Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭham anuvartiṣu / (1.2) Par.?
brahmalokaparāḥ sarve samapadyanta bhārata // (1.3) Par.?
na hyanīkam anīkena samasajjata saṃkule / (2.1) Par.?
na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ // (2.2) Par.?
aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ / (3.1) Par.?
mahān vyatikaro raudraḥ senayoḥ samapadyata // (3.2) Par.?
naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ / (4.1) Par.?
kṣaye tasminmahāraudre nirviśeṣam ajāyata // (4.2) Par.?
tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata / (5.1) Par.?
duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ / (5.2) Par.?
pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan // (5.3) Par.?
sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ / (6.1) Par.?
trātāraṃ nādhyagacchad vai majjamāneva naur jale // (6.2) Par.?
yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati / (7.1) Par.?
tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata // (7.2) Par.?
atīva tava sainyasya pārthena ca mahātmanā / (8.1) Par.?
nagameghapratīkāśāḥ pātitā bahudhā gajāḥ // (8.2) Par.?
mṛdyamānāśca dṛśyante pārthena narayūthapāḥ / (9.1) Par.?
iṣubhistāḍyamānāśca nārācaiśca sahasraśaḥ // (9.2) Par.?
petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ / (10.1) Par.?
ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām // (10.2) Par.?
channam āyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ / (11.1) Par.?
tasminn atimahābhīme rājan vīravarakṣaye / (11.2) Par.?
bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye // (11.3) Par.?
te parākrāntam ālokya rājan yudhi pitāmaham / (12.1) Par.?
na nyavartanta kauravyā brahmalokapuraskṛtāḥ // (12.2) Par.?
icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam / (13.1) Par.?
pāṇḍavān abhyavartanta tasmin vīravarakṣaye // (13.2) Par.?
pāṇḍavāpi mahārāja smaranto vividhān bahūn / (14.1) Par.?
kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa // (14.2) Par.?
bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ / (15.1) Par.?
tāvakāṃstava putrāṃśca yodhayanti sma hṛṣṭavat // (15.2) Par.?
senāpatistu samare prāha senāṃ mahārathaḥ / (16.1) Par.?
abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha // (16.2) Par.?
senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ / (17.1) Par.?
abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ // (17.2) Par.?
vadhyamānastato rājan pitā śāṃtanavastava / (18.1) Par.?
amarṣavaśam āpanno yodhayāmāsa sṛñjayān // (18.2) Par.?
tasya kīrtimatastāta purā rāmeṇa dhīmatā / (19.1) Par.?
sampradattāstraśikṣā vai parānīkavināśinī // (19.2) Par.?
sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam / (20.1) Par.?
ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ / (20.2) Par.?
bhīṣmo daśa sahasrāṇi jaghāna paravīrahā // (20.3) Par.?
tasmiṃstu divase prāpte daśame bharatarṣabha / (21.1) Par.?
bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge / (21.2) Par.?
gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ // (21.3) Par.?
hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ / (22.1) Par.?
narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa // (22.2) Par.?
tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ / (23.1) Par.?
śikṣābalena nihataṃ pitrā tava viśāṃ pate // (23.2) Par.?
tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm / (24.1) Par.?
virāṭasya priyo bhrātā śatānīko nipātitaḥ // (24.2) Par.?
śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān / (25.1) Par.?
sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat // (25.2) Par.?
ye ca kecana pārthānām abhiyātā dhanaṃjayam / (26.1) Par.?
rājāno bhīṣmam āsādya gatāste yamasādanam // (26.2) Par.?
evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ / (27.1) Par.?
atītya senāṃ pārthānām avatasthe camūmukhe // (27.2) Par.?
sa kṛtvā sumahat karma tasmin vai daśame 'hani / (28.1) Par.?
senayor antare tiṣṭhan pragṛhītaśarāsanaḥ // (28.2) Par.?
na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum / (29.1) Par.?
madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi // (29.2) Par.?
yathā daityacamūṃ śakrastāpayāmāsa saṃyuge / (30.1) Par.?
tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata // (30.2) Par.?
tathā ca taṃ parākrāntam ālokya madhusūdanaḥ / (31.1) Par.?
uvāca devakīputraḥ prīyamāṇo dhanaṃjayam // (31.2) Par.?
eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ / (32.1) Par.?
nānihatya balād enaṃ vijayaste bhaviṣyati // (32.2) Par.?
yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ / (33.1) Par.?
na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho // (33.2) Par.?
tatastasmin kṣaṇe rājaṃścodito vānaradhvajaḥ / (34.1) Par.?
sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ // (34.2) Par.?
sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān / (35.1) Par.?
śaravrātaiḥ śaravrātān bahudhā vidudhāva tān // (35.2) Par.?
tena pāñcālarājaśca dhṛṣṭaketuśca vīryavān / (36.1) Par.?
pāṇḍavo bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ // (36.2) Par.?
yamau ca cekitānaśca kekayāḥ pañca caiva ha / (37.1) Par.?
sātyakiśca mahārāja saubhadro 'tha ghaṭotkacaḥ // (37.2) Par.?
draupadeyāḥ śikhaṇḍī ca kuntibhojaśca vīryavān / (38.1) Par.?
suśarmā ca virāṭaśca pāṇḍaveyā mahābalāḥ // (38.2) Par.?
ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ / (39.1) Par.?
samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare // (39.2) Par.?
tataḥ śikhaṇḍī vegena pragṛhya paramāyudham / (40.1) Par.?
bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā // (40.2) Par.?
tato 'syānucarān hatvā sarvān raṇavibhāgavit / (41.1) Par.?
bhīṣmam evābhidudrāva bībhatsur aparājitaḥ // (41.2) Par.?
sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ / (42.1) Par.?
virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau / (42.2) Par.?
dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā // (42.3) Par.?
abhimanyuśca samare draupadyāḥ pañca cātmajāḥ / (43.1) Par.?
dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ // (43.2) Par.?
te sarve dṛḍhadhanvānaḥ saṃyugeṣvapalāyinaḥ / (44.1) Par.?
bahudhā bhīṣmam ānarchanmārgaṇaiḥ kṛtamārgaṇāḥ // (44.2) Par.?
vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ / (45.1) Par.?
pāṇḍavānām adīnātmā vyagāhata varūthinīm / (45.2) Par.?
kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ // (45.3) Par.?
nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ / (46.1) Par.?
strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ / (46.2) Par.?
jaghāna drupadānīke rathān sapta mahārathaḥ // (46.3) Par.?
tataḥ kilakilāśabdaḥ kṣaṇena samapadyata / (47.1) Par.?
matsyapāñcālacedīnāṃ tam ekam abhidhāvatām // (47.2) Par.?
te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ / (48.1) Par.?
tam ekaṃ chādayāmāsur meghā iva divākaram / (48.2) Par.?
bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn // (48.3) Par.?
tatastasya ca teṣāṃ ca yuddhe devāsuropame / (49.1) Par.?
kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam // (49.2) Par.?
Duration=0.22264218330383 secs.