Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pūrvam asmāsu bhagneṣu phalgunenāmitaujasā / (1.2) Par.?
droṇe ca moghasaṃkalpe rakṣite ca yudhiṣṭhire // (1.3) Par.?
sarve vidhvastakavacāstāvakā yudhi nirjitāḥ / (2.1) Par.?
rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa // (2.2) Par.?
avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate / (3.1) Par.?
labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe // (3.2) Par.?
ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān / (4.1) Par.?
keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati / (4.2) Par.?
abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ // (4.3) Par.?
tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt / (5.1) Par.?
praṇayād abhimānācca dviṣadvṛddhyā ca durmanāḥ / (5.2) Par.?
śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ // (5.3) Par.?
nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama / (6.1) Par.?
tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram // (6.2) Par.?
icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ / (7.1) Par.?
jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ // (7.2) Par.?
varaṃ dattvā mama prītaḥ paścād vikṛtavān asi / (8.1) Par.?
āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana // (8.2) Par.?
tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam / (9.1) Par.?
nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye // (9.2) Par.?
sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ / (10.1) Par.?
nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā // (10.2) Par.?
viśvasṛg yatra govindaḥ pṛtanāristahārjunaḥ / (11.1) Par.?
tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ // (11.2) Par.?
satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet / (12.1) Par.?
adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham // (12.2) Par.?
taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyastridaśair api / (13.1) Par.?
yogena kenacid rājann arjunastvapanīyatām // (13.2) Par.?
na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana / (14.1) Par.?
tena hyupāttaṃ balavat sarvajñānam itastataḥ // (14.2) Par.?
droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ / (15.1) