Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
katham āsaṃstadā yodhā hīnā bhīṣmeṇa saṃjaya / (1.2) Par.?
balinā devakalpena gurvarthe brahmacāriṇā // (1.3) Par.?
tadaiva nihatānmanye kurūn anyāṃśca pārthivān / (2.1) Par.?
na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje // (2.2) Par.?
tato duḥkhataraṃ manye kim anyat prabhaviṣyati / (3.1) Par.?
yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ // (3.2) Par.?
aśmasāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya / (4.1) Par.?
śrutvā vinihataṃ bhīṣmaṃ śatadhā yanna dīryate // (4.2) Par.?
punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe / (5.1) Par.?
na hato jāmadagnyena divyair astraiḥ sma yaḥ purā // (5.2) Par.?
yad adya nihatenājau bhīṣmeṇa jayam icchatā / (6.1) Par.?
ceṣṭitaṃ narasiṃhena tanme kathaya saṃjaya // (6.2) Par.?
saṃjaya uvāca / (7.1) Par.?
sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan / (7.2) Par.?
pāñcālānāṃ dadaddharṣaṃ kuruvṛddhaḥ pitāmahaḥ // (7.3) Par.?
sa śete śaratalpastho medinīm aspṛśaṃstadā / (8.1) Par.?
bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale // (8.2) Par.?
hā heti tumulaḥ śabdo bhūtānāṃ samapadyata / (9.1) Par.?
sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye // (9.2) Par.?
ubhayoḥ senayo rājan kṣatriyān bhayam āviśat / (10.1) Par.?
bhīṣmaṃ śāṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam / (10.2) Par.?
kuravaḥ paryavartanta pāṇḍavāśca viśāṃ pate // (10.3) Par.?
khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā / (11.1) Par.?
rarāsa pṛthivī caiva bhīṣme śāṃtanave hate // (11.2) Par.?
ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ / (12.1) Par.?
ityabhāṣanta bhūtāni śayānaṃ bharatarṣabham // (12.2) Par.?
ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā / (13.1) Par.?
ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ // (13.2) Par.?
iti sma śaratalpasthaṃ bharatānām amadhyamam / (14.1) Par.?
ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ // (14.2) Par.?
hate śāṃtanave bhīṣme bharatānāṃ pitāmahe / (15.1) Par.?
na kiṃcit pratyapadyanta putrāstava ca bhārata // (15.2) Par.?
vivarṇavadanāścāsan gataśrīkāśca bhārata / (16.1) Par.?
atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ // (16.2) Par.?
pāṇḍavāśca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ / (17.1) Par.?
sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān // (17.2) Par.?
bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha / (18.1) Par.?
apaśyāma raṇe rājan bhīmasenaṃ mahābalam / (18.2) Par.?
ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam // (18.3) Par.?
nihatya samare śatrūnmahābalasamanvitān / (19.1) Par.?
saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā // (19.2) Par.?
karṇaduryodhanau cāpi niḥśvasetāṃ muhur muhuḥ / (20.1) Par.?
tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare / (20.2) Par.?
hāhākāram abhūt sarvaṃ nirmaryādam avartata // (20.3) Par.?
dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanastava / (21.1) Par.?
uttamaṃ javam āsthāya droṇānīkaṃ samādravat // (21.2) Par.?
bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ / (22.1) Par.?
prayayau puruṣavyāghraḥ svasainyam abhicodayan // (22.2) Par.?
tam āyāntam abhiprekṣya kuravaḥ paryavārayan / (23.1) Par.?
duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai // (23.2) Par.?
tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ / (24.1) Par.?
droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt // (24.2) Par.?
sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān / (25.1) Par.?
nivārayāmāsa tadā svānyanīkāni māriṣa // (25.2) Par.?
vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān / (26.1) Par.?
dūtaiḥ śīghrāśvasaṃyuktair avahāram akārayan // (26.2) Par.?
vinivṛtteṣu sainyeṣu pāraṃparyeṇa sarvaśaḥ / (27.1) Par.?
vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ // (27.2) Par.?
vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ / (28.1) Par.?
upatasthur mahātmānaṃ prajāpatim ivāmarāḥ // (28.2) Par.?
te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham / (29.1) Par.?
abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha // (29.2) Par.?
atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān / (30.1) Par.?
abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavastadā // (30.2) Par.?
svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ / (31.1) Par.?
tuṣyāmi darśanāccāhaṃ yuṣmākam amaropamāḥ // (31.2) Par.?
abhinandya sa tān evaṃ śirasā lambatābravīt / (32.1) Par.?
