UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2906
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
Definition ariṣṭa
śarīraśīlayor yasya prakṛtervikṛtirbhavet / (3.1)
Par.?
tattvariṣṭaṃ samāsena vyāsatastu nibodha me // (3.2)
Par.?
Indikatoren: Tne
śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ / (4.1)
Par.?
samudrapurameghānāmasaṃpattau ca niḥsvanān // (4.2)
Par.?
tān svanānnāvagṛhṇāti manyate cānyaśabdavat / (5.1)
Par.?
grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca // (5.2)
Par.?
dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati / (6.1)
Par.?
na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam // (6.2)
Par.?
Temperaturwahrnehmung
yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat / (7.1)
Par.?
saṃjātaśītapiḍako yaśca dāhena pīḍyate // (7.2)
Par.?
uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate / (8.1)
Par.?
verlust des Berhrungssinns
prahārānnābhijānāti yo 'ṅgacchedamathāpi vā // (8.2)
Par.?
pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate / (9.1)
Par.?
varṇānyatā vā rājyo vā yasya gātre bhavanti hi // (9.2)
Par.?
Krpergeruch
snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ / (10.1)
Par.?
sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam // (10.2)
Par.?
falsche Geruchswahrnehmung
viparītena gṛhṇāti rasān yaścopayojitān / (11.1)
Par.?
upayuktāḥ kramādyasya rasā doṣābhivṛddhaye // (11.2)
Par.?
falsche Geschmackswahrnehmung
yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ / (12.1)
Par.?
yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate // (12.2)
Par.?
sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām / (13.1)
Par.?
gṛhṇīte vānyathā gandhaṃ śānte dīpe ca nīrujaḥ // (13.2)
Par.?
yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet / (14.1) Par.?
verwechslung von Gegensatzpaaren
dvandvānyuṣṇahimādīni kālāvasthā diśastathā // (14.2)
Par.?
viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ / (15.1)
Par.?
Halluzinationen
divā jyotīṃṣi yaścāpi jvalitānīva paśyati // (15.2)
Par.?
rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam / (16.1)
Par.?
ameghopaplave yaśca śakracāpataḍidguṇān // (16.2)
Par.?
taḍittvato 'sitān yo vā nirmale gagane ghanān / (17.1)
Par.?
vimānayānaprāsādair yaśca saṃkulamambaram // (17.2)
Par.?
yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati / (18.1)
Par.?
dhūmanīhāravāsobhir āvṛtām iva medinīm // (18.2)
Par.?
pradīptam iva lokaṃ ca yo vā plutamivāmbhasā / (19.1)
Par.?
bhūmim aṣṭāpadākārāṃ lekhābhir yaśca paśyati // (19.2)
Par.?
na paśyati sanakṣatrāṃ yaśca devīmarundhatīm / (20.1)
Par.?
dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam // (20.2)
Par.?
Nicht-Erkennen des eigenen spiegelbilds
jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati / (21.1)
Par.?
paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām // (21.2)
Par.?
śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām / (22.1)
Par.?
piśācoraganāgānāṃ bhūtānāṃ vikṛtām api // (22.2)
Par.?
yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate / (23.1)
Par.?
āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt // (23.2)
Par.?
Duration=0.087525129318237 secs.