Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ / (1.2) Par.?
tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane // (1.3) Par.?
śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ / (2.1) Par.?
īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha // (2.2) Par.?
sa dadarśa mahātmānaṃ śaratalpagataṃ tadā / (3.1) Par.?
janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum // (3.2) Par.?
nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ / (4.1) Par.?
abhyetya pādayos tasya nipapāta mahādyutiḥ // (4.2) Par.?
rādheyo 'haṃ kuruśreṣṭha nityaṃ cākṣigatas tava / (5.1) Par.?
dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha // (5.2) Par.?
tacchrutvā kuruvṛddhaḥ sa balāt saṃvṛttalocanaḥ / (6.1) Par.?
śanair udvīkṣya sasneham idaṃ vacanam abravīt // (6.2) Par.?
rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ / (7.1) Par.?
piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā // (7.2) Par.?
ehy ehi me vipratīpa spardhase tvaṃ mayā saha / (8.1) Par.?
yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam // (8.2) Par.?
kaunteyas tvaṃ na rādheyo vidito nāradān mama / (9.1) Par.?
kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ // (9.2) Par.?
na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te / (10.1) Par.?
tejovadhanimittaṃ tu paruṣāṇy aham uktavān // (10.2) Par.?
akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama / (11.1) Par.?
yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana // (11.2) Par.?
jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava / (12.1) Par.?
brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim // (12.2) Par.?
na tvayā sadṛśaḥ kaścit puruṣeṣv amaropama / (13.1) Par.?
kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān // (13.2) Par.?
iṣvastre bhārasaṃdhāne lāghave 'strabale tathā / (14.1) Par.?
sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā // (14.2) Par.?
karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā / (15.1) Par.?
tasyārthe kururājasya rājāno mṛditā yudhi // (15.2) Par.?
tathā ca balavān rājā jarāsaṃdho durāsadaḥ / (16.1) Par.?
samare samaraślāghī tvayā na sadṛśo 'bhavat // (16.2) Par.?
brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ / (17.1) Par.?
devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi // (17.2) Par.?
vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ / (18.1) Par.?
daivaṃ puruṣakāreṇa na śakyam ativartitum // (18.2) Par.?
sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana / (19.1) Par.?
saṃgaccha tair mahābāho mama ced icchasi priyam // (19.2) Par.?
mayā bhavatu nirvṛttaṃ vairam ādityanandana / (20.1) Par.?
pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ // (20.2) Par.?
karṇa uvāca / (21.1) Par.?
jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ / (21.2) Par.?
yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ // (21.3) Par.?
avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ / (22.1) Par.?
bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe // (22.2) Par.?
vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ / (23.1) Par.?
sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa / (23.2) Par.?
kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam // (23.3) Par.?
avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum / (24.1) Par.?
daivaṃ puruṣakāreṇa ko nivartitum utsahet // (24.2) Par.?
pṛthivīkṣayaśaṃsīni nimittāni pitāmaha / (25.1) Par.?
bhavadbhir upalabdhāni kathitāni ca saṃsadi // (25.2) Par.?
pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ / (26.1) Par.?
ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe // (26.2) Par.?
anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā / (27.1) Par.?
anujñātas tvayā vīra yudhyeyam iti me matiḥ // (27.2) Par.?
duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā / (28.1) Par.?
yan mayāpakṛtaṃ kiṃcit tad anukṣantum arhasi // (28.2) Par.?
bhīṣma uvāca / (29.1) Par.?
na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam / (29.2) Par.?
anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā // (29.3) Par.?
vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi / (30.1) Par.?
yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān // (30.2) Par.?
ahaṃ tvām anujānāmi yad icchasi tad āpnuhi / (31.1) Par.?
kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ // (31.2) Par.?
yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ / (32.1) Par.?
dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate // (32.2) Par.?
praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā / (33.1) Par.?
na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ // (33.2) Par.?
saṃjaya uvāca / (34.1) Par.?
evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca / (34.2) Par.?
rādheyo ratham āruhya prāyāt tava sutaṃ prati // (34.3) Par.?
Duration=0.16847705841064 secs.