śiro me lambate 'tyartham upadhānaṃ pradīyatām // (32.2) Par.?
tato nṛpāḥ samājahrustanūni ca mṛdūni ca / (33.1) Par.?
upadhānāni mukhyāni naicchat tāni pitāmahaḥ // (33.2) Par.?
abravīcca naravyāghraḥ prahasann iva tānnṛpān / (34.1) Par.?
naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ // (34.2) Par.?
tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam / (35.1) Par.?
dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham // (35.2) Par.?
dhanaṃjaya mahābāho śiraso me 'sya lambataḥ / (36.1) Par.?
dīyatām upadhānaṃ vai yad yuktam iha manyase // (36.2) Par.?
sa saṃnyasya mahaccāpam abhivādya pitāmaham / (37.1) Par.?
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // (37.2) Par.?
ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara / (38.1) Par.?
preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha // (38.2) Par.?
tam abravīcchāṃtanavaḥ śiro me tāta lambate / (39.1) Par.?
upadhānaṃ kuruśreṣṭha phalgunopanayasva me / (39.2) Par.?
śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me // (39.3) Par.?
tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām / (40.1) Par.?
kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ // (40.2) Par.?
phalgunastu tathetyuktvā vyavasāyapurojavaḥ / (41.1) Par.?
pragṛhyāmantrya gāṇḍīvaṃ śarāṃśca nataparvaṇaḥ // (41.2) Par.?
anumānya mahātmānaṃ bharatānām amadhyamam / (42.1) Par.?
tribhistīkṣṇair mahāvegair udagṛhṇācchiraḥ śaraiḥ // (42.2) Par.?
abhiprāye tu vidite dharmātmā savyasācinā / (43.1) Par.?
atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit // (43.2) Par.?
upadhānena dattena pratyanandad dhanaṃjayam / (44.1) Par.?
kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam // (44.2) Par.?
anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā / (45.1) Par.?
yadyanyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā // (45.2) Par.?
evam etanmahābāho dharmeṣu pariniṣṭhitam / (46.1) Par.?
svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai // (46.2) Par.?
evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ / (47.1) Par.?
rājñaśca rājaputrāṃśca pāṇḍavenābhisaṃsthitān // (47.2) Par.?
śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ / (48.1) Par.?
ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ // (48.2) Par.?
diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ / (49.1) Par.?
arciṣmān pratapaṃl lokān rathenottamatejasā / (49.2) Par.?
vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api // (49.3) Par.?
parikhā khanyatām atra mamāvasadane nṛpāḥ / (50.1) Par.?
upāsiṣye vivasvantam evaṃ śaraśatācitaḥ / (50.2) Par.?
upāramadhvaṃ saṃgrāmād vairāṇyutsṛjya pārthivāḥ // (50.3) Par.?
upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ / (51.1) Par.?
sarvopakaraṇair yuktāḥ kuśalāste suśikṣitāḥ // (51.2) Par.?
tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā / (52.1) Par.?
dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ // (52.2) Par.?
evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me / (53.1) Par.?
kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim // (53.2) Par.?
naiṣa dharmo mahīpālāḥ śaratalpagatasya me / (54.1) Par.?
etair eva śaraiścāhaṃ dagdhavyo 'nte narādhipāḥ // (54.2) Par.?
tacchrutvā vacanaṃ tasya putro duryodhanastava / (55.1) Par.?
vaidyān visarjayāmāsa pūjayitvā yathārhataḥ // (55.2) Par.?
tataste vismayaṃ jagmur nānājanapadeśvarāḥ / (56.1) Par.?
sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ // (56.2) Par.?
upadhānaṃ tato dattvā pitustava janeśvara / (57.1) Par.?
sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ // (57.2) Par.?
upagamya mahātmānaṃ śayānaṃ śayane śubhe / (58.1) Par.?
te 'bhivādya tato bhīṣmaṃ kṛtvā cābhipradakṣiṇam // (58.2) Par.?
vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ / (59.1) Par.?
vīrāḥ svaśibirāṇyeva dhyāyantaḥ paramāturāḥ / (59.2) Par.?
niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ // (59.3) Par.?
niviṣṭān pāṇḍavāṃścāpi prīyamāṇānmahārathān / (60.1) Par.?
bhīṣmasya patanāddhṛṣṭān upagamya mahārathān / (60.2) Par.?
uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram // (60.3) Par.?
diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ / (61.1) Par.?
avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ // (61.2) Par.?
atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ / (62.1) Par.?
tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā // (62.2) Par.?
evam ukto dharmarājaḥ pratyuvāca janārdanam / (63.1) Par.?
tava prasādād vijayaḥ krodhāt tava parājayaḥ / (63.2) Par.?
tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ // (63.3) Par.?
anāścaryo jayasteṣāṃ yeṣāṃ tvam asi keśava / (64.1) Par.?
rakṣitā samare nityaṃ nityaṃ cāpi hite rataḥ / (64.2) Par.?
sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ // (64.3) Par.?
evam uktaḥ pratyuvāca smayamāno janārdanaḥ / (65.1) Par.?
tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama // (65.2) Par.?
Duration=0.45981693267822 secs.