Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, Zoology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1946
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ / (1.1) Par.?
vikrānto dviradāntako bahubalo dīpto balī vikramī haryakṣaḥ sa ca dīptapiṅgala iti khyāto mṛgendraśca saḥ // (1.2) Par.?
mahāśṛṅgastu śarabho meghaskandho mahāmanāḥ / (2.1) Par.?
aṣṭapādo mahāsiṃho manasvī parvatāśrayaḥ // (2.2) Par.?
vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ / (3.1) Par.?
tīkṣṇadaṃṣṭraḥ puṇḍarīko dvīpī bhīrur nakhāyudhaḥ // (3.2) Par.?
citrakaś citrakāyaḥ syādupavyāghro mṛgāntakaḥ / (4.1) Par.?
śūraś ca kṣudraśārdūlaś citravyāghraś ca sa smṛtaḥ // (4.2) Par.?
ṛkṣo bhallūko 'tha bhallaḥ saśalyo durghoṣaḥ syāt bhallakaḥ pṛṣṭhadṛṣṭiḥ / (5.1) Par.?
drāghiṣṭhaḥ syāt dīrghakeśaś cirāyur jñeyaḥ so 'yaṃ duścaro dīrghadarśī // (5.2) Par.?
mṛgādastu sa vijñeyas tarakṣur ghoradarśanaḥ // (6) Par.?
śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ / (7.1) Par.?
śṛgālo vañcakaḥ kroṣṭā pheravaḥ pherujambukau / (7.2) Par.?
śālāvṛkaḥ śivāluśca pheraṇḍo vyāghrasevakaḥ // (7.3) Par.?
īhāmṛgastu kokaḥ syādvṛko vatsādano'vibhuk / (8.1) Par.?
govatsāriś chāgalāriś chāgalānto jalāśrayaḥ // (8.2) Par.?
kukkuraḥ sārameyaśca bhaṣakaḥ śvānakaḥ śunaḥ / (9.1) Par.?
bhūstaro vakralāṅgūlo vṛkārī rātrijāgaraḥ // (9.2) Par.?
kauleyako grāmamṛgo mṛgārirmṛgadaṃśakaḥ / (10.1) Par.?
śūraḥ śuniḥ śayāluśca bhaṣaḥ śaradikāmukaḥ // (10.2) Par.?
biḍālo mūṣakārātiḥ vṛṣadaṃśo biḍālakaḥ / (11.1) Par.?
śālāvṛkaśca mārjāro māyāvī dīptalocanaḥ // (11.2) Par.?
anyo lomaśamārjāraḥ pūtiko mārajātakaḥ / (12.1) Par.?
sugandhimūtrapatano gandhamārjārakaśca saḥ // (12.2) Par.?
dviradagajamataṃgajebhakumbhidviradanavāraṇahastipadmināgāḥ / (13.1) Par.?
karikaraṭiviṣāṇikuñjarās te radanimadābalasammadadvipāś ca // (13.2) Par.?
bhadraḥ stamberamo dantī drumāriḥ ṣaṣṭihāyanaḥ / (14.1) Par.?
mātaṃgaḥ puṣkarī dantābalaś cānekapastvibhaḥ // (14.2) Par.?
bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ / (15.1) Par.?
vanapracārasārūpyasattvabhedopalakṣitāḥ // (15.2) Par.?
sa bālaḥ kalabho jñeyo durdānto vyāla ucyate / (16.1) Par.?
prabhinno garjito bhrānto matto madakalaśca saḥ // (16.2) Par.?
ibhī tu kariṇī jñeyā hastinī dhenukā vaśā / (17.1) Par.?
kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā // (17.2) Par.?
khaḍgaḥ khaḍgamṛgaḥ krodhī mukhaśṛṅgo mukhebalī / (18.1) Par.?
gaṇḍako vajracarmā ca khaḍgī vārdhrīṇasaś ca saḥ // (18.2) Par.?
uṣṭro dīrghagatir balī ca karabho dāserako dhūsaro lamboṣṭho lavaṇaḥ kramelakamahājaṅghau ca bījāṅghrikaḥ / (19.1) Par.?
dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ // (19.2) Par.?
mahiṣaḥ kāsaraḥ krodhī kaluṣaścāpi sairibhaḥ / (20.1) Par.?
lulāpamattaraktākṣā viṣāṇī kavalī balī // (20.2) Par.?
mahiṣī mandagamanā mahākṣīrā payasvinī / (21.1) Par.?
lulāpakāntā kaluṣā turaṃgadveṣiṇī ca sā // (21.2) Par.?
gaus tu bhadro balīvardo damyo dāntaḥ sthiro balī / (22.1) Par.?
ukṣānaḍvān kakudmān syādṛṣabho vṛṣabho vṛṣaḥ // (22.2) Par.?
dhuryo dhurīṇo dhaureyaḥ śāṃkaro haravāhanaḥ / (23.1) Par.?
rohiṇīramaṇo voḍhā gonāthaḥ saurabheyakaḥ // (23.2) Par.?
vṛṣabhastu vṛṣaḥ prokto mahokṣaḥ puṃgavo balī / (24.1) Par.?
gonātha ukṣā ṛṣabho gopriyo gopatiśca saḥ // (24.2) Par.?
dhavalaḥ śabalastāmraś citraśca dhūsarastathā / (25.1) Par.?
ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ // (25.2) Par.?
vinītaḥ śikṣito dānto dhuryo voḍhā ca dhaurikaḥ // (26) Par.?
bālo vatsataraḥ prokto durdānto gaḍir ucyate // (27) Par.?
gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā / (28.1) Par.?
dogdhrī bhadrā bhūrimatyānaḍuhyau kalyāṇī syātpāvanī cārjunī ca // (28.2) Par.?
vanagaur gavayaḥ prokto balabhadro mahāgavaḥ // (29) Par.?
gavayī vanadhenuḥ syātsaiva bhillagavī matā // (30) Par.?
camaro vyajano vanyo dhenugo bāladhipriyaḥ / (31.1) Par.?
tasya strī camarī proktā dīrghabālā giripriyā // (31.2) Par.?
varāhaḥ stabdharomā ca romaśaḥ śūkaraḥ kiriḥ / (32.1) Par.?
vakradaṃṣṭraḥ kiṭir daṃṣṭrī kroḍo dantāyudho balī // (32.2) Par.?
pṛthuskandhaś ca bhūdāraḥ potrī ghoṇāntabhedanaḥ / (33.1) Par.?
kolaḥ potrāyudhaḥ śūro bahvapatyo radāyudhaḥ // (33.2) Par.?
anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ / (34.1) Par.?
grāmyakroḍo grāmyakolo viṣṭhāśī dārakaśca saḥ // (34.2) Par.?
aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ / (35.1) Par.?
vāho vājī mudgabhojī vītiḥ saptiśca saindhavaḥ // (35.2) Par.?
harirhayaśca dhārāṭo javano jīvano javī / (36.1) Par.?
gandharvo vāhanaśreṣṭhaḥ śrībhrātāmṛtasodaraḥ // (36.2) Par.?
āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ / (37.1) Par.?
sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti // (37.2) Par.?
śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ / (38.1) Par.?
śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ // (38.2) Par.?
itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ / (39.1) Par.?
atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ // (39.2) Par.?
sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ // (40) Par.?
vājinī vaḍabā cāpi prasūraśvāśvinī ca sā // (41) Par.?
gardabhaḥ śaṅkukarṇaśca bāleyo rāsabhaḥ kharaḥ / (42.1) Par.?
bhāravāho bhūrigamaś cakrīvān dhūsarāhvayaḥ // (42.2) Par.?
vesaras tv aśvakharajaḥ sakṛdgarbho 'dhvagaḥ kṣamī / (43.1) Par.?
saṃtuṣṭo miśrajaḥ prokto miśraśabdo'tibhāragaḥ // (43.2) Par.?
ajo bukkaśca medhyaḥ syāllambakarṇaḥ paśuśca saḥ / (44.1) Par.?
chāgalo barkaraś chāgastubho bastaḥ payasvalaḥ // (44.2) Par.?
ajā payasvinī bhīruśchāgī medhyā galastanī // (45) Par.?
meṣo bheḍo huḍo meṇḍhraḥ ūrṇāyur uraṇastathā / (46.1) Par.?
eḍakaḥ śṛṅgiṇo 'viḥ syādurabhro romaśo balī // (46.2) Par.?
nānādeśaviśeṣeṇa meṣā nānāvidhā amī // (47) Par.?
mṛgaḥ kuraṅgo vātāyuḥ kṛṣṇasāraḥ sulocanaḥ / (48.1) Par.?
hariṇo'jinayoniḥ syādeṇaḥ pṛṣata ityapi // (48.2) Par.?
kakuvāg atha sāraṅgaḥ śākhiśṛṅgaśca cittalaḥ / (49.1) Par.?
anyaśca bhāraśṛṅgaḥ syāt mahāśṛṅgo vanapriyaḥ // (49.2) Par.?
rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ / (50.1) Par.?
nīlakaḥ pṛṣataścaiva raṅkuḥ śabalapṛṣṭhakaḥ // (50.2) Par.?
