Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat / (1.2) Par.?
vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ // (1.3) Par.?
nirdahantam anīkāni sākṣād agnim ivotthitam / (2.1) Par.?
dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ // (2.2) Par.?
pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ / (3.1) Par.?
jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ // (3.2) Par.?
rathinaḥ sādinaścaiva nāgān aśvān padātinaḥ / (4.1) Par.?
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ // (4.2) Par.?
nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye / (5.1) Par.?
aśmavarṣam ivāvarṣat pareṣām āvahad bhayam // (5.2) Par.?
vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ / (6.1) Par.?
vardhayāmāsa saṃtrāsaṃ śātravāṇām amānuṣam // (6.2) Par.?
tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam / (7.1) Par.?
bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ // (7.2) Par.?
sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ / (8.1) Par.?
yugāntakāle yanteva raudrāṃ prāskandayannadīm // (8.2) Par.?
amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām / (9.1) Par.?
balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm // (9.2) Par.?
śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam / (10.1) Par.?
kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām // (10.2) Par.?
medomajjāsthisikatām uṣṇīṣavaraphenilām / (11.1) Par.?
saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām // (11.2) Par.?
naranāgāśvasambhūtāṃ śaravegaughavāhinīm / (12.1) Par.?
śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām // (12.2) Par.?
uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām / (13.1) Par.?
rathanāgahradopetāṃ nānābharaṇanīrajām // (13.2) Par.?
mahārathaśatāvartāṃ bhūmireṇūrmimālinīm / (14.1) Par.?
mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām // (14.2) Par.?
śūravyālasamākīrṇāṃ prāṇivāṇijasevitām / (15.1) Par.?
chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām // (15.2) Par.?
cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām / (16.1) Par.?
baḍagṛdhraśṛgālānāṃ ghorasaṃghair niṣevitām // (16.2) Par.?
nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ / (17.1) Par.?
vahantīṃ pitṛlokāya śataśo rājasattama // (17.2) Par.?
śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām / (18.1) Par.?
nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm // (18.2) Par.?
taṃ jayantam anīkāni tāni tānyeva bhārata / (19.1) Par.?
sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ // (19.2) Par.?
tān abhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ / (20.1) Par.?
sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam // (20.2) Par.?
śatamāyastu śakuniḥ sahadevaṃ samādravat / (21.1) Par.?
saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ // (21.2) Par.?
tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api / (22.1) Par.?
nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam // (22.2) Par.?
saubalastu gadāṃ gṛhya pracaskanda rathottamāt / (23.1) Par.?
sa tasya gadayā rājan rathāt sūtam apātayat // (23.2) Par.?
tatastau virathau rājan gadāhastau mahābalau / (24.1) Par.?
cikrīḍatū raṇe śūrau saśṛṅgāviva parvatau // (24.2) Par.?
droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ / (25.1) Par.?
bahubhistena cābhyastastaṃ vivyādha śatādhikaiḥ // (25.2) Par.?
viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ / (26.1) Par.?
viddhvā nākampayad vīrastad adbhutam ivābhavat // (26.2) Par.?
viviṃśatistu sahasā vyaśvaketuśarāsanam / (27.1) Par.?
bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan // (27.2) Par.?
sa tanna mamṛṣe vīraḥ śatror vijayam āhave / (28.1) Par.?
tato 'sya gadayā dāntān hayān sarvān apātayat // (28.2) Par.?
śalyastu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ / (29.1) Par.?
vivyādha prahasan bāṇair lāḍayan kopayann iva // (29.2) Par.?
tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ / (30.1) Par.?
nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān // (30.2) Par.?
dhṛṣṭaketuḥ kṛpenāstāñchittvā bahuvidhāñ śarān / (31.1) Par.?
kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ // (31.2) Par.?
taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat / (32.1) Par.?
nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat // (32.2) Par.?
sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare / (33.1) Par.?
viddhvā vivyādha saptatyā punar anyaiḥ smayann iva // (33.2) Par.?
saptasaptatibhir bhojastaṃ viddhvā niśitaiḥ śaraiḥ / (34.1) Par.?
nākampayata śaineyaṃ śīghro vāyur ivācalam // (34.2) Par.?
senāpatiḥ suśarmāṇaṃ śīghraṃ marmasvatāḍayat / (35.1) Par.?
sa cāpi taṃ tomareṇa jatrudeśe atāḍayat // (35.2) Par.?
vaikartanaṃ tu samare virāṭaḥ pratyavārayat / (36.1) Par.?
saha matsyair mahāvīryaistad adbhutam ivābhavat // (36.2) Par.?
tat pauruṣam abhūt tatra sūtaputrasya dāruṇam / (37.1) Par.?
yat sainyaṃ vārayāmāsa śaraiḥ saṃnataparvabhiḥ // (37.2) Par.?
drupadastu svayaṃ rājā bhagadattena saṃgataḥ / (38.1) Par.?
tayor yuddhaṃ mahārāja citrarūpam ivābhavat / (38.2) Par.?
bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau // (38.3) Par.?
bhūriśravā raṇe rājan yājñaseniṃ mahāratham / (39.1) Par.?
mahatā sāyakaughena chādayāmāsa vīryavān // (39.2) Par.?
śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate / (40.1) Par.?
navatyā sāyakānāṃ tu kampayāmāsa bhārata // (40.2) Par.?
rākṣasau bhīmakarmāṇau haiḍimbālambusāvubhau / (41.1) Par.?
cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau // (41.2) Par.?
māyāśatasṛjau dṛptau māyābhir itaretaram / (42.1) Par.?
antarhitau ceratustau bhṛśaṃ vismayakāriṇau // (42.2) Par.?
cekitāno 'nuvindena yuyudhe tvatibhairavam / (43.1) Par.?
yathā devāsure yuddhe balaśakrau mahābalau // (43.2) Par.?
lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam / (44.1) Par.?
yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge // (44.2) Par.?
tataḥ prajavitāśvena vidhivat kalpitena ca / (45.1) Par.?
rathenābhyapatad rājan saubhadraṃ pauravo nadan // (45.2) Par.?
tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ / (46.1) Par.?
tena cakre mahad yuddham abhimanyur ariṃdamaḥ // (46.2) Par.?
pauravastvatha saubhadraṃ śaravrātair avākirat / (47.1) Par.?
tasyārjunir dhvajaṃ chatraṃ dhanuścorvyām apātayat // (47.2) Par.?
saubhadraḥ pauravaṃ tvanyair viddhvā saptabhir āśugaiḥ / (48.1) Par.?
pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ // (48.2) Par.?
tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ / (49.1) Par.?
samādattārjunistūrṇaṃ pauravāntakaraṃ śaram // (49.2) Par.?
dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ / (50.1) Par.?
tad utsṛjya dhanuśchinnaṃ saubhadraḥ paravīrahā / (50.2) Par.?
udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram // (50.3) Par.?
sa tenānekatāreṇa carmaṇā kṛtahastavat / (51.1) Par.?
bhrāntāsir acaranmārgān darśayan vīryam ātmanaḥ // (51.2) Par.?
bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam / (52.1) Par.?
carmanistriṃśayo rājannirviśeṣam adṛśyata // (52.2) Par.?
sa pauravarathasyeṣām āplutya sahasā nadan / (53.1) Par.?
pauravaṃ ratham āsthāya keśapakṣe parāmṛśat // (53.2) Par.?
jaghānāsya padā sūtam asināpātayad dhvajam / (54.1) Par.?
vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva cākṣipat // (54.2) Par.?
tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ / (55.1) Par.?
ukṣāṇam iva siṃhena pātyamānam acetanam // (55.2) Par.?
tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat / (56.1) Par.?
pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ // (56.2) Par.?
sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat / (57.1) Par.?
carma cādāya khaḍgaṃ ca nadan paryapatad rathāt // (57.2) Par.?
tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam / (58.1) Par.?
utpapāta rathāt tūrṇaṃ śyenavannipapāta ca // (58.2) Par.?
prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān / (59.1) Par.?
cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca // (59.2) Par.?
sa darśayitvā sainyānāṃ svabāhubalam ātmanaḥ / (60.1) Par.?
tam udyamya mahākhaḍgaṃ carma cātha punar balī // (60.2) Par.?
vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam / (61.1) Par.?
sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram // (61.2) Par.?
tau parasparam āsādya khaḍgadantanakhāyudhau / (62.1) Par.?
hṛṣṭavat samprajahrāte vyāghrakesariṇāviva // (62.2) Par.?
saṃpāteṣvabhipāteṣu nipāteṣvasicarmaṇoḥ / (63.1) Par.?
na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ // (63.2) Par.?
avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam / (64.1) Par.?
bāhyāntaranipātaśca nirviśeṣam adṛśyata // (64.2) Par.?
bāhyam ābhyantaraṃ caiva carantau mārgam uttamam / (65.1) Par.?
dadṛśāte mahātmānau sapakṣāviva parvatau // (65.2) Par.?
tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ / (66.1) Par.?
śarāvaraṇapakṣānte prajahāra jayadrathaḥ // (66.2) Par.?
rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare / (67.1) Par.?
sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ // (67.2) Par.?
bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ / (68.1) Par.?
so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ // (68.2) Par.?
taṃ kārṣṇiṃ samarānmuktam āsthitaṃ ratham uttamam / (69.1) Par.?
sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ // (69.2) Par.?
tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ / (70.1) Par.?
nanādārjunadāyādaḥ prekṣamāṇo jayadratham // (70.2) Par.?
sindhurājaṃ parityajya saubhadraḥ paravīrahā / (71.1) Par.?
tāpayāmāsa tat sainyaṃ bhuvanaṃ bhāskaro yathā // (71.2) Par.?
tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām / (72.1) Par.?
cikṣepa samare ghorāṃ dīptām agniśikhām iva // (72.2) Par.?
tām avaplutya jagrāha sakośaṃ cākarod asim / (73.1) Par.?
vainateyo yathā kārṣṇiḥ patantam uragottamam // (73.2) Par.?
tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ / (74.1) Par.?
sahitāḥ sarvarājānaḥ siṃhanādam athānadan // (74.2) Par.?
tatastām eva śalyasya saubhadraḥ paravīrahā / (75.1) Par.?
mumoca bhujavīryeṇa vaiḍūryavikṛtājirām // (75.2) Par.?
sā tasya ratham āsādya nirmuktabhujagopamā / (76.1) Par.?
jaghāna sūtaṃ śalyasya rathāccainam apātayat // (76.2) Par.?
tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ / (77.1) Par.?
sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau / (77.2) Par.?
yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ // (77.3) Par.?
bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ / (78.1) Par.?
prādurāsan harṣayantaḥ saubhadram apalāyinam / (78.2) Par.?
tannāmṛṣyanta putrāste śatror vijayalakṣaṇam // (78.3) Par.?
athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ / (79.1) Par.?
abhyākiranmahārāja jaladā iva parvatam // (79.2) Par.?
teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt / (80.1) Par.?
ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt // (80.2) Par.?
Duration=0.40778303146362 secs.