Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7826
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān / (1.2) Par.?
dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā // (1.3) Par.?
śarā daśa diśo muktā vṛṣasenena māriṣa / (2.1) Par.?
viceruste vinirbhidya naravājirathadvipān // (2.2) Par.?
tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ / (3.1) Par.?
bhānor iva mahābāho grīṣmakāle marīcayaḥ // (3.2) Par.?
tenārditā mahārāja rathinaḥ sādinastathā / (4.1) Par.?
nipetur urvyāṃ sahasā vātanunnā iva drumāḥ // (4.2) Par.?
hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ / (5.1) Par.?
apātayad raṇe rājañ śataśo 'tha sahasraśaḥ // (5.2) Par.?
dṛṣṭvā tam evaṃ samare vicarantam abhītavat / (6.1) Par.?
sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ // (6.2) Par.?
nākulistu śatānīko vṛṣasenaṃ samabhyayāt / (7.1) Par.?
vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ // (7.2) Par.?
tasya karṇātmajaścāpaṃ chittvā ketum apātayat / (8.1) Par.?
taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ // (8.2) Par.?
karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā / (9.1) Par.?
tānnadanto 'bhyadhāvanta droṇaputramukhā rathāḥ // (9.2) Par.?
chādayanto mahārāja draupadeyānmahārathān / (10.1) Par.?
śarair nānāvidhaistūrṇaṃ parvatāñ jaladā iva // (10.2) Par.?
tān pāṇḍavāḥ pratyagṛhṇaṃstvaritāḥ putragṛddhinaḥ / (11.1) Par.?
pāñcālāḥ kekayā matsyāḥ sṛñjayāścodyatāyudhāḥ // (11.2) Par.?
tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam / (12.1) Par.?
tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ // (12.2) Par.?
evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ / (13.1) Par.?
parasparam udīkṣantaḥ parasparakṛtāgasaḥ // (13.2) Par.?
teṣāṃ dadṛśire kopād vapūṃṣyamitatejasām / (14.1) Par.?
yuyutsūnām ivākāśe patatrivarabhoginām // (14.2) Par.?
bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ / (15.1) Par.?
babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ // (15.2) Par.?
tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram / (16.1) Par.?
mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ // (16.2) Par.?
tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam / (17.1) Par.?
tvadīyam avadhīt sainyaṃ sampradrutamahāratham // (17.2) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam / (18.1) Par.?
alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata // (18.2) Par.?
tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ / (19.1) Par.?
praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat // (19.2) Par.?
tam avidhyacchitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ / (20.1) Par.?
tasya droṇo dhanuśchittvā taṃ drutaṃ samupādravat // (20.2) Par.?
cakrarakṣaḥ kumārastu pāñcālānāṃ yaśaskaraḥ / (21.1) Par.?
dadhāra droṇam āyāntaṃ veleva saritāṃ patim // (21.2) Par.?
droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham / (22.1) Par.?
siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām // (22.2) Par.?
kumārastu tato droṇaṃ sāyakena mahāhave / (23.1) Par.?
vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ // (23.2) Par.?
saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ / (24.1) Par.?
śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ // (24.2) Par.?
taṃ śūram āryavratinam astrārthakṛtaniśramam / (25.1) Par.?
cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ // (25.2) Par.?
sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ / (26.1) Par.?
tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ // (26.2) Par.?
śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam / (27.1) Par.?
nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ // (27.2) Par.?
yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃstribhistribhiḥ / (28.1) Par.?
sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ // (28.2) Par.?
vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan / (29.1) Par.?
abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram // (29.2) Par.?
yugaṃdharastato rājan bhāradvājaṃ mahāratham / (30.1) Par.?
vārayāmāsa saṃkruddhaṃ vātoddhūtam ivārṇavam // (30.2) Par.?
yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ / (31.1) Par.?
yugaṃdharaṃ ca bhallena rathanīḍād apāharat // (31.2) Par.?
tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ / (32.1) Par.?
vyāghradattaśca pāñcālyaḥ siṃhasenaśca vīryavān // (32.2) Par.?
ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram / (33.1) Par.?
āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn // (33.2) Par.?
vyāghradattaśca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ / (34.1) Par.?
pañcāśadbhiḥ śitai rājaṃstata uccukruśur janāḥ // (34.2) Par.?
tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham / (35.1) Par.?
prāhasat sahasā hṛṣṭastrāsayan vai yatavratam // (35.2) Par.?
tato visphārya nayane dhanurjyām avamṛjya ca / (36.1) Par.?
talaśabdaṃ mahat kṛtvā droṇastaṃ samupādravat // (36.2) Par.?
tatastu siṃhasenasya śiraḥ kāyāt sakuṇḍalam / (37.1) Par.?
vyāghradattasya cākramya bhallābhyām aharad balī // (37.2) Par.?
tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān / (38.1) Par.?
yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ // (38.2) Par.?
tato 'bhavanmahāśabdo rājan yaudhiṣṭhire bale / (39.1) Par.?
hṛto rājeti yodhānāṃ samīpasthe yatavrate // (39.2) Par.?
abruvan sainikāstatra dṛṣṭvā droṇasya vikramam / (40.1) Par.?
adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati / (40.2) Par.?
āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge // (40.3) Par.?
evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ / (41.1) Par.?
āyājjavena kaunteyo rathaghoṣeṇa nādayan // (41.2) Par.?
śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm / (42.1) Par.?
śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm // (42.2) Par.?
tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām / (43.1) Par.?
nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ // (43.2) Par.?
tataḥ kirīṭī sahasā droṇānīkam upādravat / (44.1) Par.?
chādayann iṣujālena mahatā mohayann iva // (44.2) Par.?
śīghram abhyasyato bāṇān saṃdadhānasya cāniśam / (45.1) Par.?
nāntaraṃ dadṛśe kaścit kaunteyasya yaśasvinaḥ // (45.2) Par.?
na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī / (46.1) Par.?
adṛśyata mahārāja bāṇabhūtam ivābhavat // (46.2) Par.?
nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge / (47.1) Par.?
bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā // (47.2) Par.?
sūrye cāstam anuprāpte rajasā cābhisaṃvṛte / (48.1) Par.?
nājñāyata tadā śatrur na suhṛnna ca kiṃcana // (48.2) Par.?
tato 'vahāraṃ cakruste droṇaduryodhanādayaḥ / (49.1) Par.?
tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān // (49.2) Par.?
svānyanīkāni bībhatsuḥ śanakair avahārayat / (50.1) Par.?
tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ / (50.2) Par.?
pāñcālāśca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ // (50.3) Par.?
evaṃ svaśibiraṃ prāyājjitvā śatrūn dhanaṃjayaḥ / (51.1) Par.?
pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ // (51.2) Par.?
masāragalvarkasuvarṇarūpyair vajrapravālasphaṭikaiśca mukhyaiḥ / (52.1) Par.?
citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ // (52.2) Par.?
Duration=0.17140293121338 secs.