Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7818
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
śṛṇu divyāni karmāṇi vāsudevasya saṃjaya / (1.2) Par.?
kṛtavān yāni govindo yathā nānyaḥ pumān kvacit // (1.3) Par.?
saṃvardhatā gopakule bālenaiva mahātmanā / (2.1) Par.?
vikhyāpitaṃ balaṃ bāhvostriṣu lokeṣu saṃjaya // (2.2) Par.?
uccaiḥśravastulyabalaṃ vāyuvegasamaṃ jave / (3.1) Par.?
jaghāna hayarājaṃ yo yamunāvanavāsinam // (3.2) Par.?
dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam / (4.1) Par.?
vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha // (4.2) Par.?
pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram / (5.1) Par.?
muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ // (5.2) Par.?
tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ / (6.1) Par.?
vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe // (6.2) Par.?
sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ / (7.1) Par.?
bhojarājasya madhyastho bhrātā kaṃsasya vīryavān // (7.2) Par.?
baladevadvitīyena kṛṣṇenāmitraghātinā / (8.1) Par.?
tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ // (8.2) Par.?
durvāsā nāma viprarṣistathā paramakopanaḥ / (9.1) Par.?
ārādhitaḥ sadāreṇa sa cāsmai pradadau varān // (9.2) Par.?
tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare / (10.1) Par.?
nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ // (10.2) Par.?
amṛṣyamāṇā rājāno yasya jātyā hayā iva / (11.1) Par.?
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ // (11.2) Par.?
jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ / (12.1) Par.?
pareṇa ghātayāmāsa pṛthag akṣauhiṇīpatim // (12.2) Par.?
cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī / (13.1) Par.?
arghe vivadamānaṃ ca jaghāna paśuvat tadā // (13.2) Par.?
saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam / (14.1) Par.?
samudrakukṣau vikramya pātayāmāsa mādhavaḥ // (14.2) Par.?
aṅgān vaṅgān kaliṅgāṃśca māgadhān kāśikosalān / (15.1) Par.?
vatsagargakarūṣāṃśca puṇḍrāṃścāpyajayad raṇe // (15.2) Par.?
āvantyān dākṣiṇātyāṃśca pārvatīyān daśerakān / (16.1) Par.?
kāśmīrakān aurasakān piśācāṃśca samandarān // (16.2) Par.?
kāmbojān vāṭadhānāṃśca colān pāṇḍyāṃśca saṃjaya / (17.1) Par.?
trigartānmālavāṃścaiva daradāṃśca sudurjayān // (17.2) Par.?
nānādigbhyaśca samprāptān vrātān aśvaśakān prati / (18.1) Par.?
jitavān puṇḍarīkākṣo yavanāṃśca sahānugān // (18.2) Par.?
praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam / (19.1) Par.?
jigāya varuṇaṃ yuddhe salilāntargataṃ purā // (19.2) Par.?
yudhi pañcajanaṃ hatvā pātālatalavāsinam / (20.1) Par.?
pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān // (20.2) Par.?
khāṇḍave pārthasahitastoṣayitvā hutāśanam / (21.1) Par.?
āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ // (21.2) Par.?
vainateyaṃ samāruhya trāsayitvāmarāvatīm / (22.1) Par.?
mahendrabhavanād vīraḥ pārijātam upānayat // (22.2) Par.?
tacca marṣitavāñ śakro jānaṃstasya parākramam / (23.1) Par.?
rājñāṃ cāpyajitaṃ kaṃcit kṛṣṇeneha na śuśruma // (23.2) Par.?
yacca tanmahad āścaryaṃ sabhāyāṃ mama saṃjaya / (24.1) Par.?
kṛtavān puṇḍarīkākṣaḥ kastadanya ihārhati // (24.2) Par.?
yacca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram / (25.1) Par.?
tanme suviditaṃ sarvaṃ pratyakṣam iva cāgamat // (25.2) Par.?
nānto vikramayuktasya buddhyā yuktasya vā punaḥ / (26.1) Par.?
karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya // (26.2) Par.?
tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ / (27.1) Par.?
āgāvaho 'niruddhaśca cārudeṣṇaśca sāraṇaḥ // (27.2) Par.?
ulmuko niśaṭhaścaiva jhallī babhruśca vīryavān / (28.1) Par.?
pṛthuśca vipṛthuścaiva samīko 'thārimejayaḥ // (28.2) Par.?
ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ / (29.1) Par.?
kathaṃcit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ // (29.2) Par.?
āhūtā vṛṣṇivīreṇa keśavena mahātmanā / (30.1) Par.?
tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama // (30.2) Par.?
nāgāyutabalo vīraḥ kailāsaśikharopamaḥ / (31.1) Par.?
vanamālī halī rāmastatra yatra janārdanaḥ // (31.2) Par.?
yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ / (32.1) Par.?
api vā hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya // (32.2) Par.?
sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ / (33.1) Par.?
na tadā pratyanīkeṣu bhavitā tasya kaścana // (33.2) Par.?
yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān / (34.1) Par.?
vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyācchastram uttamam // (34.2) Par.?
tataḥ sarvānnaravyāghro hatvā narapatīn raṇe / (35.1) Par.?
kauravāṃśca mahābāhuḥ kuntyai dadyāt sa medinīm // (35.2) Par.?
yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ / (36.1) Par.?
rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ // (36.2) Par.?
na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ / (37.1) Par.?
tasmānme sarvam ācakṣva yathā yuddham avartata // (37.2) Par.?
arjunaḥ keśavasyātmā kṛṣṇo 'pyātmā kirīṭinaḥ / (38.1) Par.?
arjune vijayo nityaṃ kṛṣṇe kīrtiśca śāśvatī // (38.2) Par.?
prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ / (39.1) Par.?
mohād duryodhanaḥ kṛṣṇaṃ yanna vettīha mādhavam // (39.2) Par.?
mohito daivayogena mṛtyupāśapuraskṛtaḥ / (40.1) Par.?
na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam // (40.2) Par.?
pūrvadevau mahātmānau naranārāyaṇāvubhau / (41.1) Par.?
ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi // (41.2) Par.?
manasāpi hi durdharṣau senām etāṃ yaśasvinau / (42.1) Par.?
nāśayetām ihecchantau mānuṣatvāt tu necchataḥ // (42.2) Par.?
yugasyeva viparyāso lokānām iva mohanam / (43.1) Par.?
bhīṣmasya ca vadhastāta droṇasya ca mahātmanaḥ // (43.2) Par.?
na hyeva brahmacaryeṇa na vedādhyayanena ca / (44.1) Par.?
na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate // (44.2) Par.?
lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau / (45.1) Par.?
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya // (45.2) Par.?
yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire / (46.1) Par.?
adya tām anujānīmo bhīṣmadroṇavadhena ca // (46.2) Par.?
tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ / (47.1) Par.?
pakvānāṃ hi vadhe sūta vajrāyante tṛṇānyapi // (47.2) Par.?
ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ / (48.1) Par.?
yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau // (48.2) Par.?
prāptaḥ prakṛtito dharmo nādharmo mānavān prati / (49.1) Par.?
krūraḥ sarvavināśāya kālaḥ samativartate // (49.2) Par.?
anyathā cintitā hyarthā naraistāta manasvibhiḥ / (50.1) Par.?
anyathaiva hi gacchanti daivād iti matir mama // (50.2) Par.?
tasmād aparihārye 'rthe samprāpte kṛcchra uttame / (51.1) Par.?
apāraṇīye duścintye yathābhūtaṃ pracakṣva me // (51.2) Par.?
Duration=0.16565108299255 secs.