śikharyupakuraṅgaḥ syāt śrīkārī ca mahājavaḥ / (51.1) Par.?
javanī vegihariṇī jaṅghālo jāṅghikāhvayaḥ // (51.2) Par.?
vānaro markaṭaḥ kīśaḥ kapiḥ śākhāmṛgo hariḥ / (52.1) Par.?
plavaṃgamo vanaukāśca plavaṃgaḥ plavagaḥ plavaḥ // (52.2) Par.?
golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ / (53.1) Par.?
mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ // (53.2) Par.?
śalyakaḥ syāt śalyamṛgo vajraśuktir bileśayaḥ // (54) Par.?
śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ // (55) Par.?
śalyalomni tu vijñeyā śalalī śalalaṃ śalam // (56) Par.?
kokaḍo javanaḥ proktaḥ kokovāco bileśayaḥ / (57.1) Par.?
jñeyaś camarapucchaś ca lomaśo dhūmravarṇakaḥ // (57.2) Par.?
nakulaḥ sūciradanaḥ sarpārir lohitānanaḥ // (58) Par.?
darvīkaro dvirasanaḥ pātālanilayo balī / (59.1) Par.?
nāgaśca kādraveyaśca vakrago dandaśūkakaḥ // (59.2) Par.?
cakṣuḥśravā viṣadharo gūḍhāṅghriḥ kuṇḍalī phaṇī / (60.1) Par.?
pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ // (60.2) Par.?
sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ / (61.1) Par.?
kañcukī dīrghapucchaś ca dvijhvi uragaśca saḥ // (61.2) Par.?
phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ / (62.1) Par.?
anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ // (62.2) Par.?
gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet // (63) Par.?
kuliko harito jñeyo rājilaṃ ḍuṇḍubhaṃ viduḥ // (64) Par.?
ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ / (65.1) Par.?
karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ // (65.2) Par.?
tadbāndhavāstu kumudakambalāśvatarādayaḥ // (66) Par.?
āpahṛt dvimukhī caiva dhāmiṇītyādayaḥ pare // (67) Par.?
mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī / (68.1) Par.?
khanako bilakārī ca dhānyāriśca bahuprajaḥ // (68.2) Par.?
anyo mahāmūṣakaḥ syānmūṣī vighneśavāhanaḥ / (69.1) Par.?
mahāṅgaḥ sasyamārī ca bhūphalo bhittipātanaḥ // (69.2) Par.?
chuchundarī rājaputrī proktānyā pratimūṣikā / (70.1) Par.?
sugandhimūṣikā gandhā śuṇḍinī śuṇḍamūṣikā // (70.2) Par.?
godhā tu godhikā jñeyā dārumatsyāhvayā ca sā / (71.1) Par.?
kharacarmā pañcanakhī pulakā dīrghapucchikā // (71.2) Par.?
godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // (72) Par.?
barbarī ghorikā ghorā dīrgharūpā bhayāvahā / (73.1) Par.?
sthūlacañcur dīrghapādā sarpabhakṣī guṇārikā // (73.2) Par.?
brāhmaṇī gṛhagodhā ca supadī raktapucchikā // (74) Par.?
saraṭaḥ kṛkalāsaḥ syāt pratisūryaḥ śayānakaḥ / (75.1) Par.?
vṛttisthaḥ kaṇṭakāgāro durārohadrumāśrayaḥ // (75.2) Par.?
jāhako gātrasaṃkocī maṇḍalī bahurūpakaḥ / (76.1) Par.?
kāmarūpī virūpī ca bilavāsaḥ prakīrtitaḥ // (76.2) Par.?
pallī tu musalī proktā gṛhagodhā gṛhālikā / (77.1) Par.?
jyeṣṭhā ca kuḍyamatsyā ca pallikā gṛhagodhikā // (77.2) Par.?
