Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7804
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam / (1.2) Par.?
vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ // (1.3) Par.?
śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ / (2.1) Par.?
mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ // (2.2) Par.?
śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ / (3.1) Par.?
nārācair vatsadantaiśca bhuśuṇḍībhiśca bhārata / (3.2) Par.?
atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ // (3.3) Par.?
sa viśīrṇatanutrāṇaḥ pīḍito bahubhistadā / (4.1) Par.?
vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu // (4.2) Par.?
sa dīptaśaracāpārcir astraprasṛtamārutaḥ / (5.1) Par.?
neminirhrādasaṃnādo mahāstrodayapāvakaḥ // (5.2) Par.?
citracāpamahājvālo vīrakṣayamahendhanaḥ / (6.1) Par.?
yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata // (6.2) Par.?
nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ / (7.1) Par.?
dṛśyate sma narendrāṇāṃ punar madhyagataścaran // (7.2) Par.?
tataḥ pāñcālarājaṃ ca dhṛṣṭaketum atītya ca / (8.1) Par.?
pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ // (8.2) Par.?
tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam / (9.1) Par.?
drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam // (9.2) Par.?
bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ / (10.1) Par.?
ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ // (10.2) Par.?
tasya te niśitān bāṇān saṃnivārya mahārathāḥ / (11.1) Par.?
daśabhir daśabhir bhīṣmam ardayāmāsur ojasā // (11.2) Par.?
śikhaṇḍī tu raṇe bāṇān yānmumoca mahāvrate / (12.1) Par.?
te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ // (12.2) Par.?
tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata / (13.1) Par.?
śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat // (13.2) Par.?
bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ / (14.1) Par.?
droṇaśca kṛtavarmā ca saindhavaśca jayadrathaḥ // (14.2) Par.?
bhūriśravāḥ śalaḥ śalyo bhagadattastathaiva ca / (15.1) Par.?
saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ // (15.2) Par.?
uttamāstrāṇi divyāni darśayanto mahārathāḥ / (16.1) Par.?
abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān // (16.2) Par.?
teṣām āpatatāṃ śabdaḥ śuśruve phalgunaṃ prati / (17.1) Par.?
udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye // (17.2) Par.?
hatānayata gṛhṇīta yudhyatāpi ca kṛntata / (18.1) Par.?
ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati // (18.2) Par.?
taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ / (19.1) Par.?
abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha // (19.2) Par.?
sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ / (20.1) Par.?
virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ // (20.2) Par.?
abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ / (21.1) Par.?
samabhyadhāvaṃstvaritāścitrakārmukadhāriṇaḥ // (21.2) Par.?
teṣāṃ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / (22.1) Par.?
saṃgrāme bharataśreṣṭha devānāṃ dānavair iva // (22.2) Par.?
śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā / (23.1) Par.?
avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave / (23.2) Par.?
sārathiṃ daśabhiścāsya dhvajaṃ caikena cicchide // (23.3) Par.?
so 'nyat kārmukam ādāya gāṅgeyo vegavattaram / (24.1) Par.?
tad apyasya śitair bhallaistribhiścicheda phalgunaḥ // (24.2) Par.?
evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ / (25.1) Par.?
dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ // (25.2) Par.?
sa chinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan / (26.1) Par.?
śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm / (26.2) Par.?
tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati // (26.3) Par.?
tām āpatantīṃ samprekṣya jvalantīm aśanīm iva / (27.1) Par.?
samādatta śitān bhallān pañca pāṇḍavanandanaḥ // (27.2) Par.?
tasya cicheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ / (28.1) Par.?
saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām // (28.2) Par.?
sā papāta paricchinnā saṃkruddhena kirīṭinā / (29.1) Par.?
meghavṛndaparibhraṣṭā vicchinneva śatahradā // (29.2) Par.?
chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ / (30.1) Par.?
acintayad raṇe vīro buddhyā parapuraṃjayaḥ // (30.2) Par.?
śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān / (31.1) Par.?
yadyeṣāṃ na bhaved goptā viṣvakseno mahābalaḥ // (31.2) Par.?
kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ / (32.1) Par.?
avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ // (32.2) Par.?
pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat / (33.1) Par.?
svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā / (33.2) Par.?
tasmānmṛtyum ahaṃ manye prāptakālam ivātmanaḥ // (33.3) Par.?
evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ / (34.1) Par.?
ṛṣayo vasavaścaiva viyatsthā bhīṣmam abruvan // (34.2) Par.?
yat te vyavasitaṃ vīra asmākaṃ sumahat priyam / (35.1) Par.?
tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya // (35.2) Par.?
tasya vākyasya nidhane prādurāsīcchivo 'nilaḥ / (36.1) Par.?
anulomaḥ sugandhī ca pṛṣataiśca samanvitaḥ // (36.2) Par.?
devadundubhayaścaiva sampraṇedur mahāsvanāḥ / (37.1) Par.?
papāta puṣpavṛṣṭiśca bhīṣmasyopari pārthiva // (37.2) Par.?
na ca tacchuśruve kaścit teṣāṃ saṃvadatāṃ nṛpa / (38.1) Par.?
ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā // (38.2) Par.?
saṃbhramaśca mahān āsīt tridaśānāṃ viśāṃ pate / (39.1) Par.?
patiṣyati rathād bhīṣme sarvalokapriye tadā // (39.2) Par.?
iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ / (40.1) Par.?
tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata / (40.2) Par.?
bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ // (40.3) Par.?
śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham / (41.1) Par.?
ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ // (41.2) Par.?
sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ / (42.1) Par.?
nākampata mahārāja kṣitikampe yathācalaḥ // (42.2) Par.?
tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ / (43.1) Par.?
gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat // (43.2) Par.?
punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ / (44.1) Par.?
sarvagātreṣu saṃkruddhaḥ sarvamarmasvatāḍayat // (44.2) Par.?
evam anyair api bhṛśaṃ vadhyamāno mahāraṇe / (45.1) Par.?
na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ // (45.2) Par.?
tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata / (46.1) Par.?
śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat // (46.2) Par.?
athainaṃ daśabhir viddhvā dhvajam ekena cicchide / (47.1) Par.?
sārathiṃ viśikhaiścāsya daśabhiḥ samakampayat // (47.2) Par.?
so 'nyat kārmukam ādatta gāṅgeyo balavattaram / (48.1) Par.?
tad apyasya śitair bhallaistridhā tribhir upānudat / (48.2) Par.?
nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe // (48.3) Par.?
evam asya dhanūṃṣyājau cicheda subahūnyapi / (49.1) Par.?
tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata // (49.2) Par.?
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat / (50.1) Par.?
so 'tividdho maheṣvāso duḥśāsanam abhāṣata // (50.2) Par.?
eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ / (51.1) Par.?
śarair anekasāhasrair mām evābhyasate raṇe // (51.2) Par.?
na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api / (52.1) Par.?
na cāpi sahitā vīrā devadānavarākṣasāḥ / (52.2) Par.?
māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ // (52.3) Par.?
evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ / (53.1) Par.?
śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge // (53.2) Par.?
tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata / (54.1) Par.?
atividdhaḥ śitair bāṇair bhṛśaṃ gāṇḍīvadhanvanā // (54.2) Par.?
vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ / (55.1) Par.?
vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ // (55.2) Par.?
nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ / (56.1) Par.?
musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ // (56.2) Par.?
brahmadaṇḍasamasparśā vajravegā durāsadāḥ / (57.1) Par.?
mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ // (57.2) Par.?
bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ / (58.1) Par.?
mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ // (58.2) Par.?
nāśayantīva me prāṇān yamadūtā ivāhitāḥ / (59.1) Par.?
gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ // (59.2) Par.?
