Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
priyam indrasya satataṃ sakhāyam amitaujasam / (1.2) Par.?
hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata // (1.3) Par.?
tato gāndhārarājasya sutau parapuraṃjayau / (2.1) Par.?
ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau // (2.2) Par.?
tau sametyārjunaṃ vīrau puraḥ paścācca dhanvinau / (3.1) Par.?
avidhyetāṃ mahāvegair niśitair āśugair bhṛśam // (3.2) Par.?
vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam / (4.1) Par.?
tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ // (4.2) Par.?
tato 'rjunaḥ śaravrātair nānāpraharaṇair api / (5.1) Par.?
gāndhārān vyākulāṃścakre saubalapramukhān punaḥ // (5.2) Par.?
tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān / (6.1) Par.?
prāhiṇonmṛtyulokāya kruddho bāṇair dhanaṃjayaḥ // (6.2) Par.?
hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ / (7.1) Par.?
āruroha rathaṃ bhrātur anyacca dhanur ādade // (7.2) Par.?
tāvekaratham ārūḍhau bhrātarau vṛṣakācalau / (8.1) Par.?
śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ // (8.2) Par.?
syālau tava mahātmānau rājānau vṛṣakācalau / (9.1) Par.?
bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāviva // (9.2) Par.?
labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ / (10.1) Par.?
nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā // (10.2) Par.?
tau rathasthau naravyāghrau rājānau vṛṣakācalau / (11.1) Par.?
saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ // (11.2) Par.?
tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau / (12.1) Par.?
gatāsū petatur vīrau sodaryāvekalakṣaṇau // (12.2) Par.?
tayor dehau rathād bhūmiṃ gatau bandhujanapriyau / (13.1) Par.?
yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau // (13.2) Par.?
dṛṣṭvā vinihatau saṃkhye mātulāvapalāyinau / (14.1) Par.?
bhṛśaṃ mumucur aśrūṇi putrāstava viśāṃ pate // (14.2) Par.?
nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ / (15.1) Par.?
kṛṣṇau saṃmohayanmāyāṃ vidadhe śakunistataḥ // (15.2) Par.?
laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ / (16.1) Par.?
gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ // (16.2) Par.?
sakampanarṣṭinakharā musalāni paraśvadhāḥ / (17.1) Par.?
kṣurāḥ kṣurapranālīkā vatsadantās trisaṃdhinaḥ // (17.2) Par.?
cakrāṇi viśikhāḥ prāsā vividhānyāyudhāni ca / (18.1) Par.?
prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati // (18.2) Par.?
kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ / (19.1) Par.?
ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ // (19.2) Par.?
vividhāni ca rakṣāṃsi kṣudhitānyarjunaṃ prati / (20.1) Par.?
saṃkruddhānyabhyadhāvanta vividhāni vayāṃsi ca // (20.2) Par.?
tato divyāstravicchūraḥ kuntīputro dhanaṃjayaḥ / (21.1) Par.?
visṛjann iṣujālāni sahasā tānyatāḍayat // (21.2) Par.?
te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ / (22.1) Par.?
viruvanto mahārāvān vineśuḥ sarvato hatāḥ // (22.2) Par.?
tatastamaḥ prādurabhūd arjunasya rathaṃ prati / (23.1) Par.?
tasmācca tamaso vācaḥ krūrāḥ pārtham abhartsayan // (23.2) Par.?
tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt / (24.1) Par.?
hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ // (24.2) Par.?
ambhasastasya nāśārtham ādityāstram athārjunaḥ / (25.1) Par.?
prāyuṅktāmbhastatastena prāyaśo 'streṇa śoṣitam // (25.2) Par.?
evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ / (26.1) Par.?
jaghānāstrabalenāśu prahasann arjunastadā // (26.2) Par.?
tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ / (27.1) Par.?
apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā // (27.2) Par.?
tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu / (28.1) Par.?
abhyavarṣaccharaugheṇa kauravāṇām anīkinīm // (28.2) Par.?
sā hanyamānā pārthena putrasya tava vāhinī / (29.1) Par.?
dvaidhībhūtā mahārāja gaṅgevāsādya parvatam // (29.2) Par.?
droṇam evānvapadyanta kecit tatra mahārathāḥ / (30.1) Par.?
kecid duryodhanaṃ rājann ardyamānāḥ kirīṭinā // (30.2) Par.?
nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam / (31.1) Par.?
gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā // (31.2) Par.?
śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam / (32.1) Par.?
gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam // (32.2) Par.?
tataḥ punar dakṣiṇataḥ saṃgrāmaścitrayodhinām / (33.1) Par.?
suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām // (33.2) Par.?
nānāvidhānyanīkāni putrāṇāṃ tava bhārata / (34.1) Par.?
arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ // (34.2) Par.?
taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam / (35.1) Par.?
maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat // (35.2) Par.?
te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam / (36.1) Par.?
svān eva bahavo jaghnur vidravantastatastataḥ // (36.2) Par.?
te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ / (37.1) Par.?
śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa // (37.2) Par.?
turagaṃ rathinaṃ nāgaṃ padātim api māriṣa / (38.1) Par.?
vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ // (38.2) Par.?
na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ / (39.1) Par.?
pṛthag ekaśarārugṇā nipetuste gatāsavaḥ // (39.2) Par.?
hatair manuṣyaisturagaiśca sarvataḥ śarābhivṛṣṭair dviradaiśca pātitaiḥ / (40.1) Par.?
tadā śvagomāyubaḍābhināditaṃ vicitram āyodhaśiro babhūva ha // (40.2) Par.?
pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ / (41.1) Par.?
svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ // (41.2) Par.?
Duration=0.18740820884705 secs.