Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
vyathayeyur ime senāṃ devānām api saṃyuge / (1.2) Par.?
āhave ye nyavartanta vṛkodaramukhā rathāḥ // (1.3) Par.?
samprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ / (2.1) Par.?
tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ // (2.2) Par.?
dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī / (3.1) Par.?
ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ // (3.2) Par.?
sa eva mahatīṃ senāṃ samāvartayad āhave / (4.1) Par.?
kim anyad daivasaṃyogānmama putrasya cābhavat // (4.2) Par.?
yukta eva hi bhāgyena dhruvam utpadyate naraḥ / (5.1) Par.?
sa tathākṛṣyate tena na yathā svayam icchati // (5.2) Par.?
dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ / (6.1) Par.?
sa punar bhāgadheyena sahāyān upalabdhavān // (6.2) Par.?
ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāśca ye / (7.1) Par.?
cedayaścāpare vaṅgā mām eva samupāśritāḥ // (7.2) Par.?
pṛthivī bhūyasī tāta mama pārthasya no tathā / (8.1) Par.?
iti mām abravīt sūta mando duryodhanastadā // (8.2) Par.?
tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ / (9.1) Par.?
nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ // (9.2) Par.?
madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam / (10.1) Par.?
sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān // (10.2) Par.?
samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ / (11.1) Par.?
bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe // (11.2) Par.?
yanmā kṣattābravīt tāta prapaśyan putragṛddhinam / (12.1) Par.?
duryodhanena tat sarvaṃ prāptaṃ sūta mayā saha // (12.2) Par.?
nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi / (13.1) Par.?
putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet // (13.2) Par.?
yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ / (14.1) Par.?
so 'smācca hīyate lokāt kṣudrabhāvaṃ ca gacchati // (14.2) Par.?
adya cāpyasya rāṣṭrasya hatotsāhasya saṃjaya / (15.1) Par.?
avaśeṣaṃ na paśyāmi kakude mṛdite sati // (15.2) Par.?
kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ / (16.1) Par.?
yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau // (16.2) Par.?
vyaktam eva ca me śaṃsa yathā yuddham avartata / (17.1) Par.?
ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt // (17.2) Par.?
dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ / (18.1) Par.?
tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyācca viśeṣataḥ // (18.2) Par.?
yathāsīcca nivṛtteṣu pāṇḍaveṣu ca saṃjaya / (19.1) Par.?
mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ / (19.2) Par.?
māmakānāṃ ca ye śūrāḥ kāṃstatra samavārayan // (19.3) Par.?
Duration=0.13458013534546 secs.