Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ / (1.2) Par.?
pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham // (1.3) Par.?
taṃ vīraśayane vīraṃ śayānaṃ kurusattamam / (2.1) Par.?
abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham // (2.2) Par.?
kanyāścandanacūrṇaiśca lājair mālyaiśca sarvaśaḥ / (3.1) Par.?
striyo bālāstathā vṛddhāḥ prekṣakāśca pṛthagjanāḥ / (3.2) Par.?
samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam // (3.3) Par.?
tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ / (4.1) Par.?
upānṛtyañ jaguścaiva vṛddhaṃ kurupitāmaham // (4.2) Par.?
upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca / (5.1) Par.?
āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ // (5.2) Par.?
anvāsata durādharṣaṃ devavratam ariṃdamam / (6.1) Par.?
anyonyaṃ prītimantaste yathāpūrvaṃ yathāvayaḥ // (6.2) Par.?
sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā / (7.1) Par.?
śuśubhe bhāratī dīptā divīvādityamaṇḍalam // (7.2) Par.?
vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām / (8.1) Par.?
devānām iva deveśaṃ pitāmaham upāsatām // (8.2) Par.?
bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha / (9.1) Par.?
abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt // (9.2) Par.?
śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ / (10.1) Par.?
pānīyam abhikāṅkṣe 'haṃ rājñastān pratyabhāṣata // (10.2) Par.?
tataste kṣatriyā rājan samājahruḥ samantataḥ / (11.1) Par.?
bhakṣyān uccāvacāṃstatra vārikumbhāṃśca śītalān // (11.2) Par.?
upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt / (12.1) Par.?
nādya tāta mayā śakyaṃ bhogān kāṃścana mānuṣān // (12.2) Par.?
upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham / (13.1) Par.?
pratīkṣamāṇastiṣṭhāmi nivṛttiṃ śaśisūryayoḥ // (13.2) Par.?
evam uktvā śāṃtanavo dīnavāk sarvapārthivān / (14.1) Par.?
dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata // (14.2) Par.?
athopetya mahābāhur abhivādya pitāmaham / (15.1) Par.?
atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt // (15.2) Par.?
taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam / (16.1) Par.?
abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam // (16.2) Par.?
dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ / (17.1) Par.?
marmāṇi paridūyante vadanaṃ mama śuṣyati // (17.2) Par.?
hlādanārthaṃ śarīrasya prayacchāpo mamārjuna / (18.1) Par.?
tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi // (18.2) Par.?
arjunastu tathetyuktvā ratham āruhya vīryavān / (19.1) Par.?
adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ // (19.2) Par.?
tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / (20.1) Par.?
vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ // (20.2) Par.?
tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ / (21.1) Par.?
śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam // (21.2) Par.?
saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ / (22.1) Par.?
parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ / (22.2) Par.?
avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe // (22.3) Par.?
utpapāta tato dhārā vimalā vāriṇaḥ śivā / (23.1) Par.?
śītasyāmṛtakalpasya divyagandharasasya ca // (23.2) Par.?
atarpayat tataḥ pārthaḥ śītayā vāridhārayā / (24.1) Par.?
bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ // (24.2) Par.?
karmaṇā tena pārthasya śakrasyeva vikurvataḥ / (25.1) Par.?
vismayaṃ paramaṃ jagmustataste vasudhādhipāḥ // (25.2) Par.?
tat karma prekṣya bībhatsor atimānuṣam adbhutam / (26.1) Par.?
samprāvepanta kuravo gāvaḥ śītārditā iva // (26.2) Par.?
vismayāccottarīyāṇi vyāvidhyan sarvato nṛpāḥ / (27.1) Par.?
śaṅkhadundubhinirghoṣaistumulaṃ sarvato 'bhavat // (27.2) Par.?
tṛptaḥ śāṃtanavaścāpi rājan bībhatsum abravīt / (28.1) Par.?
sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva // (28.2) Par.?
naitaccitraṃ mahābāho tvayi kauravanandana / (29.1) Par.?
kathito nāradenāsi pūrvarṣir amitadyutiḥ // (29.2) Par.?
vāsudevasahāyastvaṃ mahat karma kariṣyasi / (30.1) Par.?
yannotsahati devendraḥ saha devair api dhruvam // (30.2) Par.?
vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ / (31.1) Par.?
dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu // (31.2) Par.?
manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ / (32.1) Par.?
sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām // (32.2) Par.?
ādityastejasāṃ śreṣṭho girīṇāṃ himavān varaḥ / (33.1) Par.?
jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhastvam asi dhanvinām // (33.2) Par.?
na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva / (34.1) Par.?
droṇena rāmeṇa janārdanena muhur muhuḥ saṃjayenāpi coktam // (34.2) Par.?
parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me / (35.1) Par.?
sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ // (35.2) Par.?
tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva / (36.1) Par.?
tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ // (36.2) Par.?
dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā / (37.1) Par.?
jalasya dhārā janitā śītasyāmṛtagandhinaḥ / (37.2) Par.?
etasya kartā loke 'sminnānyaḥ kaścana vidyate // (37.3) Par.?
āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam / (38.1) Par.?
aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ / (38.2) Par.?
dhātustvaṣṭuśca savitur divyānyastrāṇi sarvaśaḥ // (38.3) Par.?
sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ / (39.1) Par.?
kṛṣṇo vā devakīputro nānyo vai veda kaścana / (39.2) Par.?
na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana // (39.3) Par.?
amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ / (40.1) Par.?
tena sattvavatā saṃkhye śūreṇāhavaśobhinā / (40.2) Par.?
kṛtinā samare rājan saṃdhiste tāta yujyatām // (40.3) Par.?
yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi / (41.1) Par.?
tāvat pārthena śūreṇa saṃdhiste tāta yujyatām // (41.2) Par.?
yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ / (42.1) Par.?
nāśayatyarjunastāvat saṃdhiste tāta yujyatām // (42.2) Par.?
yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ / (43.1) Par.?
nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām // (43.2) Par.?
na nirdahati te yāvat krodhadīptekṣaṇaścamūm / (44.1) Par.?
yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām // (44.2) Par.?
nakulaḥ sahadevaśca bhīmasenaśca pāṇḍavaḥ / (45.1) Par.?
yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ / (45.2) Par.?
tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām // (45.3) Par.?
yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ / (46.1) Par.?
etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha / (46.2) Par.?
etat kṣemam ahaṃ manye tava caiva kulasya ca // (46.3) Par.?
tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena / (47.1) Par.?
bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda // (47.2) Par.?
rājyasyārdhaṃ dīyatāṃ pāṇḍavānām indraprasthaṃ dharmarājo 'nuśāstu / (48.1) Par.?
mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra // (48.2) Par.?
mamāvasānācchāntir astu prajānāṃ saṃgacchantāṃ pārthivāḥ prītimantaḥ / (49.1) Par.?
pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan // (49.2) Par.?
na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā / (50.1) Par.?
bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi // (50.2) Par.?
etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā / (51.1) Par.?
tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya // (51.2) Par.?
Duration=0.37357902526855 secs.