Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān / (1.2) Par.?
yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ // (1.3) Par.?
senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ / (2.1) Par.?
madhye sarvasya sainyasya putraṃ te vākyam abravīt // (2.2) Par.?
yat kauravāṇām ṛṣabhād āpageyād anantaram / (3.1) Par.?
senāpatyena māṃ rājann adya satkṛtavān asi // (3.2) Par.?
sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva / (4.1) Par.?
karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi // (4.2) Par.?
tato duryodhanaścintya karṇaduḥśāsanādibhiḥ / (5.1) Par.?
tam athovāca durdharṣam ācāryaṃ jayatāṃ varam // (5.2) Par.?
dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram / (6.1) Par.?
gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya // (6.2) Par.?
tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ / (7.1) Par.?
senāṃ praharṣayan sarvām idaṃ vacanam abravīt // (7.2) Par.?
dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi / (8.1) Par.?
na vadhārthaṃ sudurdharṣa varam adya prayācasi // (8.2) Par.?
kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi / (9.1) Par.?
nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam // (9.2) Par.?
āho svid dharmaputrasya dveṣṭā tasya na vidyate / (10.1) Par.?
yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani // (10.2) Par.?
athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān / (11.1) Par.?
rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi // (11.2) Par.?
dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ / (12.1) Par.?
ajātaśatrutā satyā tasya yat snihyate bhavān // (12.2) Par.?
droṇena tvevam uktasya tava putrasya bhārata / (13.1) Par.?
sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate // (13.2) Par.?
nākāro gūhituṃ śakyo bṛhaspatisamair api / (14.1) Par.?
tasmāt tava suto rājan prahṛṣṭo vākyam abravīt // (14.2) Par.?
vadhe kuntīsutasyājau nācārya vijayo mama / (15.1) Par.?
hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam // (15.2) Par.?
na ca śakyo raṇe sarvair nihantum amarair api / (16.1) Par.?
ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet // (16.2) Par.?
satyapratijñe tvānīte punardyūtena nirjite / (17.1) Par.?
punar yāsyantyaraṇyāya kaunteyāstam anuvratāḥ // (17.2) Par.?
so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati / (18.1) Par.?
ato na vadham icchāmi dharmarājasya karhi cit // (18.2) Par.?
tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit / (19.1) Par.?
taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān // (19.2) Par.?
droṇa uvāca / (20.1) Par.?
na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi / (20.2) Par.?
manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ // (20.3) Par.?
na hi pārtho raṇe śakyaḥ sendrair devāsurair api / (21.1) Par.?
pratyudyātum atastāta naitad āmarṣayāmyaham // (21.2) Par.?
asaṃśayaṃ sa śiṣyo me matpūrvaścāstrakarmaṇi / (22.1) Par.?
taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ // (22.2) Par.?
astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān / (23.1) Par.?
amarṣitaśca te rājaṃstena nāmarṣayāmyaham // (23.2) Par.?
sa cāpakramyatāṃ yuddhād yenopāyena śakyate / (24.1) Par.?
apanīte tataḥ pārthe dharmarājo jitastvayā // (24.2) Par.?
grahaṇaṃ cejjayaṃ tasya manyase puruṣarṣabha / (25.1) Par.?
etena cābhyupāyena dhruvaṃ grahaṇam eṣyati // (25.2) Par.?
ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam / (26.1) Par.?
ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ // (26.2) Par.?
yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ / (27.1) Par.?
apanīte naravyāghre kuntīputre dhanaṃjaye // (27.2) Par.?
phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ / (28.1) Par.?
grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ // (28.2) Par.?
saṃjaya uvāca / (29.1) Par.?
sāntaraṃ tu pratijñāte rājño droṇena nigrahe / (29.2) Par.?
gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ // (29.3) Par.?
pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ / (30.1) Par.?
tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ // (30.2) Par.?
tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat / (31.1) Par.?
sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama // (31.2) Par.?
Duration=0.12916898727417 secs.