Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1931
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manuṣyā mānuṣā martyā manujā mānavā narāḥ / (1.1) Par.?
dvipādāś cetanā bhūsthā bhūmijā bhūspṛśo viśaḥ // (1.2) Par.?
puruṣaḥ pūruṣo nā ca naraḥ pañcajanaḥ pumān / (2.1) Par.?
arthāśrayo 'dhikārī syāt karmārhaś ca jano 'rthavān // (2.2) Par.?
strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ / (3.1) Par.?
subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī // (3.2) Par.?
yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī / (4.1) Par.?
janī sunetrā pramadā ca sundarī syād añcitabhrūr lalitā vilāsinī // (4.2) Par.?
māninī ca varārohā natāṅgī ca natodarā / (5.1) Par.?
pratīpadarśinī śyāmā kāminī darśanī ca sā // (5.2) Par.?
bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī // (6) Par.?
bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā // (7) Par.?
napuṃsakaṃ bhavet klībaṃ tṛtīyā prakṛtistathā / (8.1) Par.?
ṣaṇḍḥaḥ paṇḍaśca nārī tu poṭā strīpuṃsalakṣaṇā // (8.2) Par.?
atha rājñī ca paṭṭārhā mahiṣī rājavallabhā // (9) Par.?
bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ // (10) Par.?
rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ // (11) Par.?
veśyā tu gaṇikā bhogyā vārastrī smaradīpikā // (12) Par.?
brahmā tu brāhmaṇo vipraḥ ṣaṭkarmā ca dvijottamaḥ // (13) Par.?
rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ // (14) Par.?
vaiśyastu vyavahartā viḍ vārttiko vāṇijo vaṇik // (15) Par.?
śūdraḥ pajjaścaturthaḥ syāt dvijadāsa upāsakaḥ // (16) Par.?
vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ / (17.1) Par.?
eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa // (17.2) Par.?
bālaḥ pāko'rbhako garbhaḥ potakaḥ pṛthukaḥ śiśuḥ / (18.1) Par.?
śāvo 'rbho bāliśo ḍimbho vaṭur māṇavako mataḥ // (18.2) Par.?
jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ / (19.1) Par.?
ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ // (19.2) Par.?
bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ / (20.1) Par.?
yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ // (20.2) Par.?
kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi / (21.1) Par.?
kaiśoram ā pañcadaśād yauvanaṃ tu tataḥ param // (21.2) Par.?
yuvā vayaḥsthas taruṇo vṛddhastu sthaviro jaran / (22.1) Par.?
pravayā yātayāmaśca jīno jīrṇaś ca jarjaraḥ // (22.2) Par.?
bālottānaśayā ḍimbhā stanapā ca stanaṃdhayī // (23) Par.?
kanyā kumārī gaurī tu nagnikānāgatārtavā // (24) Par.?
sā madhyamā vayaḥsthā ca yuvatī sustanī ca sā / (25.1) Par.?
ciraṇṭī suvayāḥ śyāmā prauḍhā dṛṣṭarajāśca sā // (25.2) Par.?
gurviṇyāpannasattvā syād antarvatnī ca garbhiṇī // (26) Par.?
niṣphalā jaratī vṛddhā sthavirā ca gatārtavā // (27) Par.?
puṣpitā malinā mlānā pāṃśulā ca rajasvalā // (28) Par.?
vandhyāvakeśinī śūnyā moghapuṣpā vṛthārtavā // (29) Par.?
tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi / (30.1) Par.?
gātraṃ ca mūrtir ghanakāyadehāv aṣṭāṅgapīḍāni ca vigrahaś ca // (30.2) Par.?
aṅgamaṃsaḥ pratīkaś cāpaghano 'vayavo 'pi ca // (31) Par.?
śiraḥ śīrṣakamuṇḍaṃ ca mūrdhā mauliśca mastakam / (32.1) Par.?
varāṅgam uttamāṅgaṃ ca kapālaṃ keśabhṛt smṛtam // (32.2) Par.?
keśāḥ śirasijā vālāḥ kuntalā mūrdhajāḥ kacāḥ / (33.1) Par.?
cikurāḥ karuhāś cātha tadveṣṭāḥ kavarīmukhāḥ // (33.2) Par.?
dṛgdṛṣṭir locanaṃ netraṃ cakṣurnayanamambakam / (34.1) Par.?
īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam // (34.2) Par.?
apāṅgo netraparyanto nayanopānta ityapi / (35.1) Par.?
tayormadhyagatā tārā bimbinī ca kanīnikā // (35.2) Par.?
bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ / (36.1) Par.?
madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca // (36.2) Par.?
oṣṭho'dharo dantavāso dantavastraṃ radacchadaḥ / (37.1) Par.?
tayorubhayato deśau yau prāntau sṛkkaṇī ca tau // (37.2) Par.?
ghrāṇaṃ gandhavaho ghoṇā siṅghiṇī nāsikā ca sā // (38) Par.?
