Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataste sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham / (1.2) Par.?
siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha // (1.3) Par.?
tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata / (2.1) Par.?
āptair āśu parijñātaṃ bhāradvājacikīrṣitam // (2.2) Par.?
tataḥ sarvān samānāyya bhrātṝn sainyāṃśca sarvaśaḥ / (3.1) Par.?
abravīd dharmarājastu dhanaṃjayam idaṃ vacaḥ // (3.2) Par.?
śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam / (4.1) Par.?
yathā tanna bhavet satyaṃ tathā nītir vidhīyatām // (4.2) Par.?
sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana / (5.1) Par.?
taccāntaram amogheṣau tvayi tena samāhitam // (5.2) Par.?
sa tvam adya mahābāho yudhyasva madanantaram / (6.1) Par.?
yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt // (6.2) Par.?
arjuna uvāca / (7.1) Par.?
yathā me na vadhaḥ kārya ācāryasya kathaṃcana / (7.2) Par.?
tathā tava parityāgo na me rājaṃścikīrṣitaḥ // (7.3) Par.?
apyevaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi / (8.1) Par.?
pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana // (8.2) Par.?
tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati / (9.1) Par.?
na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana // (9.2) Par.?
prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet / (10.1) Par.?
na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvam // (10.2) Par.?
yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam / (11.1) Par.?
devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe // (11.2) Par.?
mayi jīvati rājendra na bhayaṃ kartum arhasi / (12.1) Par.?
droṇād astrabhṛtāṃ śreṣṭhāt sarvaśastrabhṛtām api // (12.2) Par.?
na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam / (13.1) Par.?
na smarāmi pratiśrutya kiṃcid apyanapākṛtam // (13.2) Par.?
saṃjaya uvāca / (14.1) Par.?
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha / (14.2) Par.?
prāvādyanta mahārāja pāṇḍavānāṃ niveśane // (14.3) Par.?
siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām / (15.1) Par.?
dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ // (15.2) Par.?
taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ / (16.1) Par.?
tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire // (16.2) Par.?
tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata / (17.1) Par.?
śanair upeyur anyonyaṃ yotsyamānāni saṃyuge // (17.2) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / (18.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api // (18.2) Par.?
yatamānāḥ prayatnena droṇānīkaviśātane / (19.1) Par.?
na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam // (19.2) Par.?
tathaiva tava putrasya rathodārāḥ prahāriṇaḥ / (20.1) Par.?
na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā // (20.2) Par.?
āstāṃ te stimite sene rakṣyamāṇe parasparam / (21.1) Par.?
saṃprasupte yathā naktaṃ vanarājyau supuṣpite // (21.2) Par.?
tato rukmaratho rājann arkeṇeva virājatā / (22.1) Par.?
varūthinā viniṣpatya vyacarat pṛtanāntare // (22.2) Par.?
tam udyataṃ rathenaikam āśukāriṇam āhave / (23.1) Par.?
anekam iva saṃtrāsānmenire pāṇḍusṛñjayāḥ // (23.2) Par.?
tena muktāḥ śarā ghorā viceruḥ sarvatodiśam / (24.1) Par.?
trāsayanto mahārāja pāṇḍaveyasya vāhinīm // (24.2) Par.?
madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ / (25.1) Par.?
yathādṛśyata gharmāṃśustathā droṇo 'pyadṛśyata // (25.2) Par.?
na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa / (26.1) Par.?
vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ // (26.2) Par.?
mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān / (27.1) Par.?
dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ // (27.2) Par.?
sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ / (28.1) Par.?
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm // (28.2) Par.?
Duration=0.14035511016846 secs.