tantuvāyastūrṇanābho lūtā markaṭakaḥ kṛmiḥ // (78) Par.?
hālāhalā tv añjalikā girikā bālamūṣikā // (79) Par.?
vṛścikaḥ śūkakīṭaḥ syād alidroṇaś ca vṛścike // (80) Par.?
atha karṇajalūkā syāccitrāṅgī śatapadyapi // (81) Par.?
pipīlakaḥ pipīlaśca strīsaṃjñā ca pipīlikā // (82) Par.?
udaṅghā kapijaṅghikā jñeyā tailapipīlikā // (83) Par.?
kṛṣṇānyā ca pipīlī tu sthūlā vṛkṣaruhā ca sā // (84) Par.?
matkuṇo raktapāyī syādraktāṅgo mañcakāśrayī // (85) Par.?
yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ / (86.1) Par.?
tatrātikrūrakarmā yaḥ sa jalavyāla ucyate // (86.2) Par.?
matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ / (87.1) Par.?
visāraḥ śakulī śalkī pāṭhīno'nimiṣastimiḥ // (87.2) Par.?
rājīvaḥ śakulaḥ śṛṅgī vāgusaḥ śalyapallavau / (88.1) Par.?
pāṭhīnaḥ śakulaś caiva nadyāvartaśca rohitaḥ // (88.2) Par.?
madguras timirityādyā jñeyās tadbhedajātayaḥ / (89.1) Par.?
tadbhedo makarākhyo 'nyo mātaṃgamakaro 'paraḥ // (89.2) Par.?
cilicimastimiś caiva tathānyaś ca timiṅgilaḥ / (90.1) Par.?
timiṅgilagilaśceti mahāmatsyā amī matāḥ // (90.2) Par.?
śiśukaḥ śiśumāraḥ syātsa ca grāho varāhakaḥ // (91) Par.?
bhavennakrastu kumbhīro galagrāho mahābalaḥ // (92) Par.?
kacchapaḥ kamaṭhaḥ kūrmo gūḍhāṅgo dharaṇīdharaḥ / (93.1) Par.?
kaccheṣṭaḥ palvalāvāso vṛttaḥ kaṭhinapṛṣṭhakaḥ // (93.2) Par.?
karkaṭaḥ syāt karkaṭakaḥ kulīraśca kulīrakaḥ / (94.1) Par.?
saṃdaṃśakaḥ paṅkavāsas tiryaggāmī sa cordhvadṛk // (94.2) Par.?
maṇḍūko darduro maṇḍo harir bhekaśca lūlakaḥ / (95.1) Par.?
śālūraḥ sa ca varṣābhūḥ plavaḥ kaṭuravastathā / (95.2) Par.?
samīḍanyaśca muṇḍī ca plavaṃgaśca plavaṃgamaḥ // (95.3) Par.?
pīto'nyo rājamaṇḍūko mahāmaṇḍūka ityapi / (96.1) Par.?
pītāṅgaḥ pītamaṇḍūko varṣāghoṣo mahāravaḥ // (96.2) Par.?
jalūkā tu jalaukā syādraktapā raktapāyinī / (97.1) Par.?
raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // (97.2) Par.?
jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // (98) Par.?
jalapārāvataḥ kopī prokto jalakapotakaḥ // (99) Par.?
sthale karituraṃgādyā yāvantaḥ santi jantavaḥ / (100.1) Par.?
jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ // (100.2) Par.?
khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ / (101.1) Par.?
śakuniśakunaviṣkirāṇḍajā viḥ patagapatannabhasaṃgamā nagaukāḥ // (101.2) Par.?
vājī pattrarathaḥ pakṣī dvijo nīḍodbhavo 'nugaḥ / (102.1) Par.?
śakuntaḥ patagaḥ picchan pataṃgo vikiraśca saḥ // (102.2) Par.?
gṛdhrastārkṣyo vainateyaḥ khagendro bhujagāntakaḥ / (103.1) Par.?
vakratuṇḍaśca dākṣāyyo garutmān dūradarśanaḥ // (103.2) Par.?