kṛntanti mama gātrāṇi māghamāse gavām iva / (60.1) Par.?
arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ // (60.2) Par.?
sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ / (61.1) Par.?
vīraṃ gāṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam // (61.2) Par.?
iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam / (62.1) Par.?
saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata // (62.2) Par.?
tām asya viśikhaiśchittvā tridhā tribhir apātayat / (63.1) Par.?
paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata // (63.2) Par.?
carmāthādatta gāṅgeyo jātarūpapariṣkṛtam / (64.1) Par.?
khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā // (64.2) Par.?
tasya tacchatadhā carma vyadhamad daṃśitātmanaḥ / (65.1) Par.?
rathād anavarūḍhasya tad adbhutam ivābhavat // (65.2) Par.?
vinadyoccaiḥ siṃha iva svānyanīkānyacodayat / (66.1) Par.?
abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇvapi // (66.2) Par.?
atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ / (67.1) Par.?
paṭṭiśaiśca sanistriṃśair nānāpraharaṇaistathā // (67.2) Par.?
vatsadantaiśca bhallaiśca tam ekam abhidudruvuḥ / (68.1) Par.?
siṃhanādastato ghoraḥ pāṇḍavānām ajāyata // (68.2) Par.?
tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ / (69.1) Par.?
tam ekam abhyavartanta siṃhanādāṃśca nedire // (69.2) Par.?
tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha / (70.1) Par.?
daśame 'hani rājendra bhīṣmārjunasamāgame // (70.2) Par.?
āsīd gāṅga ivāvarto muhūrtam udadher iva / (71.1) Par.?
sainyānāṃ yudhyamānānāṃ nighnatām itaretaram // (71.2) Par.?
agamyarūpā pṛthivī śoṇitāktā tadābhavat / (72.1) Par.?
samaṃ ca viṣamaṃ caiva na prājñāyata kiṃcana // (72.2) Par.?
yodhānām ayutaṃ hatvā tasmin sa daśame 'hani / (73.1) Par.?
atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu // (73.2) Par.?
tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṃjayaḥ / (74.1) Par.?
madhyena kurusainyānāṃ drāvayāmāsa vāhinīm // (74.2) Par.?
vayaṃ śvetahayād bhītāḥ kuntīputrād dhanaṃjayāt / (75.1) Par.?
pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt // (75.2) Par.?
sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ / (76.1) Par.?
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // (76.2) Par.?
śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha / (77.1) Par.?
dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ / (77.2) Par.?
saṃgrāme na jahur bhīṣmaṃ yudhyamānaṃ kirīṭinā // (77.3) Par.?
tatastam ekaṃ bahavaḥ parivārya samantataḥ / (78.1) Par.?
parikālya kurūn sarvāñ śaravarṣair avākiran // (78.2) Par.?
nipātayata gṛhṇīta vidhyatātha ca karṣata / (79.1) Par.?
ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati // (79.2) Par.?
abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ / (80.1) Par.?
na tasyāsīd anirbhinnaṃ gātreṣvaṅgulamātrakam // (80.2) Par.?
evaṃ vibho tava pitā śarair viśakalīkṛtaḥ / (81.1) Par.?
śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt / (81.2) Par.?
kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām // (81.3) Par.?
hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ / (82.1) Par.?
patamāne rathād bhīṣme babhūva sumahān svanaḥ // (82.2) Par.?
taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham / (83.1) Par.?
saha bhīṣmeṇa sarveṣāṃ prāpatan hṛdayāni naḥ // (83.2) Par.?
sa papāta mahābāhur vasudhām anunādayan / (84.1) Par.?
indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām / (84.2) Par.?
dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ // (84.3) Par.?
śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham / (85.1) Par.?
rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat // (85.2) Par.?
abhyavarṣata parjanyaḥ prākampata ca medinī / (86.1) Par.?
patan sa dadṛśe cāpi kharvitaṃ ca divākaram // (86.2) Par.?
saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata / (87.1) Par.?
antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ // (87.2) Par.?
kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ / (88.1) Par.?
kālaṃ kartā naravyāghraḥ samprāpte dakṣiṇāyane // (88.2) Par.?
sthito 'smīti ca gāṅgeyastacchrutvā vākyam abravīt / (89.1) Par.?
dhārayāmāsa ca prāṇān patito 'pi hi bhūtale / (89.2) Par.?
uttarāyaṇam anvicchan bhīṣmaḥ kurupitāmahaḥ // (89.3) Par.?
tasya tanmatam ājñāya gaṅgā himavataḥ sutā / (90.1) Par.?
maharṣīn haṃsarūpeṇa preṣayāmāsa tatra vai // (90.2) Par.?
tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ / (91.1) Par.?
ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham / (91.2) Par.?
yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ // (91.3) Par.?
te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ / (92.1) Par.?
apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham // (92.2) Par.?
te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam / (93.1) Par.?
gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram // (93.2) Par.?
itaretaram āmantrya prāhustatra manīṣiṇaḥ / (94.1) Par.?
bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane // (94.2) Par.?
ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam / (95.1) Par.?
samprekṣya vai mahābuddhiścintayitvā ca bhārata // (95.2) Par.?
tān abravīcchāṃtanavo nāhaṃ gantā kathaṃcana / (96.1) Par.?
dakṣiṇāvṛtta āditye etanme manasi sthitam // (96.2) Par.?
gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam / (97.1) Par.?
udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ // (97.2) Par.?
dhārayiṣyāmyahaṃ prāṇān uttarāyaṇakāṅkṣayā / (98.1) Par.?
aiśvaryabhūtaḥ prāṇānām utsarge niyato hyaham / (98.2) Par.?
tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane // (98.3) Par.?
yaśca datto varo mahyaṃ pitrā tena mahātmanā / (99.1) Par.?
chandato mṛtyur ityevaṃ tasya cāstu varastathā // (99.2) Par.?
dhārayiṣye tataḥ prāṇān utsarge niyate sati / (100.1) Par.?
ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ // (100.2) Par.?
evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi / (101.1) Par.?
pāṇḍavāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire // (101.2) Par.?
tasmin hate mahāsattve bharatānām amadhyame / (102.1) Par.?
na kiṃcit pratyapadyanta putrāste bharatarṣabha / (102.2) Par.?
saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā // (102.3) Par.?
nṛpā duryodhanamukhā niḥśvasya rurudustataḥ / (103.1) Par.?
viṣādācca ciraṃ kālam atiṣṭhan vigatendriyāḥ // (103.2) Par.?
dadhyuścaiva mahārāja na yuddhe dadhire manaḥ / (104.1) Par.?
ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān // (104.2) Par.?
avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi / (105.1) Par.?
abhāvaḥ sumahān rājan kurūn āgād atandritaḥ // (105.2) Par.?
hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ / (106.1) Par.?
kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā // (106.2) Par.?
pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim / (107.1) Par.?
sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ / (107.2) Par.?
somakāśca sapañcālāḥ prāhṛṣyanta janeśvara // (107.3) Par.?
tatastūryasahasreṣu nadatsu sumahābalaḥ / (108.1) Par.?
āsphoṭayāmāsa bhṛśaṃ bhīmaseno nanarta ca // (108.2) Par.?
senayor ubhayoścāpi gāṅgeye vinipātite / (109.1) Par.?
saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ // (109.2) Par.?
prākrośan prāpataṃścānye jagmur mohaṃ tathāpare / (110.1) Par.?
kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan // (110.2) Par.?
ṛṣayaḥ pitaraścaiva praśaśaṃsur mahāvratam / (111.1) Par.?
bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire // (111.2) Par.?
mahopaniṣadaṃ caiva yogam āsthāya vīryavān / (112.1) Par.?
japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat // (112.2) Par.?
Duration=0.41796183586121 secs.