
anyonyaṃ rathinaḥ petur vājinaśca mahāhave / (41.1) Par.?
kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃśca padātayaḥ // (41.2) Par.?
tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha / (42.1) Par.?
bhīṣmahetor naravyāghra śyenayor āmiṣe yathā // (42.2) Par.?
tayoḥ samāgamo ghoro babhūva yudhi bhārata / (43.1) Par.?
anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire // (43.2) Par.?
Duration=0.21134114265442 secs.