śyenaḥ śaśādaḥ kravyādaḥ krūro vegī khagāntakaḥ / (104.1) Par.?
kāmāndhas tīvrasampātas tarasvī tārkṣyanāyakaḥ // (104.2) Par.?
kāṣṭhakuṭṭaḥ kāṣṭhabhaṅgī kāṣṭhakūṭaśca śabditaḥ // (105) Par.?
karako nīlapicchaḥ syāt lambakarṇo raṇapriyaḥ / (106.1) Par.?
raṇapakṣī picchabāṇaḥ sthūlanīlo bhayaṃkaraḥ // (106.2) Par.?
kaṅkas tu lohapṛṣṭhaḥ syāt saṃdaṃśavadanaḥ kharaḥ / (107.1) Par.?
raṇālaṃkaraṇaḥ krūraḥ sa ca syādāmiṣapriyaḥ // (107.2) Par.?
kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ / (108.1) Par.?
balibhug balipuṣṭaśca dhūlijaṅgho nimittakṛt // (108.2) Par.?
kauśikāriścirāyuśca karaṭo mukharaḥ kharaḥ / (109.1) Par.?
ātmaghoṣo mahālolaścirajīvī calācalaḥ // (109.2) Par.?
droṇastu droṇakākaḥ syāt kākolo'raṇyavāyasaḥ / (110.1) Par.?
vanavāsī mahāprāṇaḥ krūrarāvī phalapriyaḥ // (110.2) Par.?
ulūkastāmaso ghūko divāndhaḥ kauśikaḥ kuviḥ / (111.1) Par.?
naktaṃcaro niśāṭaśca kākāriḥ krūraghoṣakaḥ // (111.2) Par.?
valgulī vaktraviṣṭhā sā divāndhā ca niśācarī / (112.1) Par.?
svairiṇī ca divāsvāpā māṃseṣṭā mātṛvāhinī // (112.2) Par.?
carmakī carmapakṣī ca carmāṅgī carmagandhikā / (113.1) Par.?
kṛtyāśūkāriṇī carmī carmapattrī ca melikā / (113.2) Par.?
dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā // (113.3) Par.?
mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī / (114.1) Par.?
meghānandī kalāpī ca śikhaṇḍī citrapicchakaḥ // (114.2) Par.?
barhiṇaḥ pracalākī ca śuklāpāṅgaḥ śikhāvalaḥ / (115.1) Par.?
kekī bhujaṃgabhojī ca meghanādānulāsakaḥ // (115.2) Par.?
barhabhāraḥ kalāpaḥ syād barhanetrāṇi candrakāḥ / (116.1) Par.?
pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate // (116.2) Par.?
kuraraḥ kharaśabdaḥ kruṅ krauñcaḥ paṅkticaraḥ kharaḥ // (117) Par.?
nīlakrauñcas tu nīlāṅgo dīrghagrīvo'tijāgaraḥ // (118) Par.?
bakaḥ kaṅko bakoṭaśca tīrthasevī ca tāpasaḥ / (119.1) Par.?
mīnaghātī mṛṣādhyānī niścalāṅghriś ca dāmbhikaḥ // (119.2) Par.?
śakunī potakī śyāmā pāṇḍavī śvetapakṣiṇī // (120) Par.?
durgā bhagavatī caiva saivoktā satyapāṇḍavī // (121) Par.?
balākā viṣakaṇṭhī syāt śuṣkāṅgī dīrghakaṃdharā // (122) Par.?
gharmāntakāmukī śvetā meghanādā jalāśrayā // (123) Par.?
cakraḥ kokaścakravāko rathāṅgo bhūripremā dvaṃdvacārī sahāyaḥ / (124.1) Par.?
kāntaḥ kāmī rātriviśleṣagāmī rāmāvakṣojopamaḥ kāmukaśca // (124.2) Par.?
sāraso rasikaḥ kāmī nīlāṅgo bhaṇitāravaḥ / (125.1) Par.?
nīlakaṇṭho raktanetraḥ kākavāk kāmivallabhaḥ // (125.2) Par.?
ṭiṭṭibhī pītapādaśca sadālūtā nṛjāgaraḥ / (126.1) Par.?
niśācarī citrapakṣī jalaśāyī sucetanā // (126.2) Par.?
jalakukkuṭakaścānyo jalaśāyī jalasthitaḥ // (127) Par.?
