Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śaratalpe mahātmānaṃ śayānam amitaujasam / (1.2) Par.?
mahāvātasamūhena samudram iva śoṣitam // (1.3) Par.?
divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā / (2.1) Par.?
jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca // (2.2) Par.?
apārāṇām iva dvīpam agādhe gādham icchatām / (3.1) Par.?
srotasā yāmuneneva śaraugheṇa pariplutam // (3.2) Par.?
mahāntam iva mainākam asahyaṃ bhuvi pātitam / (4.1) Par.?
nabhaścyutam ivādityaṃ patitaṃ dharaṇītale // (4.2) Par.?
śatakrator ivācintyaṃ purā vṛtreṇa nirjayam / (5.1) Par.?
mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam // (5.2) Par.?
kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām / (6.1) Par.?
dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam // (6.2) Par.?
taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham / (7.1) Par.?
bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam // (7.2) Par.?
avatīrya rathād ārto bāṣpavyākulitākṣaram / (8.1) Par.?
abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata // (8.2) Par.?
karṇo 'ham asmi bhadraṃ te adya mā vada bhārata / (9.1) Par.?
puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya // (9.2) Par.?
na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute / (10.1) Par.?
yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha // (10.2) Par.?
kośasaṃjanane mantre vyūhapraharaṇeṣu ca / (11.1) Par.?
nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama // (11.2) Par.?
buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt / (12.1) Par.?
yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi // (12.2) Par.?
adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam / (13.1) Par.?
pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam // (13.2) Par.?
adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ / (14.1) Par.?
kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ // (14.2) Par.?
adya gāṇḍīvamuktānām aśanīnām iva svanaḥ / (15.1) Par.?
trāsayiṣyati saṃgrāme kurūn anyāṃśca pārthivān // (15.2) Par.?
samiddho 'gnir yathā vīra mahājvālo drumān dahet / (16.1) Par.?
dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ // (16.2) Par.?
yena yena prasarato vāyvagnī sahitau vane / (17.1) Par.?
tena tena pradahato bhagavantau yad icchataḥ // (17.2) Par.?
yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ / (18.1) Par.?
yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ // (18.2) Par.?
nadataḥ pāñcajanyasya rasato gāṇḍivasya ca / (19.1) Par.?
śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata // (19.2) Par.?
kapidhvajasya cotpāte rathasyāmitrakarśinaḥ / (20.1) Par.?
śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ // (20.2) Par.?
ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati / (21.1) Par.?
yasya divyāni karmāṇi pravadanti manīṣiṇaḥ // (21.2) Par.?
amānuṣaśca saṃgrāmastryambakena ca dhīmataḥ / (22.1) Par.?
tasmāccaiva varaḥ prāpto duṣprāpaścākṛtātmabhiḥ // (22.2) Par.?
tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ / (23.1) Par.?
āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā // (23.2) Par.?
Duration=0.14258718490601 secs.