Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya / (1.2) Par.?
tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām // (1.3) Par.?
āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ / (2.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam // (2.2) Par.?
na hi me tṛptir astīha śṛṇvato yuddham uttamam / (3.1) Par.?
tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām / (4.2) Par.?
samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt // (4.3) Par.?
taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam / (5.1) Par.?
javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām // (5.2) Par.?
saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām / (6.1) Par.?
ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ // (6.2) Par.?
vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān / (7.1) Par.?
śalyam āsādya samare tasthau girir ivācalaḥ // (7.2) Par.?
tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam / (8.1) Par.?
sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram // (8.2) Par.?
tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ / (9.1) Par.?
siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ // (9.2) Par.?
paśyatāṃ śataśo hyāsīd anyonyasamacetasām / (10.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ // (10.2) Par.?
na hi madrādhipād anyaḥ sarvarājasu bhārata / (11.1) Par.?
soḍhum utsahate vegaṃ bhīmasenasya saṃyuge // (11.2) Par.?
tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ / (12.1) Par.?
soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt // (12.2) Par.?
paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī / (13.1) Par.?
prajajvāla tathāviddhā bhīmena mahatī gadā // (13.2) Par.?
tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ / (14.1) Par.?
mahāvidyutpratīkāśā śalyasya śuśubhe gadā // (14.2) Par.?
tau vṛṣāviva nardantau maṇḍalāni viceratuḥ / (15.1) Par.?
āvarjitagadāśṛṅgāvubhau śalyavṛkodarau // (15.2) Par.?
maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca / (16.1) Par.?
nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ // (16.2) Par.?
tāḍitā bhīmasenena śalyasya mahatī gadā / (17.1) Par.?
sāgnijvālā mahāraudrā gadācūrṇam aśīryata // (17.2) Par.?
tathaiva bhīmasenasya dviṣatābhihatā gadā / (18.1) Par.?
varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau // (18.2) Par.?
gadā kṣiptā tu samare madrarājena bhārata / (19.1) Par.?
vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu // (19.2) Par.?
tathaiva bhīmasenena dviṣate preṣitā gadā / (20.1) Par.?
tāpayāmāsa tat sainyaṃ maholkā patatī yathā // (20.2) Par.?
te caivobhe gade śreṣṭhe samāsādya parasparam / (21.1) Par.?
śvasantyau nāgakanyeva sasṛjāte vibhāvasum // (21.2) Par.?
nakhair iva mahāvyāghrau dantair iva mahāgajau / (22.1) Par.?
tau viceratur āsādya gadābhyāṃ ca parasparam // (22.2) Par.?
tato gadāgrābhihatau kṣaṇena rudhirokṣitau / (23.1) Par.?
dadṛśāte mahātmānau puṣpitāviva kiṃśukau // (23.2) Par.?
śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ / (24.1) Par.?
gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ // (24.2) Par.?
gadayā madrarājena savyadakṣiṇam āhataḥ / (25.1) Par.?
nākampata tadā bhīmo bhidyamāna ivācalaḥ // (25.2) Par.?
tathā bhīmagadāvegais tāḍyamāno mahābalaḥ / (26.1) Par.?
dhairyānmadrādhipastasthau vajrair girir ivāhataḥ // (26.2) Par.?
āpetatur mahāvegau samucchritamahāgadau / (27.1) Par.?
punar antaramārgasthau maṇḍalāni viceratuḥ // (27.2) Par.?
athāplutya padānyaṣṭau saṃnipatya gajāviva / (28.1) Par.?
sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ // (28.2) Par.?
tau parasparavegācca gadābhyāṃ ca bhṛśāhatau / (29.1) Par.?
yugapat petatur vīrau kṣitāvindradhvajāviva // (29.2) Par.?
tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ / (30.1) Par.?
śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ // (30.2) Par.?
dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam / (31.1) Par.?
viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam // (31.2) Par.?
tataḥ sagadam āropya madrāṇām adhipaṃ ratham / (32.1) Par.?
apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ // (32.2) Par.?
kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ / (33.1) Par.?
bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata // (33.2) Par.?
tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham / (34.1) Par.?
sanāgarathapattyaśvāḥ samakampanta māriṣa // (34.2) Par.?
te pāṇḍavair ardyamānāstāvakā jitakāśibhiḥ / (35.1) Par.?
bhītā diśo 'nvapadyanta vātanunnā ghanā iva // (35.2) Par.?
nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ / (36.1) Par.?
vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ // (36.2) Par.?
siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuśca harṣitāḥ / (37.1) Par.?
bherīśca vādayāmāsur mṛdaṅgāṃścānakaiḥ saha // (37.2) Par.?
Duration=0.14045286178589 secs.