Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ / (1.2) Par.?
so 'bhinad bāhlikaṃ ṣaṣṭyā karṇaṃ ca daśabhiḥ śaraiḥ // (1.3) Par.?
tasya droṇaḥ śitair bāṇaistīkṣṇadhārair ayasmayaiḥ / (2.1) Par.?
jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha // (2.2) Par.?
karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ / (3.1) Par.?
ṣaḍbhir duryodhano rājā tata enam avākirat // (3.2) Par.?
bhīmaseno 'pi tān sarvān pratyavidhyanmahābalaḥ / (4.1) Par.?
droṇaṃ pañcāśateṣūṇāṃ karṇaṃ ca daśabhiḥ śaraiḥ // (4.2) Par.?
duryodhanaṃ dvādaśabhir drauṇiṃ cāṣṭābhir āśugaiḥ / (5.1) Par.?
ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe // (5.2) Par.?
tasmin saṃtyajati prāṇān mṛtyusādhāraṇīkṛte / (6.1) Par.?
ajātaśatrustān yodhān bhīmaṃ trātetyacodayat // (6.2) Par.?
te yayur bhīmasenasya samīpam amitaujasaḥ / (7.1) Par.?
yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau // (7.2) Par.?
te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ / (8.1) Par.?
maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ // (8.2) Par.?
samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ / (9.1) Par.?
tān pratyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ // (9.2) Par.?
mahābalān atirathān vīrān samaraśobhinaḥ / (10.1) Par.?
bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ // (10.2) Par.?
sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān / (11.1) Par.?
āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ // (11.2) Par.?
nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam / (12.1) Par.?
kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam // (12.2) Par.?
apatat kuñjarād anyo hayād anyastvavākśirāḥ / (13.1) Par.?
naro bāṇena nirbhinno rathād anyaśca māriṣa // (13.2) Par.?
tatrānyasya ca saṃmarde patitasya vivarmaṇaḥ / (14.1) Par.?
śiraḥ pradhvaṃsayāmāsa vakṣasyākramya kuñjaraḥ // (14.2) Par.?
apare 'pyaparāñ jaghnur vāraṇāḥ patitānnarān / (15.1) Par.?
viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn // (15.2) Par.?
narāntraiḥ kecid apare viṣāṇālagnasaṃsravaiḥ / (16.1) Par.?
babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān // (16.2) Par.?
kāṃsyāyasatanutrāṇān narāśvarathakuñjarān / (17.1) Par.?
patitān pothayāṃcakrur dvipāḥ sthūlanaḍān iva // (17.2) Par.?
gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ / (18.1) Par.?
hrīmantaḥ kālasaṃpakvāḥ suduḥkhānyadhiśerate // (18.2) Par.?
hanti smātra pitā putraṃ rathenābhyativartate / (19.1) Par.?
putraśca pitaraṃ mohānnirmaryādam avartata // (19.2) Par.?
akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam / (20.1) Par.?
yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ // (20.2) Par.?
sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam / (21.1) Par.?
gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau // (21.2) Par.?
rathinā tāḍito nāgo nārācenāpatad vyasuḥ / (22.1) Par.?
sārohaścāpatad vājī gajenātāḍito bhṛśam // (22.2) Par.?
nirmaryādaṃ mahad yuddham avartata sudāruṇam / (23.1) Par.?
hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi // (23.2) Par.?
praharāhara jahyenaṃ smitakṣveḍitagarjitaiḥ / (24.1) Par.?
ityevam uccarantyaḥ sma śrūyante vividhā giraḥ // (24.2) Par.?
narasyāśvasya nāgasya samasajjata śoṇitam / (25.1) Par.?
upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat // (25.2) Par.?
āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam / (26.1) Par.?
nakhair dantaiśca śūrāṇām advīpe dvīpam icchatām // (26.2) Par.?
tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ / (27.1) Par.?
sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā // (27.2) Par.?
prākrośad anyam anyo 'tra tathānyo vimukho 'dravat / (28.1) Par.?
anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat // (28.2) Par.?
śabdam abhyadravaccānyaḥ śabdād anyo 'dravad bhṛśam / (29.1) Par.?
svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ // (29.2) Par.?
giriśṛṅgopamaścātra nārācena nipātitaḥ / (30.1) Par.?
mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage // (30.2) Par.?
tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat / (31.1) Par.?
adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim // (31.2) Par.?
śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān / (32.1) Par.?
bahūn apyāviśanmoho bhīrūn hṛdayadurbalān // (32.2) Par.?
sarvam āvignam abhavanna prājñāyata kiṃcana / (33.1) Par.?
sainye ca rajasā dhvaste nirmaryādam avartata // (33.2) Par.?
tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan / (34.1) Par.?
nityābhitvaritān eva tvarayāmāsa pāṇḍavān // (34.2) Par.?
kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ / (35.1) Par.?
saro haṃsā ivāpetur ghnanto droṇarathaṃ prati // (35.2) Par.?
gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata / (36.1) Par.?
ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati // (36.2) Par.?
tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ / (37.1) Par.?
vindānuvindāv avantyau śalyaścainān avārayan // (37.2) Par.?
te tvāryadharmasaṃrabdhā durnivāryā durāsadāḥ / (38.1) Par.?
śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha // (38.2) Par.?
tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān / (39.1) Par.?
cedipāñcālapāṇḍūnām akarot kadanaṃ mahat // (39.2) Par.?
tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa / (40.1) Par.?
vajrasaṃghātasaṃkāśastrāsayan pāṇḍavān bahūn // (40.2) Par.?
etasminn antare jiṣṇur hatvā saṃśaptakān balī / (41.1) Par.?
abhyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati // (41.2) Par.?
taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam / (42.1) Par.?
tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ // (42.2) Par.?
tasya kīrtimato lakṣma sūryapratimatejasaḥ / (43.1) Par.?
dīpyamānam apaśyāma tejasā vānaradhvajam // (43.2) Par.?
saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ / (44.1) Par.?
sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat // (44.2) Par.?
pradadāha kurūn sarvān arjunaḥ śastratejasā / (45.1) Par.?
yugānte sarvabhūtāni dhūmaketur ivotthitaḥ // (45.2) Par.?
tena bāṇasahasraughair gajāśvarathayodhinaḥ / (46.1) Par.?
tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ // (46.2) Par.?
kecid ārtasvaraṃ cakrur vinedur apare punaḥ / (47.1) Par.?
pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ // (47.2) Par.?
teṣām utpatatāṃ kāṃścit patitāṃśca parāṅmukhān / (48.1) Par.?
na jaghānārjuno yodhān yodhavratam anusmaran // (48.2) Par.?
te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ / (49.1) Par.?
kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ // (49.2) Par.?
tam ādhirathir ākrandaṃ vijñāya śaraṇaiṣiṇām / (50.1) Par.?
mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam // (50.2) Par.?
sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ / (51.1) Par.?
prāduścakre tad āgneyam astram astravidāṃ varaḥ // (51.2) Par.?
tasya dīptaśaraughasya dīptacāpadharasya ca / (52.1) Par.?
śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ / (52.2) Par.?
astram astreṇa saṃvārya prāṇadad visṛjañ śarān // (52.3) Par.?
dhṛṣṭadyumnaśca bhīmaśca sātyakiśca mahārathaḥ / (53.1) Par.?
vivyadhuḥ karṇam āsādya tribhistribhir ajihmagaiḥ // (53.2) Par.?
arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ / (54.1) Par.?
teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ // (54.2) Par.?
te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva / (55.1) Par.?
rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan // (55.2) Par.?
tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ / (56.1) Par.?
dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati // (56.2) Par.?
tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ / (57.1) Par.?
nanāda balavān karṇaḥ pārthāya visṛjañ śarān // (57.2) Par.?
arjunaścāpi rādheyaṃ viddhvā saptabhir āśugaiḥ / (58.1) Par.?
karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ // (58.2) Par.?
tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ / (59.1) Par.?
jahāra sadyo bhallena vipāṭasya śiro rathāt // (59.2) Par.?
paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā / (60.1) Par.?
pramukhe sūtaputrasya sodaryā nihatāstrayaḥ // (60.2) Par.?
tato bhīmaḥ samutpatya svarathād vainateyavat / (61.1) Par.?
varāsinā karṇapakṣāñ jaghāna daśa pañca ca // (61.2) Par.?
punaḥ svaratham āsthāya dhanur ādāya cāparam / (62.1) Par.?
vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃśca pañcabhiḥ // (62.2) Par.?
dhṛṣṭadyumno 'pyasivaraṃ carma cādāya bhāsvaram / (63.1) Par.?
jaghāna candravarmāṇaṃ bṛhatkṣatraṃ ca pauravam // (63.2) Par.?
tataḥ svaratham āsthāya pāñcālyo 'nyacca kārmukam / (64.1) Par.?
ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe // (64.2) Par.?
śaineyo 'pyanyad ādāya dhanur indrāyudhadyuti / (65.1) Par.?
sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat // (65.2) Par.?
bhallābhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam / (66.1) Par.?
punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat // (66.2) Par.?
tato duryodhano droṇo rājā caiva jayadrathaḥ / (67.1) Par.?
nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt // (67.2) Par.?
dhṛṣṭadyumnaśca bhīmaśca saubhadro 'rjuna eva ca / (68.1) Par.?
nakulaḥ sahadevaśca sātyakiṃ jugupū raṇe // (68.2) Par.?
evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām / (69.1) Par.?
tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ // (69.2) Par.?
padātirathanāgāśvair gajāśvarathapattayaḥ / (70.1) Par.?
rathino nāgapattyaśvai rathapattī rathadvipaiḥ // (70.2) Par.?
aśvair aśvā gajair nāgā rathino rathibhiḥ saha / (71.1) Par.?
saṃsaktāḥ samadṛśyanta pattayaścāpi pattibhiḥ // (71.2) Par.?
evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam / (72.1) Par.?
mahadbhistair abhītānāṃ yamarāṣṭravivardhanam // (72.2) Par.?
tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ / (73.1) Par.?
gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ // (73.2) Par.?
rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ / (74.1) Par.?
nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ // (74.2) Par.?
tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim / (75.1) Par.?
vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ // (75.2) Par.?
pramodane śvāpadapakṣirakṣasāṃ janakṣaye vartati tatra dāruṇe / (76.1) Par.?
mahābalāste kupitāḥ parasparaṃ niṣūdayantaḥ pravicerur ojasā // (76.2) Par.?
tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute / (77.1) Par.?
divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata // (77.2) Par.?
Duration=0.27739119529724 secs.