Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7817
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam / (1.2) Par.?
jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau // (1.3) Par.?
taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ / (2.1) Par.?
jalenātyarthaśītena vījantaḥ puṇyagandhinā // (2.2) Par.?
patitaṃ cainam ājñāya samantād bharatastriyaḥ / (3.1) Par.?
parivavrur mahārājam aspṛśaṃścaiva pāṇibhiḥ // (3.2) Par.?
utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt / (4.1) Par.?
āsanaṃ prāpayāmāsur bāṣpakaṇṭhyo varāṅganāḥ // (4.2) Par.?
āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ / (5.1) Par.?
niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ // (5.2) Par.?
sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ / (6.1) Par.?
punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham // (6.2) Par.?
yat tad udyann ivādityo jyotiṣā praṇudaṃstamaḥ / (7.1) Par.?
āyād ajātaśatrur vai kastaṃ droṇād avārayat // (7.2) Par.?
prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam / (8.1) Par.?
āsaktamanasaṃ dīptaṃ pratidviradaghātinam / (8.2) Par.?
vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ // (8.3) Par.?
ati cānyān raṇe yodhān vīraḥ puruṣasattamaḥ / (9.1) Par.?
yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā / (9.2) Par.?
kṛtsnaṃ duryodhanabalaṃ dhṛtimān satyasaṃgaraḥ // (9.3) Par.?
cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam / (10.1) Par.?
dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan // (10.2) Par.?
ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam / (11.1) Par.?
samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ // (11.2) Par.?
tarasaivābhipatyātha yo vai droṇam upādravat / (12.1) Par.?
taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan // (12.2) Par.?
yad āyājjaladaprakhyo rathaḥ paramavīryavān / (13.1) Par.?
parjanya iva bībhatsustumulām aśaniṃ sṛjan // (13.2) Par.?
vavarṣa śaravarṣāṇi varṣāṇi maghavān iva / (14.1) Par.?
iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ / (14.2) Par.?
avasphūrjan diśaḥ sarvāstalanemisvanena ca // (14.3) Par.?
cāpavidyutprabho ghoro rathagulmabalāhakaḥ / (15.1) Par.?
rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ // (15.2) Par.?
roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ / (16.1) Par.?
marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ // (16.2) Par.?
saṃplāvayanmahīṃ sarvāṃ mānavair āstaraṃstadā / (17.1) Par.?
gadāniṣṭanito raudro duryodhanakṛtodyamaḥ // (17.2) Par.?
yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ / (18.1) Par.?
gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manastadā // (18.2) Par.?
kaccid gāṇḍīvaśabdena na praṇaśyata vai balam / (19.1) Par.?
yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt // (19.2) Par.?
kaccinnāpānudad droṇād iṣubhir vo dhanaṃjayaḥ / (20.1) Par.?
vāto meghān ivāvidhyan pravāñ śaravanānilaḥ / (20.2) Par.?
ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati // (20.3) Par.?
yat senāḥ samakampanta yad vīrān aspṛśad bhayam / (21.1) Par.?
ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt // (21.2) Par.?
ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan / (22.1) Par.?
amānuṣāṇāṃ jetāraṃ yuddheṣvapi dhanaṃjayam // (22.2) Par.?
na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ / (23.1) Par.?
gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam // (23.2) Par.?
viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ / (24.1) Par.?
aśakyaḥ sa ratho jetuṃ manye devāsurair api // (24.2) Par.?
sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ / (25.1) Par.?
medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ // (25.2) Par.?
ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān / (26.1) Par.?
yadāyānnakulo dhīmān ke śūrāḥ paryavārayan // (26.2) Par.?
āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt / (27.1) Par.?
śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi // (27.2) Par.?
āryavratam amogheṣuṃ hrīmantam aparājitam / (28.1) Par.?
droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan // (28.2) Par.?
yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm / (29.1) Par.?
ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām // (29.2) Par.?
satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam / (30.1) Par.?
sarvāṇi yuyudhāne 'sminnityāni puruṣarṣabhe // (30.2) Par.?
balinaṃ satyakarmāṇam adīnam aparājitam / (31.1) Par.?
vāsudevasamaṃ yuddhe vāsudevād anantaram // (31.2) Par.?
yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi / (32.1) Par.?
pārthena samam astreṣu kastaṃ droṇād avārayat // (32.2) Par.?
vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām / (33.1) Par.?
rāmeṇa samam astreṣu yaśasā vikrameṇa ca // (33.2) Par.?
satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam / (34.1) Par.?
sātvate tāni sarvāṇi trailokyam iva keśave // (34.2) Par.?
tam evaṃguṇasampannaṃ durvāram api daivataiḥ / (35.1) Par.?
samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan // (35.2) Par.?
