Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7836
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
teṣvevaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ / (1.2) Par.?
kathaṃ yuyudhire pārthā māmakāśca tarasvinaḥ // (1.3) Par.?
kim arjunaścāpyakarot saṃśaptakabalaṃ prati / (2.1) Par.?
saṃśaptakā vā pārthasya kim akurvata saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ / (3.2) Par.?
svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ // (3.3) Par.?
sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ / (4.1) Par.?
samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat // (4.2) Par.?
sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ / (5.1) Par.?
abhinat kuñjarānīkam acireṇaiva māriṣa // (5.2) Par.?
te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam / (6.1) Par.?
bhīmasenasya nārācair vimukhā vimadīkṛtāḥ // (6.2) Par.?
vidhamed abhrajālāni yathā vāyuḥ samantataḥ / (7.1) Par.?
vyadhamat tānyanīkāni tathaiva pavanātmajaḥ // (7.2) Par.?
sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata / (8.1) Par.?
bhuvaneṣviva sarveṣu gabhastīn udito raviḥ // (8.2) Par.?
te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ / (9.1) Par.?
gabhastibhir ivārkasya vyomni nānābalāhakāḥ // (9.2) Par.?
tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam / (10.1) Par.?
kruddho duryodhano 'bhyetya pratyavidhyacchitaiḥ śaraiḥ // (10.2) Par.?
tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ / (11.1) Par.?
kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ // (11.2) Par.?
sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam / (12.1) Par.?
nārācair arkaraśmyābhair bhīmasenaṃ smayann iva // (12.2) Par.?
tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam / (13.1) Par.?
bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ // (13.2) Par.?
duryodhanaṃ pīḍyamānaṃ dṛṣṭvā bhīmena māriṣa / (14.1) Par.?
cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ // (14.2) Par.?
tam āpatantaṃ mātaṅgam ambudapratimasvanam / (15.1) Par.?
kumbhāntare bhīmaseno nārācenārdayad bhṛśam // (15.2) Par.?
tasya kāyaṃ vinirbhidya mamajja dharaṇītale / (16.1) Par.?
tataḥ papāta dvirado vajrāhata ivācalaḥ // (16.2) Par.?
tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ / (17.1) Par.?
śiraścicheda bhallena kṣiprakārī vṛkodaraḥ // (17.2) Par.?
tasminnipatite vīre samprādravata sā camūḥ / (18.1) Par.?
saṃbhrāntāśvadviparathā padātīn avamṛdnatī // (18.2) Par.?
teṣvanīkeṣu sarveṣu vidravatsu samantataḥ / (19.1) Par.?
prāgjyotiṣastato bhīmaṃ kuñjareṇa samādravat // (19.2) Par.?
yena nāgena maghavān ajayad daityadānavān / (20.1) Par.?
sa nāgapravaro bhīmaṃ sahasā samupādravat // (20.2) Par.?
śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca / (21.1) Par.?
vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam // (21.2) Par.?
tataḥ sarvasya sainyasya nādaḥ samabhavanmahān / (22.1) Par.?
hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa // (22.2) Par.?
tena nādena vitrastā pāṇḍavānām anīkinī / (23.1) Par.?
sahasābhyadravad rājan yatra tasthau vṛkodaraḥ // (23.2) Par.?
tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram / (24.1) Par.?
bhagadattaṃ sapāñcālaḥ sarvataḥ samavārayat // (24.2) Par.?
taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ / (25.1) Par.?
avākirañ śaraistīkṣṇaiḥ śataśo 'tha sahasraśaḥ // (25.2) Par.?
sa vighātaṃ pṛṣatkānām aṅkuśena samācaran / (26.1) Par.?
gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ // (26.2) Par.?
tad adbhutam apaśyāma bhagadattasya saṃyuge / (27.1) Par.?
tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate // (27.2) Par.?
tato rājā daśārṇānāṃ prāgjyotiṣam upādravat / (28.1) Par.?
tiryagyātena nāgena samadenāśugāminā // (28.2) Par.?
tayor yuddhaṃ samabhavannāgayor bhīmarūpayoḥ / (29.1) Par.?