ṭhikaḥ pāśagaḍaṣ ṭhikko jalasāryatilāśayaḥ // (128) Par.?
jalapakṣī mahāpakṣī jalasāghativāsakaḥ // (129) Par.?
jalaśāyī maṇḍalīno mandagaḥ śleṣmalo'viṣī / (130.1) Par.?
sarājī rājimantaśca jalasarpaḥ sa dundubhiḥ // (130.2) Par.?
dvivigoḍo nisaś caiva citrī śalpī ca gomukhaḥ // (131) Par.?
anye ca plavagā ye ye te sarve kṣudrasārasāḥ / (132.1) Par.?
śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ // (132.2) Par.?
haṃso dhavalapakṣī syāt cakrāṅgo mānasālayaḥ // (133) Par.?
kalahaṃsastu kādambaḥ kalanādo marālakaḥ // (134) Par.?
eteṣu cañcucaraṇeṣvaruṇeṣu rājahaṃso'pi dhūsaratareṣu ca mallikākṣaḥ / (135.1) Par.?
kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ // (135.2) Par.?
haṃsī tu varaṭā jñeyā varalā vāralā ca sā / (136.1) Par.?
marālī mañjugamanā cakrāṅgī mṛdugāminī // (136.2) Par.?
kukkuṭastāmracūḍaḥ syāt kālajñaś caraṇāyudhaḥ / (137.1) Par.?
niyoddhā kṛkavākuśca viṣkiro nakharāyudhaḥ // (137.2) Par.?
syātkapotaḥ kokadevo dhūsaro dhūmralocanaḥ / (138.1) Par.?
dahano'gnisahāyaśca bhīṣaṇo gṛhanāśanaḥ // (138.2) Par.?
pārāvataḥ kalaravo'ruṇalocanaśca pārāpato madanakākuravaśca kāmī / (139.1) Par.?
raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ // (139.2) Par.?
pārāvato'nyadeśīyaḥ kāmuko ghullusāravaḥ // (140) Par.?
jalapārāvataḥ kāmī jñeyo galaravaśca saḥ // (141) Par.?
kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ / (142.1) Par.?
vasantadūtastāmrākṣo gandharvo madhugāyanaḥ // (142.2) Par.?
vāsantaḥ kalakaṇṭhaśca kāmāndhaḥ kākalīravaḥ / (143.1) Par.?
kuhūravo'nyapuṣṭaśca matto madanapāṭhakaḥ // (143.2) Par.?
kokilā tv anyapuṣṭā syānmattā parabhṛtā ca sā / (144.1) Par.?
sukaṇṭhī madhurālāpā kalakaṇṭhī madhūdayā // (144.2) Par.?
vasantadūtī tāmrākṣī pikī sā ca kuhūravā / (145.1) Par.?
vāsantī kāmagā caiva gandharvā vanabhūṣaṇī // (145.2) Par.?
śukaḥ kīro raktatuṇḍo medhāvī mañjupāṭhakaḥ // (146) Par.?
anyo rājaśukaḥ prājñaḥ śatapattro nṛpapriyaḥ // (147) Par.?
sārikā madhurālāpā dūtī medhāvinī ca sā / (148.1) Par.?
kavarī kutsitāṅgī ca kaṣkalāṅgī ca śārikā // (148.2) Par.?
pītapādā hy ujjvalākṣī raktacañcuśca sārikā / (149.1) Par.?
paṭhantī pāṭhavārtā ca buddhimatī bhūsārikā // (149.2) Par.?
gorāṇṭikā gokirāṭī gorikā kalahapriyā // (150) Par.?
cakoraścandrikāpāyī kaumudījīvano'pi saḥ / (151.1) Par.?
cātakastokakaḥ so 'pi sāraṅgo meghajīvanaḥ // (151.2) Par.?
hārītakastu hārītas tejalaśca kapiñjalaḥ // (152) Par.?
dhūsarī piṅgalā sūcī bhairavī yoginī jayā / (153.1) Par.?
kumārī suvicitrā ca mātā koṭaravāsinī // (153.2) Par.?
tailapā tu paroṣṇī syājjatukājinapattrikā // (154) Par.?
bhṛṅgaḥ kuliṅgo dhūmyāṭo dārvāghātaḥ śatacchadaḥ // (155) Par.?
vyāghrāṭaḥ syādbharadvājaḥ khañjanaḥ khañjarīṭakaḥ / (156.1) Par.?
samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ // (156.2) Par.?
dvīpavāsī muniścaiva cāturmāsyavidarśanaḥ / (157.1) Par.?
