Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
mahad bhairavam āsīnnaḥ saṃnivṛtteṣu pāṇḍuṣu / (1.2) Par.?
dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ // (1.3) Par.?
taiścoddhūtaṃ rajastīvram avacakre camūṃ tava / (2.1) Par.?
tato hatam amanyāma droṇaṃ dṛṣṭipathe hate // (2.2) Par.?
tāṃstu śūrānmaheṣvāsān krūraṃ karma cikīrṣataḥ / (3.1) Par.?
dṛṣṭvā duryodhanastūrṇaṃ svasainyaṃ samacūcudat // (3.2) Par.?
yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ / (4.1) Par.?
vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm // (4.2) Par.?
tato durmarṣaṇo bhīmam abhyagacchat sutastava / (5.1) Par.?
ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam // (5.2) Par.?
taṃ bāṇair avatastāra kruddho mṛtyum ivāhave / (6.1) Par.?
taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat // (6.2) Par.?
ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ / (7.1) Par.?
bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi // (7.2) Par.?
kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate / (8.1) Par.?
paryavārayad āyāntaṃ śūraṃ samitiśobhanam // (8.2) Par.?
taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat / (9.1) Par.?
kṛtavarmā ca śaineyaṃ matto mattam iva dvipam // (9.2) Par.?
saindhavaḥ kṣatradharmāṇam āpatantaṃ śaraughiṇam / (10.1) Par.?
ugradhanvā maheṣvāsaṃ yatto droṇād avārayat // (10.2) Par.?
kṣatradharmā sindhupateśchittvā ketanakārmuke / (11.1) Par.?
nārācair bahubhiḥ kruddhaḥ sarvamarmasvatāḍayat // (11.2) Par.?
athānyad dhanur ādāya saindhavaḥ kṛtahastavat / (12.1) Par.?
vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ // (12.2) Par.?
yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham / (13.1) Par.?
subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat // (13.2) Par.?
subāhoḥ sadhanurbāṇāvasyataḥ parighopamau / (14.1) Par.?
yuyutsuḥ śitapītābhyāṃ kṣurābhyām achinad bhujau // (14.2) Par.?
rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram / (15.1) Par.?
veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat // (15.2) Par.?
taṃ dharmarājo bahubhir marmabhidbhir avākirat / (16.1) Par.?
madreśastaṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam // (16.2) Par.?
tasya nānadataḥ ketum uccakarta sakārmukam / (17.1) Par.?
kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśur janāḥ // (17.2) Par.?
tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ / (18.1) Par.?
ādravantaṃ sahānīkaṃ sahānīko nyavārayat // (18.2) Par.?
tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ / (19.1) Par.?
yathā mahāyūthapayor dvipayoḥ samprabhinnayoḥ // (19.2) Par.?
vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām / (20.1) Par.?
sahasainyau sahānīkaṃ yathendrāgnī purā balim // (20.2) Par.?
tad utpiñjalakaṃ yuddham āsīd devāsuropamam / (21.1) Par.?
matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam // (21.2) Par.?
nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ / (22.1) Par.?
asyantam iṣujālāni yāntaṃ droṇād avārayat // (22.2) Par.?
tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ / (23.1) Par.?
cakre vibāhuśirasaṃ bhūtakarmāṇam āhave // (23.2) Par.?
sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam / (24.1) Par.?
droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat // (24.2) Par.?
sutasomastu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ / (25.1) Par.?
viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ // (25.2) Par.?
atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ / (26.1) Par.?
ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam // (26.2) Par.?
śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ / (27.1) Par.?
caitrasenir mahārāja tava pautro nyavārayat // (27.2) Par.?
tau pautrau tava durdharṣau parasparavadhaiṣiṇau / (28.1) Par.?
pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam // (28.2) Par.?
tiṣṭhantam agrato dṛṣṭvā prativindhyaṃ tam āhave / (29.1) Par.?
drauṇir mānaṃ pituḥ kurvanmārgaṇaiḥ samavārayat // (29.2) Par.?
taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ / (30.1) Par.?
siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam // (30.2) Par.?
pravapann iva bījāni bījakāle nararṣabha / (31.1) Par.?
