Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7809
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
tam apratimasattvaujobalavīryaparākramam / (1.2) Par.?
hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā // (1.3) Par.?
dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ / (2.1) Par.?
kim aceṣṭata viprarṣe hate pitari vīryavān // (2.2) Par.?
tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ / (3.1) Par.?
parājitya maheṣvāsān pāṇḍavān rājyam icchati // (3.2) Par.?
tasmin hate tu bhagavan ketau sarvadhanuṣmatām / (4.1) Par.?
yad aceṣṭata kauravyastanme brūhi dvijottama // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ / (5.2) Par.?
lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ // (5.3) Par.?
tasya cintayato duḥkham aniśaṃ pārthivasya tat / (6.1) Par.?
ājagāma viśuddhātmā punar gāvalgaṇistadā // (6.2) Par.?
śibirāt saṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram / (7.1) Par.?
āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata // (7.2) Par.?
śrutvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam / (8.1) Par.?
putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā // (8.2) Par.?
dhṛtarāṣṭra uvāca / (9.1) Par.?
saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam / (9.2) Par.?
kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ // (9.3) Par.?
tasmin vinihate śūre durādharṣe mahaujasi / (10.1) Par.?
kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare // (10.2) Par.?
tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya / (11.1) Par.?
bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām // (11.2) Par.?
devavrate tu nihate kurūṇām ṛṣabhe tadā / (12.1) Par.?
yad akārṣur nṛpatayastanmamācakṣva saṃjaya // (12.2) Par.?
saṃjaya uvāca / (13.1) Par.?
śṛṇu rājann ekamanā vacanaṃ bruvato mama / (13.2) Par.?
yat te putrāstadākārṣur hate devavrate mṛdhe // (13.3) Par.?
nihate tu tadā bhīṣme rājan satyaparākrame / (14.1) Par.?
tāvakāḥ pāṇḍaveyāśca prādhyāyanta pṛthak pṛthak // (14.2) Par.?
vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te / (15.1) Par.?
svadharmaṃ nindamānāśca praṇipatya mahātmane // (15.2) Par.?
śayanaṃ kalpayāmāsur bhīṣmāyāmitatejase / (16.1) Par.?
sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ // (16.2) Par.?
vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam / (17.1) Par.?
anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam // (17.2) Par.?
krodhasaṃraktanayanāḥ samavekṣya parasparam / (18.1) Par.?
punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ // (18.2) Par.?
tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ / (19.1) Par.?
tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ // (19.2) Par.?
vyāvṛtte 'hani rājendra patite jāhnavīsute / (20.1) Par.?
amarṣavaśam āpannāḥ kālopahatacetasaḥ // (20.2) Par.?
anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ / (21.1) Par.?
niryayur bharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ // (21.2) Par.?
mohāt tava saputrasya vadhācchāṃtanavasya ca / (22.1) Par.?
kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ // (22.2) Par.?
ajāvaya ivāgopā vane śvāpadasaṃkule / (23.1) Par.?
bhṛśam udvignamanaso hīnā devavratena te // (23.2) Par.?
patite bharataśreṣṭhe babhūva kuruvāhinī / (24.1) Par.?
dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā // (24.2) Par.?
vipannasasyeva mahī vāk caivāsaṃskṛtā yathā / (25.1) Par.?
āsurīva yathā senā nigṛhīte purā balau // (25.2) Par.?
vidhaveva varārohā śuṣkatoyeva nimnagā / (26.1) Par.?
vṛkair iva vane ruddhā pṛṣatī hatayūthapā // (26.2) Par.?
svādharṣā hatasiṃheva mahatī girikandarā / (27.1) Par.?
bhāratī bharataśreṣṭha patite jāhnavīsute // (27.2) Par.?
viṣvagvātahatā rugṇā naur ivāsīnmahārṇave / (28.1) Par.?
balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā // (28.2) Par.?
sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā / (29.1) Par.?
viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau // (29.2) Par.?
tasyāṃ trastā nṛpatayaḥ sainikāśca pṛthagvidhāḥ / (30.1) Par.?
pātāla iva majjanto hīnā devavratena te / (30.2) Par.?
karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ // (30.3) Par.?
sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim / (31.1) Par.?
bandhum āpadgatasyeva tam evopāgamanmanaḥ // (31.2) Par.?
cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ / (32.1) Par.?
rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam // (32.2) Par.?
sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ / (33.1) Par.?
sāmātyabandhuḥ karṇo vai tam āhvayata māciram // (33.2) Par.?
bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ / (34.1) Par.?
ratheṣu gaṇyamāneṣu balavikramaśāliṣu / (34.2) Par.?
saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ // (34.3) Par.?
rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ / (35.1) Par.?
pitṛvittāmbudeveśān api yo yoddhum utsahet // (35.2) Par.?
sa tu tenaiva kopena rājan gāṅgeyam uktavān / (36.1) Par.?
tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana // (36.2) Par.?
tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe / (37.1) Par.?
duryodhanam anujñāpya vanaṃ yāsyāmi kaurava // (37.2) Par.?
pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi / (38.1) Par.?
hantāsmyekarathenaiva kṛtsnān yānmanyase rathān // (38.2) Par.?
evam uktvā mahārāja daśāhāni mahāyaśāḥ / (39.1) Par.?
nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate // (39.2) Par.?
bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva / (40.1) Par.?
jaghāna samare yodhān asaṃkhyeyaparākramaḥ // (40.2) Par.?
tasmiṃstu nihate śūre satyasaṃdhe mahaujasi / (41.1) Par.?
tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam // (41.2) Par.?
tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ / (42.1) Par.?
hā karṇa iti cākrandan kālo 'yam iti cābruvan // (42.2) Par.?
jāmadagnyābhyanujñātam astre durvārapauruṣam / (43.1) Par.?
agamanno manaḥ karṇaṃ bandhum ātyayikeṣviva // (43.2) Par.?
sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt / (44.1) Par.?
tridaśān iva govindaḥ satataṃ sumahābhayāt // (44.2) Par.?
vaiśaṃpāyana uvāca / (45.1) Par.?
tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ / (45.2) Par.?
āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam // (45.3) Par.?
yat tad vaikartanaṃ karṇam agamad vo manastadā / (46.1) Par.?
apyapaśyata rādheyaṃ sūtaputraṃ tanutyajam // (46.2) Par.?
api tanna mṛṣākārṣīd yudhi satyaparākramaḥ / (47.1) Par.?
saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām // (47.2) Par.?
api tat pūrayāṃcakre dhanurdharavaro yudhi / (48.1) Par.?
yat tad vinihate bhīṣme kauravāṇām apāvṛtam // (48.2) Par.?
tat khaṇḍaṃ pūrayāmāsa pareṣām ādadhad bhayam / (49.1) Par.?
kṛtavānmama putrāṇāṃ jayāśāṃ saphalām api // (49.2) Par.?
Duration=0.3199942111969 secs.