Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yiyāsatastataḥ kṛṣṇaḥ pārthasyāśvānmanojavān / (1.2) Par.?
apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān // (1.3) Par.?
taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃstrātuṃ droṇatāpitān / (2.1) Par.?
suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt // (2.2) Par.?
tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ / (3.1) Par.?
eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta // (3.2) Par.?
dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana / (4.1) Par.?
dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam // (4.2) Par.?
kiṃ nu saṃśaptakān hanmi svān rakṣāmyahitārditān / (5.1) Par.?
iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet // (5.2) Par.?
evam uktastu dāśārhaḥ syandanaṃ pratyavartayat / (6.1) Par.?
yena trigartādhipatiḥ pāṇḍavaṃ samupāhvayat // (6.2) Par.?
tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ / (7.1) Par.?
dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata // (7.2) Par.?
trigartādhipateścāpi bhrātaraṃ ṣaḍbhir āyasaiḥ / (8.1) Par.?
sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam // (8.2) Par.?
tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm / (9.1) Par.?
cikṣepārjunam ādiśya vāsudevāya tomaram // (9.2) Par.?
śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ / (10.1) Par.?
suśarmāṇaṃ śaravrātair mohayitvā nyavartata // (10.2) Par.?
taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam / (11.1) Par.?
rājaṃs tāvakasainyānāṃ nograṃ kaścid avārayat // (11.2) Par.?
tato dhanaṃjayo bāṇaistata eva mahārathān / (12.1) Par.?
āyād vinighnan kauravyān dahan kakṣam ivānalaḥ // (12.2) Par.?
tasya vegam asahyaṃ tu kuntīputrasya dhīmataḥ / (13.1) Par.?
nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ // (13.2) Par.?
saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ / (14.1) Par.?
suparṇapātavad rājann āyāt prāgjyotiṣaṃ prati // (14.2) Par.?
yat tadānāmayajjiṣṇur bharatānām apāyinām / (15.1) Par.?
dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam // (15.2) Par.?
tad eva tava putrasya rājan durdyūtadevinaḥ / (16.1) Par.?
kṛte kṣatravināśāya dhanur āyacchad arjunaḥ // (16.2) Par.?
tathā vikṣobhyamāṇā sā pārthena tava vāhinī / (17.1) Par.?
vyadīryata mahārāja naur ivāsādya parvatam // (17.2) Par.?
tato daśa sahasrāṇi nyavartanta dhanuṣmatām / (18.1) Par.?
matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye // (18.2) Par.?
vyapetahṛdayatrāsa āpaddharmātigo rathaḥ / (19.1) Par.?
ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi // (19.2) Par.?
yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ / (20.1) Par.?
mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāccamūṃ tava // (20.2) Par.?
tasmin pramathite sainye bhagadatto narādhipaḥ / (21.1) Par.?
tena nāgena sahasā dhanaṃjayam upādravat // (21.2) Par.?
taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat / (22.1) Par.?
sa saṃnipātastumulo babhūva rathanāgayoḥ // (22.2) Par.?
kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca / (23.1) Par.?
saṃgrāme ceratur vīrau bhagadattadhanaṃjayau // (23.2) Par.?
tato jīmūtasaṃkāśānnāgād indra ivābhibhūḥ / (24.1) Par.?
abhyavarṣaccharaugheṇa bhagadatto dhanaṃjayam // (24.2) Par.?
sa cāpi śaravarṣaṃ taccharavarṣeṇa vāsaviḥ / (25.1) Par.?
aprāptam eva cicheda bhagadattasya vīryavān // (25.2) Par.?
tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat / (26.1) Par.?
śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata // (26.2) Par.?
tataḥ sa śarajālena mahatābhyavakīrya tau / (27.1) Par.?
codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ // (27.2) Par.?
tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam / (28.1) Par.?
cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ // (28.2) Par.?
samprāptam api neyeṣa parāvṛttaṃ mahādvipam / (29.1) Par.?
sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ // (29.2) Par.?
sa tu nāgo dviparathān hayāṃścārujya māriṣa / (30.1) Par.?
prāhiṇonmṛtyulokāya tato 'krudhyad dhanaṃjayaḥ // (30.2) Par.?
Duration=0.1140468120575 secs.