Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7833
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
sarveṣām eva me brūhi rathacihnāni saṃjaya / (1.2) Par.?
ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram / (2.2) Par.?
rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata // (2.3) Par.?
darśanīyāstu kāmbojāḥ śukapatraparicchadāḥ / (3.1) Par.?
vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ // (3.2) Par.?
kṛṣṇāstu meghasaṃkāśāḥ sahadevam udāyudham / (4.1) Par.?
bhīmavegā naravyāghram avahan vātaraṃhasaḥ // (4.2) Par.?
hemottamapraticchannair hayair vātasamair jave / (5.1) Par.?
abhyavartanta sainyāni sarvāṇyeva yudhiṣṭhiram // (5.2) Par.?
rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat / (6.1) Par.?
jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ // (6.2) Par.?
lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi / (7.1) Par.?
rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata // (7.2) Par.?
taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ / (8.1) Par.?
kekayāśca śikhaṇḍī ca dhṛṣṭaketustathaiva ca / (8.2) Par.?
svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānam anvayuḥ // (8.3) Par.?
te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ / (9.1) Par.?
vahamānā vyarājanta matsyasyāmitraghātinaḥ // (9.2) Par.?
hāridrasamavarṇāstu javanā hemamālinaḥ / (10.1) Par.?
putraṃ virāṭarājasya satvarāḥ samudāvahan // (10.2) Par.?
indragopakavarṇaistu bhrātaraḥ pañca kekayāḥ / (11.1) Par.?
jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ // (11.2) Par.?
te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ / (12.1) Par.?
varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ // (12.2) Par.?
āmapātranibhākārāḥ pāñcālyam amitaujasam / (13.1) Par.?
dāntāstāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan // (13.2) Par.?
tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ / (14.1) Par.?
teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ // (14.2) Par.?
putraṃ tu śiśupālasya narasiṃhasya māriṣa / (15.1) Par.?
ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ // (15.2) Par.?
dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ / (16.1) Par.?
kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ // (16.2) Par.?
bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ / (17.1) Par.?
palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan // (17.2) Par.?
mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ / (18.1) Par.?
śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan // (18.2) Par.?
yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ / (19.1) Par.?
kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham // (19.2) Par.?
śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ / (20.1) Par.?
yantuḥ preṣyakarā rājan rājaputram udāvahan // (20.2) Par.?
sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata / (21.1) Par.?
māṣapuṣpasavarṇāstam avahan vājino raṇe // (21.2) Par.?
sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni / (22.1) Par.?
tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ // (22.2) Par.?
nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ / (23.1) Par.?
ādityataruṇaprakhyāḥ ślāghanīyam udāvahan // (23.2) Par.?
kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ / (24.1) Par.?
draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan // (24.2) Par.?
śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ / (25.1) Par.?
ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ // (25.2) Par.?
yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthācca saṃyuge / (26.1) Par.?
abhimanyuṃ piśaṅgāstaṃ kumāram avahan raṇe // (26.2) Par.?
ekastu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ / (27.1) Par.?
taṃ bṛhanto mahākāyā yuyutsum avahan raṇe // (27.2) Par.?
palālakāṇḍavarṇāstu vārdhakṣemiṃ tarasvinam / (28.1) Par.?
ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ // (28.2) Par.?
kumāraṃ śitipādāstu rukmapatrair uraśchadaiḥ / (29.1) Par.?
saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ // (29.2) Par.?
rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ / (30.1) Par.?
suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan // (30.2) Par.?
rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ / (31.1) Par.?
kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyam udāvahan // (31.2) Par.?
astrāṇāṃ ca dhanurvede brāhme vede ca pāragam / (32.1) Par.?
taṃ satyadhṛtim āyāntam aruṇāḥ samudāvahan // (32.2) Par.?
yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat / (33.1) Par.?
pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan // (33.2) Par.?
tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ / (34.1) Par.?
śreṇimān vasudānaśca putraḥ kāśyasya cābhibho // (34.2) Par.?
yuktaiḥ paramakāmbojair javanair hemamālibhiḥ / (35.1) Par.?
bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ // (35.2) Par.?
prabhadrakāstu pāñcālāḥ ṣaṭ sahasrāṇyudāyudhāḥ / (36.1) Par.?
nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ // (36.2) Par.?
śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ / (37.1) Par.?
samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ // (37.2) Par.?
babhrukauśeyavarṇāstu suvarṇavaramālinaḥ / (38.1) Par.?
ūhur aglānamanasaścekitānaṃ hayottamāḥ // (38.2) Par.?
indrāyudhasavarṇaistu kuntibhojo hayottamaiḥ / (39.1) Par.?
āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ // (39.2) Par.?
antarikṣasavarṇāstu tārakācitritā iva / (40.1) Par.?
rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan // (40.2) Par.?
karburāḥ śitipādāstu svarṇajālaparicchadāḥ / (41.1) Par.?
jārāsaṃdhiṃ hayaśreṣṭhāḥ sahadevam udāvahan // (41.2) Par.?
ye tu puṣkaranālasya samavarṇā hayottamāḥ / (42.1) Par.?
jave śyenasamāścitrāḥ sudāmānam udāvahan // (42.2) Par.?
śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ / (43.1) Par.?
pāñcālyaṃ gopateḥ putraṃ siṃhasenam udāvahan // (43.2) Par.?
pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ / (44.1) Par.?
tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ // (44.2) Par.?
māṣavarṇāstu javanā bṛhanto hemamālinaḥ / (45.1) Par.?
dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam // (45.2) Par.?
śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ / (46.1) Par.?
padmakiñjalkavarṇābhā daṇḍadhāram udāvahan // (46.2) Par.?
bibhrato hemamālāśca cakravākodarā hayāḥ / (47.1) Par.?
kosalādhipateḥ putraṃ sukṣatraṃ vājino 'vahan // (47.2) Par.?
śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ / (48.1) Par.?
yuddhe satyadhṛtiṃ kṣaimim avahan prāṃśavaḥ śubhāḥ // (48.2) Par.?
ekavarṇena sarveṇa dhvajena kavacena ca / (49.1) Par.?
aśvaiśca dhanuṣā caiva śuklaiḥ śuklo nyavartata // (49.2) Par.?
samudrasenaputraṃ tu sāmudrā rudratejasam / (50.1) Par.?
aśvāḥ śaśāṅkasadṛśāścandradevam udāvahan // (50.2) Par.?
nīlotpalasavarṇāstu tapanīyavibhūṣitāḥ / (51.1) Par.?
śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ // (51.2) Par.?
kalāyapuṣpavarṇāstu śvetalohitarājayaḥ / (52.1) Par.?
rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam // (52.2) Par.?
yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam / (53.1) Par.?
taṃ paṭaccarahantāraṃ śukavarṇāvahan hayāḥ // (53.2) Par.?
citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam / (54.1) Par.?
ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ // (54.2) Par.?
ekavarṇena sarveṇa dhvajena kavacena ca / (55.1) Par.?
dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata // (55.2) Par.?
nānārūpai ratnacitrair varūthadhvajakārmukaiḥ / (56.1) Par.?
vājidhvajapatākābhiścitraiścitro 'bhyavartata // (56.2) Par.?
ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ / (57.1) Par.?
te rocamānasya sutaṃ hemavarṇam udāvahan // (57.2) Par.?
yodhāśca bhadrakārāśca śaradaṇḍānudaṇḍajāḥ / (58.1) Par.?
śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan // (58.2) Par.?
āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām / (59.1) Par.?
avahan rathamukhyānām ayutāni caturdaśa // (59.2) Par.?
nānārūpeṇa varṇena nānākṛtimukhā hayāḥ / (60.1) Par.?
rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan // (60.2) Par.?
suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram / (61.1) Par.?
rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato 'nvayuḥ / (61.2) Par.?
varṇaiścoccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ // (61.3) Par.?
te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ / (62.1) Par.?
pratyadṛśyanta rājendra sendrā iva divaukasaḥ // (62.2) Par.?
atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān / (63.1) Par.?
sarvāṇyapi ca sainyāni bhāradvājo 'tyarocata // (63.2) Par.?
Duration=0.27198386192322 secs.