Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ / (1.2) Par.?
prāgjyotiṣo vā pārthasya tanme śaṃsa yathātatham // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
prāgjyotiṣeṇa saṃsaktāvubhau dāśārhapāṇḍavau / (2.2) Par.?
mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire // (2.3) Par.?
tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho / (3.1) Par.?
bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ // (3.2) Par.?
atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ / (4.1) Par.?
avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ // (4.2) Par.?
agnisparśasamāstīkṣṇā bhagadattena coditāḥ / (5.1) Par.?
nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarāstataḥ // (5.2) Par.?
tasya pārtho dhanuśchittvā śarāvāpaṃ nihatya ca / (6.1) Par.?
lāḍayann iva rājānaṃ bhagadattam ayodhayat // (6.2) Par.?
so 'rkaraśminibhāṃstīkṣṇāṃstomarān vai caturdaśa / (7.1) Par.?
prerayat savyasācī tāṃstridhaikaikam athāchinat // (7.2) Par.?
tato nāgasya tad varma vyadhamat pākaśāsaniḥ / (8.1) Par.?
śarajālena sa babhau vyabhraḥ parvatarāḍ iva // (8.2) Par.?
tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm / (9.1) Par.?
vyasṛjad vāsudevāya dvidhā tām arjuno 'chinat // (9.2) Par.?
tataśchatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ / (10.1) Par.?
vivyādha daśabhistūrṇam utsmayan parvatādhipam // (10.2) Par.?
so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ / (11.1) Par.?
bhagadattastataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ // (11.2) Par.?
vyasṛjat tomarānmūrdhni śvetāśvasyonnanāda ca / (12.1) Par.?
tair arjunasya samare kirīṭaṃ parivartitam // (12.2) Par.?
parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ / (13.1) Par.?
sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt // (13.2) Par.?
evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam / (14.1) Par.?
abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram // (14.2) Par.?
tasya pārtho dhanuśchittvā tūṇīrān saṃnikṛtya ca / (15.1) Par.?
tvaramāṇo dvisaptatyā sarvamarmasvatāḍayat // (15.2) Par.?
viddhastathāpyavyathito vaiṣṇavāstram udīrayan / (16.1) Par.?
abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi // (16.2) Par.?
visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam / (17.1) Par.?
urasā pratijagrāha pārthaṃ saṃchādya keśavaḥ // (17.2) Par.?
vaijayantyabhavanmālā tad astraṃ keśavorasi / (18.1) Par.?
tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata // (18.2) Par.?
ayudhyamānasturagān saṃyantāsmi janārdana / (19.1) Par.?
ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi // (19.2) Par.?
yadyahaṃ vyasanī vā syām aśakto vā nivāraṇe / (20.1) Par.?
tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite // (20.2) Par.?
sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān / (21.1) Par.?
śakto lokān imāñ jetuṃ taccāpi viditaṃ tava // (21.2) Par.?
tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ / (22.1) Par.?
śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha // (22.2) Par.?
caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ / (23.1) Par.?
ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe // (23.2) Par.?
ekā mūrtistapaścaryāṃ kurute me bhuvi sthitā / (24.1) Par.?
aparā paśyati jagat kurvāṇaṃ sādhvasādhunī // (24.2) Par.?
aparā kurute karma mānuṣaṃ lokam āśritā / (25.1) Par.?
śete caturthī tvaparā nidrāṃ varṣasahasrikām // (25.2) Par.?
yāsau varṣasahasrānte mūrtir uttiṣṭhate mama / (26.1) Par.?
varārhebhyo varāñ śreṣṭhāṃstasmin kāle dadāti sā // (26.2) Par.?
taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā / (27.1) Par.?
prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu // (27.2) Par.?
devānām asurāṇāṃ ca avadhyastanayo 'stu me / (28.1) Par.?
upeto vaiṣṇavāstreṇa tanme tvaṃ dātum arhasi // (28.2) Par.?
evaṃ varam ahaṃ śrutvā jagatyāstanaye tadā / (29.1) Par.?
amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā // (29.2) Par.?
avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame / (30.1) Par.?
narakasyābhirakṣārthaṃ nainaṃ kaścid vadhiṣyati // (30.2) Par.?
anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ / (31.1) Par.?
bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā // (31.2) Par.?
tathetyuktvā gatā devī kṛtakāmā manasvinī / (32.1) Par.?
sa cāpyāsīd durādharṣo narakaḥ śatrutāpanaḥ // (32.2) Par.?
tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam / (33.1) Par.?
nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa // (33.2) Par.?
tanmayā tvatkṛtenaitad anyathā vyapanāśitam / (34.1) Par.?
viyuktaṃ paramāstreṇa jahi pārtha mahāsuram // (34.2) Par.?
vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam / (35.1) Par.?
yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā // (35.2) Par.?
evam uktastataḥ pārthaḥ keśavena mahātmanā / (36.1) Par.?
bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat // (36.2) Par.?
tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ / (37.1) Par.?
kumbhayor antare nāgaṃ nārācena samārpayat // (37.2) Par.?
samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam / (38.1) Par.?
abhyagāt saha puṅkhena valmīkam iva pannagaḥ // (38.2) Par.?
sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau / (39.1) Par.?
nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ // (39.2) Par.?
tataścandrārdhabimbena śareṇa nataparvaṇā / (40.1) Par.?
bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ // (40.2) Par.?
sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā / (41.1) Par.?
śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha // (41.2) Par.?
śirasastasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ / (42.1) Par.?
nālatāḍanavibhraṣṭaṃ palāśaṃ nalinād iva // (42.2) Par.?
sa hemamālī tapanīyabhāṇḍāt papāta nāgād girisaṃnikāśāt / (43.1) Par.?
supuṣpito mārutavegarugṇo mahīdharāgrād iva karṇikāraḥ // (43.2) Par.?
nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave / (44.1) Par.?
tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva // (44.2) Par.?
Duration=0.20625400543213 secs.