Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam / (1.2) Par.?
mahatā śaravarṣeṇa pratyagṛhṇād abhītavat // (1.3) Par.?
tato halahalāśabda āsīd yaudhiṣṭhire bale / (2.1) Par.?
jighṛkṣati mahāsiṃhe gajānām iva yūthapam // (2.2) Par.?
dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ / (3.1) Par.?
yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat // (3.2) Par.?
tata ācāryapāñcālyau yuyudhāte parasparam / (4.1) Par.?
vikṣobhayantau tat sainyam indravairocanāviva // (4.2) Par.?
tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ / (5.1) Par.?
avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ // (5.2) Par.?
sa śīghrataram ādāya dhanur anyat pratāpavān / (6.1) Par.?
droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ // (6.2) Par.?
jñātvā satyajitā droṇaṃ grasyamānam ivāhave / (7.1) Par.?
vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇam ardayat // (7.2) Par.?
saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham / (8.1) Par.?
cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha // (8.2) Par.?
vṛkastu paramakruddho droṇaṃ ṣaṣṭyā stanāntare / (9.1) Par.?
vivyādha balavān rājaṃstad adbhutam ivābhavat // (9.2) Par.?
droṇastu śaravarṣeṇa chādyamāno mahārathaḥ / (10.1) Par.?
vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī // (10.2) Par.?
tataḥ satyajitaścāpaṃ chittvā droṇo vṛkasya ca / (11.1) Par.?
ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam // (11.2) Par.?
athānyad dhanur ādāya satyajid vegavattaram / (12.1) Par.?
sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam // (12.2) Par.?
sa tanna mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe / (13.1) Par.?
tatastasya vināśāya satvaraṃ vyasṛjaccharān // (13.2) Par.?
hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī / (14.1) Par.?
avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ // (14.2) Par.?
tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ / (15.1) Par.?
pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat // (15.2) Par.?
sa satyajitam ālakṣya tathodīrṇaṃ mahāhave / (16.1) Par.?
ardhacandreṇa cicheda śirastasya mahātmanaḥ // (16.2) Par.?
tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe / (17.1) Par.?
apāyājjavanair aśvair droṇāt trasto yudhiṣṭhiraḥ // (17.2) Par.?
pāñcālāḥ kekayā matsyāścedikārūṣakosalāḥ / (18.1) Par.?
yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan // (18.2) Par.?
tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā / (19.1) Par.?
vyadhamat tānyanīkāni tūlarāśim ivānilaḥ // (19.2) Par.?
nirdahantam anīkāni tāni tāni punaḥ punaḥ / (20.1) Par.?
droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata // (20.2) Par.?
sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ / (21.1) Par.?
ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam // (21.2) Par.?
tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam / (22.1) Par.?
kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ // (22.2) Par.?
matsyāñ jitvājayaccedīn kārūṣān kekayān api / (23.1) Par.?
pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ // (23.2) Par.?
taṃ dahantam anīkāni kruddham agniṃ yathā vanam / (24.1) Par.?
dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ // (24.2) Par.?
uttamaṃ hyādadhānasya dhanur asyāśukāriṇaḥ / (25.1) Par.?
jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve // (25.2) Par.?
nāgān aśvān padātīṃśca rathino gajasādinaḥ / (26.1) Par.?
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ // (26.2) Par.?
nānadyamānaḥ parjanyo miśravāto himātyaye / (27.1) Par.?
aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat // (27.2) Par.?
sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva / (28.1) Par.?
balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ // (28.2) Par.?
tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam / (29.1) Par.?
dikṣu sarvāsvapaśyāma droṇasyāmitatejasaḥ // (29.2) Par.?
droṇastu pāṇḍavānīke cakāra kadanaṃ mahat / (30.1) Par.?
yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ // (30.2) Par.?
sa śūraḥ satyavāk prājño balavān satyavikramaḥ / (31.1) Par.?
mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām // (31.2) Par.?
kavacormidhvajāvartāṃ martyakūlāpahāriṇīm / (32.1) Par.?
gajavājimahāgrāhām asimīnāṃ durāsadām // (32.2) Par.?
vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām / (33.1) Par.?
carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām // (33.2) Par.?
śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām / (34.1) Par.?
raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm / (34.2) Par.?
manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām // (34.3) Par.?
uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām / (35.1) Par.?
vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām // (35.2) Par.?
hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm / (36.1) Par.?
krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām / (36.2) Par.?
droṇaḥ prāvartayat tatra nadīm antakagāminīm // (36.3) Par.?
kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām / (37.1) Par.?
niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ // (37.2) Par.?
taṃ dahantam anīkāni rathodāraṃ kṛtāntavat / (38.1) Par.?
sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ // (38.2) Par.?
tāṃstu śūrānmaheṣvāsāṃs tāvakābhyudyatāyudhāḥ / (39.1) Par.?
rājāno rājaputrāśca samantāt paryavārayan // (39.2) Par.?
tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ / (40.1) Par.?
abhyatītya rathānīkaṃ dṛḍhasenam apātayat // (40.2) Par.?
tato rājānam āsādya praharantam abhītavat / (41.1) Par.?
avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt // (41.2) Par.?
sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ / (42.1) Par.?
trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana // (42.2) Par.?
śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam / (43.1) Par.?
vasudānaṃ ca bhallena preṣayad yamasādanam // (43.2) Par.?
aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam / (44.1) Par.?
kṣatradevaṃ tu bhallena rathanīḍād apāharat // (44.2) Par.?
yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim / (45.1) Par.?
viddhvā rukmarathastūrṇaṃ yudhiṣṭhiram upādravat // (45.2) Par.?
tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ / (46.1) Par.?
apāyājjavanair aśvaiḥ pāñcālyo droṇam abhyayāt // (46.2) Par.?
taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot / (47.1) Par.?
sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt // (47.2) Par.?
tasmin hate rājaputre pāñcālānāṃ yaśaskare / (48.1) Par.?
hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat // (48.2) Par.?
tāṃstathā bhṛśasaṃkruddhān pāñcālānmatsyakekayān / (49.1) Par.?
sṛñjayān pāṇḍavāṃścaiva droṇo vyakṣobhayad balī // (49.2) Par.?
sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau / (50.1) Par.?
vārdhakṣemiṃ citrasenaṃ senābinduṃ suvarcasam // (50.2) Par.?
etāṃścānyāṃśca subahūnnānājanapadeśvarān / (51.1) Par.?
sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ // (51.2) Par.?
tāvakāstu mahārāja jayaṃ labdhvā mahāhave / (52.1) Par.?
pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ // (52.2) Par.?
te dānavā ivendreṇa vadhyamānā mahātmanā / (53.1) Par.?
pāñcālāḥ kekayā matsyāḥ samakampanta bhārata // (53.2) Par.?
Duration=0.2398829460144 secs.