pāñcāleṣūttamaṃ śūram uttamābhijanapriyam / (36.1) Par.?
nityam uttamakarmāṇam uttamaujasam āhave // (36.2) Par.?
yuktaṃ dhanaṃjayahite mamānarthāya cottamam / (37.1) Par.?
yamavaiśravaṇādityamahendravaruṇopamam // (37.2) Par.?
mahārathasamākhyātaṃ droṇāyodyantam āhave / (38.1) Par.?
tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan // (38.2) Par.?
eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ / (39.1) Par.?
dhṛṣṭaketuṃ tam āyāntaṃ droṇāt kaḥ samavārayat // (39.2) Par.?
yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam / (40.1) Par.?
aparāntagiridvāre kastaṃ droṇād avārayat // (40.2) Par.?
strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān / (41.1) Par.?
śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi // (41.2) Par.?
devavratasya samare hetuṃ mṛtyor mahātmanaḥ / (42.1) Par.?
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan // (42.2) Par.?
yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt / (43.1) Par.?
yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā // (43.2) Par.?
vāsudevasamaṃ vīrye dhanaṃjayasamaṃ bale / (44.1) Par.?
tejasādityasadṛśaṃ bṛhaspatisamaṃ matau // (44.2) Par.?
abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam / (45.1) Par.?
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan // (45.2) Par.?
taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā / (46.1) Par.?
yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham // (46.2) Par.?
draupadeyā naravyāghrāḥ samudram iva sindhavaḥ / (47.1) Par.?
yad droṇam ādravan saṃkhye ke vīrāstān avārayan // (47.2) Par.?
ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ / (48.1) Par.?
astrārtham avasan bhīṣme bibhrato vratam uttamam // (48.2) Par.?
kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ / (49.1) Par.?
dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan // (49.2) Par.?
śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ / (50.1) Par.?
cekitānaṃ maheṣvāsaṃ kastaṃ droṇād avārayat // (50.2) Par.?
vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi / (51.1) Par.?
anādhṛṣṭir adīnātmā kastaṃ droṇād avārayat // (51.2) Par.?
bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ / (52.1) Par.?
indragopakavarṇāśca raktavarmāyudhadhvajāḥ // (52.2) Par.?
mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ / (53.1) Par.?
tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan // (53.2) Par.?
yaṃ yodhayanto rājāno nājayan vāraṇāvate / (54.1) Par.?
ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim // (54.2) Par.?
dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam / (55.1) Par.?
droṇāt kastaṃ naravyāghraṃ yuyutsuṃ pratyavārayat // (55.2) Par.?
yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham / (56.1) Par.?
samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt // (56.2) Par.?
dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam / (57.1) Par.?
yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca // (57.2) Par.?
nirdahantaṃ raṇe yodhān dārayantaṃ ca sarvaśaḥ / (58.1) Par.?
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan // (58.2) Par.?
utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam / (59.1) Par.?
śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan // (59.2) Par.?
ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat / (60.1) Par.?
mahatā rathavaṃśena mukhyārighno mahārathaḥ // (60.2) Par.?
daśāśvamedhān ājahre svannapānāptadakṣiṇān / (61.1) Par.?
nirargalān sarvamedhān putravat pālayan prajāḥ // (61.2) Par.?
pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban / (62.1) Par.?
tāvatīr gā dadau vīra uśīnarasuto 'dhvare // (62.2) Par.?
na pūrve nāpare cakrur idaṃ kecana mānavāḥ / (63.1) Par.?
iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare // (63.2) Par.?
paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu / (64.1) Par.?
jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati // (64.2) Par.?
anyam auśīnarācchaibyād dhuro voḍhāram ityuta / (65.1) Par.?
gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ // (65.2) Par.?
tasya naptāram āyāntaṃ śaibyaṃ kaḥ samavārayat / (66.1) Par.?
droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam // (66.2) Par.?
virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ / (67.1) Par.?
prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan // (67.2) Par.?
sadyo vṛkodarājjāto mahābalaparākramaḥ / (68.1) Par.?
māyāvī rākṣaso ghoro yasmānmama mahad bhayam // (68.2) Par.?
pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam / (69.1) Par.?
ghaṭotkacaṃ mahābāhuṃ kastaṃ droṇād avārayat // (69.2) Par.?
ete cānye ca bahavo yeṣām arthāya saṃjaya / (70.1) Par.?
tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi // (70.2) Par.?
yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ / (71.1) Par.?
hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ // (71.2) Par.?
lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ / (72.1) Par.?
nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ // (72.2) Par.?
yasya divyāni karmāṇi pravadanti manīṣiṇaḥ / (73.1) Par.?
tānyahaṃ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ // (73.2) Par.?
Duration=0.37194895744324 secs.