sapakṣayoḥ parvatayor yathā sadrumayoḥ purā // (29.2) Par.?
prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca / (30.1) Par.?
pārśve daśārṇādhipater bhittvā nāgam apātayat // (30.2) Par.?
tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ / (31.1) Par.?
jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam // (31.2) Par.?
upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ / (32.1) Par.?
rathānīkena mahatā sarvataḥ paryavārayat // (32.2) Par.?
sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ / (33.1) Par.?
parvate vanamadhyastho jvalann iva hutāśanaḥ // (33.2) Par.?
maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām / (34.1) Par.?
kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata // (34.2) Par.?
tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham / (35.1) Par.?
preṣayāmāsa sahasā yuyudhānarathaṃ prati // (35.2) Par.?
śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ / (36.1) Par.?
abhicikṣepa vegena yuyudhānastvapākramat // (36.2) Par.?
bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ / (37.1) Par.?
tasthau sātyakim āsādya saṃplutastaṃ rathaṃ punaḥ // (37.2) Par.?
sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt / (38.1) Par.?
niścakrāma tataḥ sarvān paricikṣepa pārthivān // (38.2) Par.?
te tvāśugatinā tena trāsyamānā nararṣabhāḥ / (39.1) Par.?
tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ // (39.2) Par.?
te gajasthena kālyante bhagadattena pāṇḍavāḥ / (40.1) Par.?
airāvatasthena yathā devarājena dānavāḥ // (40.2) Par.?
teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itastataḥ / (41.1) Par.?
gajavājikṛtaḥ śabdaḥ sumahān samajāyata // (41.2) Par.?
bhagadattena samare kālyamāneṣu pāṇḍuṣu / (42.1) Par.?
prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt // (42.2) Par.?
tasyābhidravato vāhān hastamuktena vāriṇā / (43.1) Par.?
siktvā vyatrāsayannāgaste pārtham aharaṃstataḥ // (43.2) Par.?
tatastam abhyayāt tūrṇaṃ ruciparvā kṛtīsutaḥ / (44.1) Par.?
samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ // (44.2) Par.?
tato ruciraparvāṇaṃ śareṇa nataparvaṇā / (45.1) Par.?
suparvā parvatapatir ninye vaivasvatakṣayam // (45.2) Par.?
tasminnipatite vīre saubhadro draupadīsutāḥ / (46.1) Par.?
cekitāno dhṛṣṭaketur yuyutsuścārdayan dvipam // (46.2) Par.?
ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ / (47.1) Par.?
siṣicur bhairavānnādān vinadanto jighāṃsavaḥ // (47.2) Par.?
tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ / (48.1) Par.?
prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam // (48.2) Par.?
so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat / (49.1) Par.?
putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham // (49.2) Par.?
sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ / (50.1) Par.?
babhau raśmīn ivādityo bhuvaneṣu samutsṛjan // (50.2) Par.?
tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ / (51.1) Par.?
tribhistribhir draupadeyā dhṛṣṭaketuśca vivyadhuḥ // (51.2) Par.?
so 'riyatnārpitair bāṇair ācito dvirado babhau / (52.1) Par.?
saṃsyūta iva sūryasya raśmibhir jalado mahān // (52.2) Par.?
niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ / (53.1) Par.?
paricikṣepa tānnāgaḥ sa ripūn savyadakṣiṇam // (53.2) Par.?
gopāla iva daṇḍena yathā paśugaṇān vane / (54.1) Par.?
āveṣṭayata tāṃ senāṃ bhagadattastathā muhuḥ // (54.2) Par.?
kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ / (55.1) Par.?
babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ // (55.2) Par.?
sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa / (56.1) Par.?
bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ // (56.2) Par.?
tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ / (57.1) Par.?
kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā // (57.2) Par.?
sa tena nāgapravareṇa pārthivo bhṛśaṃ jagāhe dviṣatām anīkinīm / (58.1) Par.?
purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva // (58.2) Par.?
bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān / (59.1) Par.?
tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ // (59.2) Par.?
Duration=0.21347403526306 secs.