Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7814
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
senāpatyaṃ tu samprāpya bhāradvājo mahārathaḥ / (1.2) Par.?
yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha // (1.3) Par.?
saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ / (2.1) Par.?
dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ // (2.2) Par.?
prapakṣaḥ śakunisteṣāṃ pravarair hayasādibhiḥ / (3.1) Par.?
yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ // (3.2) Par.?
kṛpaśca kṛtavarmā ca citraseno viviṃśatiḥ / (4.1) Par.?
duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan // (4.2) Par.?
teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ / (5.1) Par.?
yayur aśvair mahāvegaiḥ śakāśca yavanaiḥ saha // (5.2) Par.?
madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ / (6.1) Par.?
śibayaḥ śūrasenāśca śūdrāśca maladaiḥ saha // (6.2) Par.?
sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāśca sarvaśaḥ / (7.1) Par.?
tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ // (7.2) Par.?
harṣayan sarvasainyāni baleṣu balam ādadhat / (8.1) Par.?
yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām // (8.2) Par.?
tasya dīpto mahākāyaḥ svānyanīkāni harṣayan / (9.1) Par.?
hastikakṣyāmahāketur babhau sūryasamadyutiḥ // (9.2) Par.?
na bhīṣmavyasanaṃ kaścid dṛṣṭvā karṇam amanyata / (10.1) Par.?
viśokāścābhavan sarve rājānaḥ kurubhiḥ saha // (10.2) Par.?
hṛṣṭāśca bahavo yodhāstatrājalpanta saṃgatāḥ / (11.1) Par.?
na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ // (11.2) Par.?
karṇo hi samare śakto jetuṃ devān savāsavān / (12.1) Par.?
kimu pāṇḍusutān yuddhe hīnavīryaparākramān // (12.2) Par.?
bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā / (13.1) Par.?
tāṃstu karṇaḥ śaraistīkṣṇair nāśayiṣyatyasaṃśayam // (13.2) Par.?
evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate / (14.1) Par.?
rādheyaṃ pūjayantaśca praśaṃsantaśca niryayuḥ // (14.2) Par.?
asmākaṃ śakaṭavyūho droṇena vihito 'bhavat / (15.1) Par.?
pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām / (15.2) Par.?
prīyamāṇena vihito dharmarājena bhārata // (15.3) Par.?
vyūhapramukhatasteṣāṃ tasthatuḥ puruṣarṣabhau / (16.1) Par.?
vānaradhvajam ucchritya viṣvaksenadhanaṃjayau // (16.2) Par.?
kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām / (17.1) Par.?
ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ // (17.2) Par.?
dīpayāmāsa tat sainyaṃ pāṇḍavasya mahātmanaḥ / (18.1) Par.?
yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām // (18.2) Par.?
asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam / (19.1) Par.?
vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam // (19.2) Par.?
catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ / (20.1) Par.?
pareṣām agratastasthau kālacakram ivodyatam // (20.2) Par.?
evam etau mahātmānau balasenāgragāv ubhau / (21.1) Par.?
tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ // (21.2) Par.?
tato jātābhisaṃrambhau parasparavadhaiṣiṇau / (22.1) Par.?
avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau // (22.2) Par.?
tataḥ prayāte sahasā bhāradvāje mahārathe / (23.1) Par.?
antarnādena ghoreṇa vasudhā samakampata // (23.2) Par.?
tatastumulam ākāśam āvṛṇot sadivākaram / (24.1) Par.?
vātoddhūtaṃ rajastīvraṃ kauśeyanikaropamam // (24.2) Par.?
anabhre pravavarṣa dyaur māṃsāsthirudhirāṇyuta / (25.1) Par.?
gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ / (25.2) Par.?
uparyupari senāṃ te tadā paryapatannṛpa // (25.3) Par.?
gomāyavaśca prākrośan bhayadān dāruṇān ravān / (26.1) Par.?
akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava / (26.2) Par.?
cikhādiṣanto māṃsāni pipāsantaśca śoṇitam // (26.3) Par.?
apatad dīpyamānā ca sanirghātā sakampanā / (27.1) Par.?
ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ // (27.2) Par.?
pariveṣo mahāṃścāpi savidyutstanayitnumān / (28.1) Par.?
bhāskarasyābhavad rājan prayāte vāhinīpatau // (28.2) Par.?
ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ / (29.1) Par.?
utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ // (29.2) Par.?
tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām / (30.1) Par.?
kurupāṇḍavasainyānāṃ śabdenānādayajjagat // (30.2) Par.?
te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha / (31.1) Par.?
pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ // (31.2) Par.?
sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ / (32.1) Par.?
vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ // (32.2) Par.?
droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ / (33.1) Par.?
pratyagṛhṇaṃstadā rājañ śaravarṣaiḥ pṛthak pṛthak // (33.2) Par.?
saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ / (34.1) Par.?
vyaśīryata sapāñcālā vāteneva balāhakāḥ // (34.2) Par.?
bahūnīha vikurvāṇo divyānyastrāṇi saṃyuge / (35.1) Par.?
apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān // (35.2) Par.?
te vadhyamānā droṇena vāsaveneva dānavāḥ / (36.1) Par.?
pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ // (36.2) Par.?
tato divyāstravicchūro yājñasenir mahārathaḥ / (37.1) Par.?
abhinaccharavarṣeṇa droṇānīkam anekadhā // (37.2) Par.?
droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ / (38.1) Par.?
saṃnivārya tataḥ senāṃ kurūn apyavadhīd balī // (38.2) Par.?
saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave / (39.1) Par.?
svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat // (39.2) Par.?
sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati / (40.1) Par.?
maghavān samabhikruddhaḥ sahasā dānaveṣviva // (40.2) Par.?
te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ / (41.1) Par.?
punaḥ punar abhajyanta siṃhenevetare mṛgāḥ // (41.2) Par.?
atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī / (42.1) Par.?
alātacakravad rājaṃstad adbhutam ivābhavat // (42.2) Par.?
khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam / (43.1) Par.?
sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām // (43.2) Par.?
Duration=0.21511316299438 secs.