Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yanmāṃ pārthasya saṃgrāme karmāṇi paripṛcchasi / (1.2) Par.?
tacchṛṇuṣva mahārāja pārtho yad akaronmṛdhe // (1.3) Par.?
rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam / (2.1) Par.?
bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt // (2.2) Par.?
yathā prāgjyotiṣo rājā gajena madhusūdana / (3.1) Par.?
tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ // (3.2) Par.?
indrād anavaraḥ saṃkhye gajayānaviśāradaḥ / (4.1) Par.?
prathamo vā dvitīyo vā pṛthivyām iti me matiḥ // (4.2) Par.?
sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi / (5.1) Par.?
sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ // (5.2) Par.?
sahaḥ śastranipātānām agnisparśasya cānagha / (6.1) Par.?
sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati // (6.2) Par.?
na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum / (7.1) Par.?
tvaramāṇastato yāhi yataḥ prāgjyotiṣādhipaḥ // (7.2) Par.?
śakrasakhyād dvipabalair vayasā cāpi vismitam / (8.1) Par.?
adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim // (8.2) Par.?
vacanād atha kṛṣṇastu prayayau savyasācinaḥ / (9.1) Par.?
dāryate bhagadattena yatra pāṇḍavavāhinī // (9.2) Par.?
taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ / (10.1) Par.?
saṃśaptakāḥ samārohan sahasrāṇi caturdaśa // (10.2) Par.?
daśaiva tu sahasrāṇi trigartānāṃ narādhipa / (11.1) Par.?
catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ // (11.2) Par.?
dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa / (12.1) Par.?
āhūyamānasya ca tair abhavaddhṛdayaṃ dvidhā // (12.2) Par.?
kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan / (13.1) Par.?
ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram // (13.2) Par.?
tasya buddhyā vicāryaitad arjunasya kurūdvaha / (14.1) Par.?
abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā // (14.2) Par.?
sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ / (15.1) Par.?
eko rathasahasrāṇi nihantuṃ vāsavī raṇe // (15.2) Par.?
sā hi duryodhanasyāsīnmatiḥ karṇasya cobhayoḥ / (16.1) Par.?
arjunasya vadhopāye tena dvaidham akalpayat // (16.2) Par.?
sa tu saṃvartayāmāsa dvaidhībhāvena pāṇḍavaḥ / (17.1) Par.?
rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā // (17.2) Par.?
tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / (18.1) Par.?
vyasṛjann arjune rājan saṃśaptakamahārathāḥ // (18.2) Par.?
naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ / (19.1) Par.?
na hayā na ratho rājan dṛśyante sma śaraiścitāḥ // (19.2) Par.?
yadā moham anuprāptaḥ sasvedaśca janārdanaḥ / (20.1) Par.?
tatastān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān // (20.2) Par.?
śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ / (21.1) Par.?
ketavo vājinaḥ sūtā rathinaścāpatan kṣitau // (21.2) Par.?
drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ / (22.1) Par.?
hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ // (22.2) Par.?
vipraviddhakuthāvalgāśchinnabhāṇḍāḥ parāsavaḥ / (23.1) Par.?
sārohāsturagāḥ petur mathitāḥ pārthamārgaṇaiḥ // (23.2) Par.?
sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ / (24.1) Par.?
saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā // (24.2) Par.?
bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa / (25.1) Par.?
saṃchinnānyarjunaśaraiḥ śirāṃsyurvīṃ prapedire // (25.2) Par.?
jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ / (26.1) Par.?
nānāliṅgaistadāmitrān kruddhe nighnati phalgune // (26.2) Par.?
kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva / (27.1) Par.?
dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan // (27.2) Par.?
dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ / (28.1) Par.?
vismayaṃ paramaṃ gatvā talam āhatya pūjayat // (28.2) Par.?
tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ / (29.1) Par.?
bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat // (29.2) Par.?
Duration=0.29388904571533 secs.