Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tathā droṇam abhighnantaṃ sāśvasūtarathadvipān / (1.2) Par.?
vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan // (1.3) Par.?
tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau / (2.1) Par.?
abravīt sarvato yattaiḥ kumbhayonir nivāryatām // (2.2) Par.?
tatrainam arjunaścaiva pārṣataśca sahānugaḥ / (3.1) Par.?
paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ // (3.2) Par.?
kekayā bhīmasenaśca saubhadro 'tha ghaṭotkacaḥ / (4.1) Par.?
yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā // (4.2) Par.?
draupadeyāśca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ / (5.1) Par.?
cekitānaśca saṃkruddho yuyutsuśca mahārathaḥ // (5.2) Par.?
ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ / (6.1) Par.?
kulavīryānurūpāṇi cakruḥ karmāṇyanekaśaḥ // (6.2) Par.?
saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe / (7.1) Par.?
vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata // (7.2) Par.?
sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ / (8.1) Par.?
vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ // (8.2) Par.?
rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ / (9.1) Par.?
cacāronmattavad droṇo vṛddho 'pi taruṇo yathā // (9.2) Par.?
tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṃhasaḥ / (10.1) Par.?
ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ // (10.2) Par.?
tam antakam iva kruddham āpatantaṃ yatavratam / (11.1) Par.?
dṛṣṭvā samprādravan yodhāḥ pāṇḍavasya tatastataḥ // (11.2) Par.?
teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api / (12.1) Par.?
vīkṣatāṃ tiṣṭhatāṃ cāsīcchabdaḥ paramadāruṇaḥ // (12.2) Par.?
śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ / (13.1) Par.?
dyāvāpṛthivyor vivaraṃ pūrayāmāsa sarvataḥ // (13.2) Par.?
tataḥ punar api droṇo nāma viśrāvayan yudhi / (14.1) Par.?
akarod raudram ātmānaṃ kirañ śaraśataiḥ parān // (14.2) Par.?
sa tathā tānyanīkāni pāṇḍaveyasya dhīmataḥ / (15.1) Par.?
kālavannyavadhīd droṇo yuveva sthaviro balī // (15.2) Par.?
utkṛtya ca śirāṃsyugro bāhūn api sabhūṣaṇān / (16.1) Par.?
kṛtvā śūnyān rathopasthān udakrośanmahārathaḥ // (16.2) Par.?
tasya harṣapraṇādena bāṇavegena cābhibho / (17.1) Par.?
prākampanta raṇe yodhā gāvaḥ śītārditā iva // (17.2) Par.?
droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca / (18.1) Par.?
dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān // (18.2) Par.?
athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ / (19.1) Par.?
vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu // (19.2) Par.?
taṃ kārmukamahāvegam astrajvalitapāvakam / (20.1) Par.?
droṇam āsādayāṃcakruḥ pāñcālāḥ pāṇḍavaiḥ saha // (20.2) Par.?
tān vai sarathahastyaśvān prāhiṇod yamasādanam / (21.1) Par.?
droṇo 'cireṇākarocca mahīṃ śoṇitakardamām // (21.2) Par.?
tanvatā paramāstrāṇi śarān satatam asyatā / (22.1) Par.?
droṇena vihitaṃ dikṣu bāṇajālam adṛśyata // (22.2) Par.?
padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ / (23.1) Par.?
tasya vidyud ivābhreṣu caran ketur adṛśyata // (23.2) Par.?
sa kekayānāṃ pravarāṃśca pañca pāñcālarājaṃ ca śaraiḥ pramṛdya / (24.1) Par.?
yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ // (24.2) Par.?
taṃ bhīmasenaśca dhanaṃjayaśca śineśca naptā drupadātmajaśca / (25.1) Par.?
śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ // (25.2) Par.?
teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ / (26.1) Par.?
bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ // (26.2) Par.?
sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca / (27.1) Par.?
pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ // (27.2) Par.?
śaineyabhīmārjunavāhinīpāñ śaibyābhimanyū saha kāśirājñā / (28.1) Par.?
anyāṃśca vīrān samare pramṛdnād droṇaḥ sutānāṃ tava bhūtikāmaḥ // (28.2) Par.?
etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā / (29.1) Par.?
pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan // (29.2) Par.?
evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ / (30.1) Par.?
pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ // (30.2) Par.?
akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām / (31.1) Par.?
nihatya paścād dhṛtimān agacchat paramāṃ gatim // (31.2) Par.?
pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ / (32.1) Par.?
hato rukmaratho rājan kṛtvā karma suduṣkaram // (32.2) Par.?
tato ninādo bhūtānām ākāśe samajāyata / (33.1) Par.?
sainyānāṃ ca tato rājann ācārye nihate yudhi // (33.2) Par.?
dyāṃ dharāṃ khaṃ diśo vāri pradiśaścānunādayan / (34.1) Par.?
aho dhig iti bhūtānāṃ śabdaḥ samabhavanmahān // (34.2) Par.?
devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ / (35.1) Par.?
dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham // (35.2) Par.?
pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire / (36.1) Par.?
tena nādena mahatā samakampata medinī // (36.2) Par.?
Duration=0.1374340057373 secs.