śaṅkhaḥ karṇasamīpaḥ syāt śiṅghāṇaṃ nāsikāmale // (39) Par.?
tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane // (40) Par.?
oṣṭhādharastu cibukaṃ gaṇḍo gallaḥ kapolakaḥ // (41) Par.?
hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ // (42) Par.?
jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca // (43) Par.?
tadūrdhvaṃ sūkṣmajihvā yā ghaṇṭikā lambikā ca sā // (44) Par.?
anyādhomūlajihvā syāt pratijihvopajihvikā // (45) Par.?
avaṭustu śiraḥpaścātsaṃdhir ghāṭā kṛkāṭikā // (46) Par.?
grīvā ca kaṃdharā kaṃdhiḥ śirodhiśca śirodharā // (47) Par.?
kaṇṭho galo nigālo'tha ghaṇṭikā galaśuṇṭhikā // (48) Par.?
dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā // (49) Par.?
tasya saṃdhis tu jatru syātkakṣā dormūlasaṃjñakā // (50) Par.?
tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam // (51) Par.?
dor doṣā ca praveṣṭaśca bāhurbāhā bhujo bhujā // (52) Par.?
pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā // (53) Par.?
karamūle maṇibandho bhujamadhye kūrparaḥ kaphoṇiśca // (54) Par.?
tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt // (55) Par.?
aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī / (56.1) Par.?
paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate // (56.2) Par.?
athāṅguṣṭhapradeśinyau madhyamānāmikā tathā / (57.1) Par.?
kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ // (57.2) Par.?
kāmāṅkuśāḥ kararuhāḥ karajā nakharā nakhāḥ / (58.1) Par.?
pāṇijāṅgulīsambhūtāḥ punarbhavapunarnavāḥ // (58.2) Par.?
karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam / (59.1) Par.?
rekhāḥ sāmudrike jñeyāḥ śubhāśubhanivedikāḥ // (59.2) Par.?
stanorasijavakṣojapayodharakucās tathā // (60) Par.?
stanāgraṃ cūcukaṃ vṛttaṃ śikhā stanamukhaṃ ca tat // (61) Par.?
vakṣo vatsamuraḥ kroḍo hṛdayaṃ hṛdbhujāntaram // (62) Par.?
kukṣiḥ piciṇḍo jaṭharaṃ tundaṃ syādudaraṃ ca tat // (63) Par.?
jīvasthānaṃ tu marma syātkaṭiprānte trikaṃ smṛtam // (64) Par.?
nābhiḥ syād udarāvartas tato 'dho vastirucyate / (65.1) Par.?
vastiśca vātaśīrṣaṃ syād garbhasthānaṃ ca tat striyāḥ // (65.2) Par.?
garbhāśayo jarāyuśca garbhādhāraśca ca smṛtaḥ // (66) Par.?
nābhistanāntaraṃ jantorāmāśayaḥ iti smṛtaḥ // (67) Par.?
pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ // (68) Par.?
kaṭiḥ kakudmatī śroṇī nitambaśca kaṭīrakam / (69.1) Par.?
ārohaṃ śroṇiphalakaṃ kalatraṃ rasanāpadam // (69.2) Par.?
nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ // (70) Par.?
kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau / (71.1) Par.?
kaṭiprothau sphicau pāyur gudāpānaṃ tadāsanam // (71.2) Par.?
gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ // (72) Par.?
muṣko'ṇḍamaṇḍakoṣaśca vṛṣaṇo bījapeśikā // (73) Par.?
śiśnaṃ śephaśca liṅgaṃ ca meḍhraṃ sādhanamehane // (74) Par.?
yonirbhago varāṅgaṃ syādupasthaṃ smaramandiram // (75) Par.?
ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ / (76.1) Par.?
jaṅghorūmadhyaparva syājjānvaṣṭhīvacca cakrikā // (76.2) Par.?
jaṅghā tu prasṛtā jñeyā tanmadhye piṇḍikā tathā // (77) Par.?
jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi // (78) Par.?
gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam // (79) Par.?
vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ // (80) Par.?
kroḍamaṅkastathotsaṅgaḥ prāgbhāgo vapuṣaḥ smṛtaḥ // (81) Par.?
karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ / (82.1) Par.?
muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ // (82.2) Par.?
syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā / (83.1) Par.?
prādeśatālābhidhagosravas tathā vitastir atyartham iha kramād iyam // (83.2) Par.?
hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam // (84) Par.?
baddhamuṣṭau saratniḥ syād aratnir akaniṣṭhakaḥ // (85) Par.?
vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram / (86.1) Par.?