drauṇāyanir draupadeyaṃ śaravarṣair avākirat // (31.2) Par.?
yastu śūratamo rājan senayor ubhayor mataḥ / (32.1) Par.?
taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat // (32.2) Par.?
sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata / (33.1) Par.?
lakṣmaṇe śarajālāni visṛjan bahvaśobhata // (33.2) Par.?
vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam / (34.1) Par.?
paryavārayad āyāntaṃ yuvānaṃ samare yuvā // (34.2) Par.?
tatastam iṣujālena yājñaseniḥ samāvṛṇot / (35.1) Par.?
vidhūya tad bāṇajālaṃ babhau tava suto balī // (35.2) Par.?
aṅgado 'bhimukhaḥ śūram uttamaujasam āhave / (36.1) Par.?
droṇāyābhimukhaṃ yāntaṃ vatsadantair avārayat // (36.2) Par.?
sa saṃprahārastumulastayoḥ puruṣasiṃhayoḥ / (37.1) Par.?
sainikānāṃ ca sarveṣāṃ tayośca prītivardhanaḥ // (37.2) Par.?
durmukhastu maheṣvāso vīraṃ purujitaṃ balī / (38.1) Par.?
droṇāyābhimukhaṃ yāntaṃ kuntibhojam avārayat // (38.2) Par.?
sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat / (39.1) Par.?
tasya tad vibabhau vaktraṃ sanālam iva paṅkajam // (39.2) Par.?
karṇastu kekayān bhrātṝn pañca lohitakadhvajān / (40.1) Par.?
droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat // (40.2) Par.?
te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran / (41.1) Par.?
sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ // (41.2) Par.?
naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ / (42.1) Par.?
sāśvasūtadhvajarathāḥ parasparaśarācitāḥ // (42.2) Par.?
putraste durjayaścaiva jayaśca vijayaśca ha / (43.1) Par.?
nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan // (43.2) Par.?
tad yuddham abhavad ghoram īkṣitṛprītivardhanam / (44.1) Par.?
siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ // (44.2) Par.?
kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi / (45.1) Par.?
droṇāyābhimukhaṃ yāntaṃ śaraistīkṣṇaistatakṣatuḥ // (45.2) Par.?
tayostasya ca tad yuddham atyadbhutam ivābhavat / (46.1) Par.?
siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane // (46.2) Par.?
rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam / (47.1) Par.?
cedirājaḥ śarān asyan kruddho droṇād avārayat // (47.2) Par.?
tam ambaṣṭho 'sthibhedinyā niravidhyacchalākayā / (48.1) Par.?
sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat // (48.2) Par.?
vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ / (49.1) Par.?
akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat // (49.2) Par.?
yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau / (50.1) Par.?
te yuddhasaktamanaso nānyā bubudhire kriyāḥ // (50.2) Par.?
saumadattistu rājānaṃ maṇimantam atandritam / (51.1) Par.?
paryavārayad āyāntaṃ yaśo droṇasya vardhayan // (51.2) Par.?
sa saumadattestvaritaśchittveṣvasanaketane / (52.1) Par.?
punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt // (52.2) Par.?
athāplutya rathāt tūrṇaṃ yūpaketur amitrahā / (53.1) Par.?
sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā // (53.2) Par.?
rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam / (54.1) Par.?
svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm // (54.2) Par.?
musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ / (55.1) Par.?
pāṃsuvātāgnisalilair bhasmaloṣṭatṛṇadrumaiḥ // (55.2) Par.?
ārujan prarujan bhañjannighnan vidrāvayan kṣipan / (56.1) Par.?
senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ // (56.2) Par.?
taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ / (57.1) Par.?
rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ // (57.2) Par.?
tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ / (58.1) Par.?
tādṛg yādṛk purā vṛttaṃ śambarāmararājayoḥ // (58.2) Par.?
evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām / (59.1) Par.?
padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam // (59.2) Par.?
naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ / (60.1) Par.?
droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat // (60.2) Par.?
idaṃ ghoram idaṃ citram idaṃ raudram iti prabho / (61.1) Par.?
tatra yuddhānyadṛśyanta pratatāni bahūni ca // (61.2) Par.?
Duration=0.24734401702881 secs.