cāṣaḥ kikīdiviḥ prokto nīlāṅgaḥ puṇyadarśanaḥ // (157.2) Par.?
vartako vartiko vartir gāñjikāyaśca kathyate // (158) Par.?
kalaviṅkastu caṭakaḥ kāmuko nīlakaṇṭhakaḥ // (159) Par.?
caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ // (160) Par.?
dhūsaro 'raṇyacaṭakaḥ kujo bhūmiśayaśca saḥ / (161.1) Par.?
bhārīṭaḥ śyāmacaṭakaḥ śaiśiraḥ kaṇabhakṣakaḥ // (161.2) Par.?
dhūsaro 'nyo 'tisūkṣmaḥ syāt caṭako dhānyabhakṣakaḥ / (162.1) Par.?
gṛhakṛtyakṣamo bhīruḥ kṛṣidviṣṭaḥ kaṇapriyaḥ // (162.2) Par.?
lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ // (163) Par.?
tittiris tittiraś caiva taittiro yājuṣo giriḥ // (164) Par.?
kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ // (165) Par.?
gotradveṣī bhūripakṣaḥ śatāyuḥ siddhikārakaḥ / (166.1) Par.?
kṣudrolūkaḥ śākuneyaḥ piṅgalo ḍuṇḍulaśca saḥ / (166.2) Par.?
vṛkṣāśrayī bṛhadrāvaḥ piṅgalākṣo bhayaṃkaraḥ // (166.3) Par.?
śyāmā varāhī śakunī kumārī durgā ca devī caṭakā ca kṛṣṇā / (167.1) Par.?
syātpotakī pāṇḍavikā ca vāmā sā kālikā syāt sitabimbinī ca // (167.2) Par.?
prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ // (168) Par.?
tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī // (169) Par.?
śakragopastu varṣābhū raktavarṇendragopakau // (170) Par.?
bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ / (171.1) Par.?
puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ // (171.2) Par.?
bhasaraś cañcarīko 'liḥ jhaṅkārī madhulolupaḥ / (172.1) Par.?
indīndiraśca madhuliṭ matto ghumughumāravaḥ // (172.2) Par.?
varvaṇā makṣikā nīlā saraghā madhumakṣikā // (173) Par.?
gandholī varaṭā kṣudrā krūrā syāt kṣudravarvaṇā / (174.1) Par.?
raṃrikaś chatrakārī ca tīkṣṇadaṃṣṭro mahāviṣaḥ / (174.2) Par.?
pītavarṇo dīrghapādo matsaryaḥ krūradaṃṣṭrakaḥ // (174.3) Par.?
daṃśo duṣṭamukhaḥ krūraḥ kṣudrikā vanamakṣikā // (175) Par.?
makṣikā tv amṛtotpannā vamanī cāpalā ca sā // (176) Par.?
maśako vajratuṇḍaśca sūcyāsyaḥ sūkṣmamakṣikā / (177.1) Par.?
rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ // (177.2) Par.?
aṣṭāṅghrir aṣṭapādaśca gṛhavāsī ca kṛṣṇakaḥ // (178) Par.?
kālikaḥ kokilaḥ proktaḥ kāluñcaḥ kṛṣṇadaṃṣṭrakaḥ / (179.1) Par.?
kasārikā dīrghamūrchā gṛhavāsā bilāśayī // (179.2) Par.?
yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ // (180) Par.?
pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā // (181) Par.?
śvetayūkāṅgavastrotthā likṣā yūkāṅgavastrake // (182) Par.?
kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ / (183.1) Par.?
tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ // (183.2) Par.?
kīṭikā caṭikā proktā vajradaṃṣṭrā bahuprajā / (184.1) Par.?
kṛśāṅgī tāmasī śūrā kīribhārā mahābalā // (184.2) Par.?
maṅkoro maṅkaṭaḥ kṛṣṇastīkṣṇadaṃṣṭro viśālukaḥ / (185.1) Par.?
ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // (185.2) Par.?
ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // (186) Par.?
prasahanavilambitadrutaśayapratudāśca viṣkiraḥ / (187.1) Par.?
kīṭā iti kathitāḥ navadhātra tiryañcaḥ // (187.2) Par.?
itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā / (188.1) Par.?
buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam // (188.2) Par.?
yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate / (189.1) Par.?
tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān // (189.2) Par.?
Duration=0.78569197654724 secs.