Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): war
Show parallels Show headlines
Use dependency labeler
Chapter id: 7825
24 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya / (1.2) Par.?
tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām // (1.3) Par.?
āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ / (2.1) Par.?
⇒
āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama / (SkPur (Rkh), Revākhaṇḍa, 39, 2, 2) [1]
kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam // (2.2) Par.?
na hi me tṛptir astīha śṛṇvato yuddham uttamam / (3.1) Par.?
⇒
na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam // (MBh, 12, 310, 4, 2) [1]
tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām / (4.2) Par.?
⇒
patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām / (MBh, 9, 11, 1, 2) [1]
samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt // (4.3) Par.?
taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam / (5.1) Par.?
⇒
taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam / (MBh, 9, 11, 2, 1) [1]
javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām // (5.2) Par.?
⇒
javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām // (MBh, 9, 11, 3, 2) [0]
saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām / (6.1) Par.?
ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ // (6.2) Par.?
vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān / (7.1) Par.?
śalyam āsādya samare tasthau girir ivācalaḥ // (7.2) Par.?
tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam / (8.1) Par.?
sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram // (8.2) Par.?
⇒
sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram // (MBh, 7, 13, 61, 2) [1]
tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ / (9.1) Par.?
siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ // (9.2) Par.?
paśyatāṃ śataśo hyāsīd anyonyasamacetasām / (10.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ // (10.2) Par.?
na hi madrādhipād anyaḥ sarvarājasu bhārata / (11.1) Par.?
soḍhum utsahate vegaṃ bhīmasenasya saṃyuge // (11.2) Par.?
⇒
soḍhum utsahate vegaṃ bhīmasenasya saṃyuge // (MBh, 9, 11, 6, 2) [0]
tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ / (12.1) Par.?
⇒
tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ / (MBh, 9, 11, 7, 1) [0]
soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt // (12.2) Par.?
paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī / (13.1) Par.?
prajajvāla tathāviddhā bhīmena mahatī gadā // (13.2) Par.?
tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ / (14.1) Par.?
mahāvidyutpratīkāśā śalyasya śuśubhe gadā // (14.2) Par.?
tau vṛṣāviva nardantau maṇḍalāni viceratuḥ / (15.1) Par.?
⇒
tau vṛṣāviva nardantau maṇḍalāni viceratuḥ / (MBh, 9, 11, 8, 1) [0]
āvarjitagadāśṛṅgāvubhau śalyavṛkodarau // (15.2) Par.?
maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca / (16.1) Par.?
⇒
maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca / (MBh, 9, 11, 9, 1) [0]
nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ // (16.2) Par.?
⇒
nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ // (MBh, 9, 11, 9, 2) [0]
tāḍitā bhīmasenena śalyasya mahatī gadā / (17.1) Par.?
sāgnijvālā mahāraudrā gadācūrṇam aśīryata // (17.2) Par.?
tathaiva bhīmasenasya dviṣatābhihatā gadā / (18.1) Par.?
⇒
tathaiva bhīmasenena dviṣate preṣitā gadā / (MBh, 7, 14, 20, 1) [1]
varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau // (18.2) Par.?
⇒
varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ // (MBh, 7, 139, 5, 2) [0]
gadā kṣiptā tu samare madrarājena bhārata / (19.1) Par.?
vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu // (19.2) Par.?
tathaiva bhīmasenena dviṣate preṣitā gadā / (20.1) Par.?
⇒
tathaiva bhīmasenasya dviṣatābhihatā gadā / (MBh, 7, 14, 18, 1) [1]
tāpayāmāsa tat sainyaṃ maholkā patatī yathā // (20.2) Par.?
te caivobhe gade śreṣṭhe samāsādya parasparam / (21.1) Par.?
śvasantyau nāgakanyeva sasṛjāte vibhāvasum // (21.2) Par.?
nakhair iva mahāvyāghrau dantair iva mahāgajau / (22.1) Par.?
tau viceratur āsādya gadābhyāṃ ca parasparam // (22.2) Par.?
tato gadāgrābhihatau kṣaṇena rudhirokṣitau / (23.1) Par.?
dadṛśāte mahātmānau puṣpitāviva kiṃśukau // (23.2) Par.?
⇒
babhūvatur mahātmānau puṣpitāviva kiṃśukau // (MBh, 7, 47, 4, 2) [1]
⇒ dadṛśāte mahātmānau puṣpitāviva kiṃśukau // (MBh, 9, 56, 3, 4) [0]
⇒ dadṛśāte himavati puṣpitāviva kiṃśukau // (MBh, 9, 57, 31, 2) [1]
⇒ dadṛśāte mahātmānau puṣpitāviva kiṃśukau // (MBh, 9, 56, 3, 4) [0]
⇒ dadṛśāte himavati puṣpitāviva kiṃśukau // (MBh, 9, 57, 31, 2) [1]
śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ / (24.1) Par.?
⇒
śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ / (MBh, 9, 11, 18, 1) [0]
gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ // (24.2) Par.?
gadayā madrarājena savyadakṣiṇam āhataḥ / (25.1) Par.?
⇒
gadayā madrarājena savyadakṣiṇam āhataḥ / (MBh, 9, 11, 16, 1) [0]
nākampata tadā bhīmo bhidyamāna ivācalaḥ // (25.2) Par.?
tathā bhīmagadāvegais tāḍyamāno mahābalaḥ / (26.1) Par.?
dhairyānmadrādhipastasthau vajrair girir ivāhataḥ // (26.2) Par.?
āpetatur mahāvegau samucchritamahāgadau / (27.1) Par.?
punar antaramārgasthau maṇḍalāni viceratuḥ // (27.2) Par.?
⇒
punar antaramārgasthau maṇḍalāni viceratuḥ // (MBh, 9, 11, 19, 2) [0]
athāplutya padānyaṣṭau saṃnipatya gajāviva / (28.1) Par.?
sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ // (28.2) Par.?
tau parasparavegācca gadābhyāṃ ca bhṛśāhatau / (29.1) Par.?
⇒
tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau / (MBh, 8, 11, 39, 1) [1]
⇒ tau parasparavegācca gadābhyāṃ ca bhṛśāhatau / (MBh, 9, 11, 23, 1) [0]
⇒ tau parasparavegācca gadābhyāṃ ca bhṛśāhatau / (MBh, 9, 11, 23, 1) [0]
yugapat petatur vīrau kṣitāvindradhvajāviva // (29.2) Par.?
⇒
yugapat petatur vīrāvubhāvindradhvajāviva // (MBh, 9, 11, 23, 2) [1]
tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ / (30.1) Par.?
śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ // (30.2) Par.?
dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam / (31.1) Par.?
viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam // (31.2) Par.?
tataḥ sagadam āropya madrāṇām adhipaṃ ratham / (32.1) Par.?
⇒
tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe / (MBh, 9, 11, 25, 1) [1]
apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ // (32.2) Par.?
kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ / (33.1) Par.?
bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata // (33.2) Par.?
tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham / (34.1) Par.?
sanāgarathapattyaśvāḥ samakampanta māriṣa // (34.2) Par.?
te pāṇḍavair ardyamānāstāvakā jitakāśibhiḥ / (35.1) Par.?
bhītā diśo 'nvapadyanta vātanunnā ghanā iva // (35.2) Par.?
nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ / (36.1) Par.?
vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ // (36.2) Par.?
siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuśca harṣitāḥ / (37.1) Par.?
bherīśca vādayāmāsur mṛdaṅgāṃścānakaiḥ saha // (37.2) Par.?
Duration=0.13815093040466 secs.