ūrdhvaṃ vistṛtadoṣpāṇir nṛmānaṃ pauruṣaṃ viduḥ // (86.2) Par.?
jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate // (87) Par.?
marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā // (88) Par.?
bhrūmadhyakaṇḍagalaśaṅkhakacāṃsapṛṣṭhagrīvāgudāṇḍapadapāṇiyugāsthisaṃdhīn / (89.1) Par.?
vaidyāḥ śarekṣaṇamitāni vadanti marmasthānāni cāṅgagatināśakarāṇi martye // (89.2) Par.?
lālā bhavenmukhasrāvaḥ sṛṇikā syandinī ca sā // (90) Par.?
svedo gharmaśca gharmāmbho dūṣikā netrayormalam // (91) Par.?
malaṃ viṣṭhā purīṣaṃ ca viṭ kiṭṭaṃ pūtikaṃ ca tat / (92.1) Par.?
mūtraṃ tu guhyaniṣyandaḥ prasrāvaḥ sravaṇaṃ sravaḥ // (92.2) Par.?
valī carmataraṃgaḥ syāt tvagūrmis tvaktaraṃgakaḥ // (93) Par.?
palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet // (94) Par.?
rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ / (95.1) Par.?
śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ // (95.2) Par.?
rasastu rasikā proktā svedamātā vapuḥsravaḥ / (96.1) Par.?
carmāmbhaścarmasāraśca raktasūr asramātṛkā // (96.2) Par.?
raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu / (97.1) Par.?
śoṇitaṃ lohitaṃ cāsṛk śoṇaṃ lohaṃ ca carmajam // (97.2) Par.?
māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam / (98.1) Par.?
palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate // (98.2) Par.?
medas tu māṃsasāraḥ syānmāṃsasneho vasā vapā // (99) Par.?
medojam asthidhātuḥ syāt kulyaṃ kīkasakaṃ ca tat // (100) Par.?
asthisāras tu majjā syāt tejo bījaṃ tathāsthijam / (101.1) Par.?
jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam // (101.2) Par.?
śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam / (102.1) Par.?
indriyamannavikāro majjaraso harṣaṇaṃ balaṃ caiva // (102.2) Par.?
rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam / (103.1) Par.?
asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ // (103.2) Par.?
tilakaṃ kloma mastiṣkaṃ snehas tu mastakodbhavaḥ // (104) Par.?
antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ // (105) Par.?
vasā tu vasnasā snāyurvatsoktā dehavalkalam / (106.1) Par.?
sā tvak [... au10 Zeichenjh] // (106.2) Par.?
śirodhijā manyā dhamanī dharaṇī dharā / (107.1) Par.?
tantukī jīvitajñā ca nāḍī siṃhī ca kīrtitā // (107.2) Par.?
kaṇḍarā tu mahāsnāyurmahānāḍī ca sā smṛtā // (108) Par.?
śarīrāsthi tu kaṅkālaṃ syātkaraṅko'sthipañjaraḥ / (109.1) Par.?
srotāṃsi khāni chidrāṇi kālakhaṇḍaṃ yakṛnmatam // (109.2) Par.?
śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam / (110.1) Par.?
tat khaṇḍaṃ kharparaṃ prāhuḥ kapālaṃ ca tad īritam // (110.2) Par.?
pṛṣṭhāsthi tu kaseruḥ syātśākhāsthi nalakaṃ smṛtam // (111) Par.?
pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ // (112) Par.?
ātmā śarīrī kṣetrajñaḥ pudgalaḥ prāṇa īśvaraḥ / (113.1) Par.?
jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ // (113.2) Par.?
pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi // (114) Par.?
ahaṃkāro 'bhimānaḥ syād ahaṃtāhaṃmatis tathā // (115) Par.?
mānasaṃ hṛdayaṃ svāntaṃ cittaṃ ceto manaśca hṛt // (116) Par.?
sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ // (117) Par.?
śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam // (118) Par.?
akṣaṃ hṛṣīkaṃ karaṇaṃ varhaṇaṃ viṣayīndriyam // (119) Par.?
śabdaḥ sparśo raso rūpaṃ gandhaś ca viṣayā amī / (120.1) Par.?
indriyārthā gocarāste pañcabhūtaguṇāḥ khalu // (120.2) Par.?
ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi / (121.1) Par.?
krameṇa pañca bhūtāni kīrtitāni manīṣibhiḥ // (121.2) Par.?
ityeṣa mānuṣavayottaravarṇagātradhātvaṅgalakṣaṇanirūpaṇapūryamāṇaḥ / (122.1) Par.?
vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ // (122.2) Par.?
iti paśupatipādāmbhojasevāsamādhipratisamayasamutthānandasaukhyaikasīmnā / (123.1) Par.?
naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ // (123.2) Par.?
Duration=0.35342693328857 secs.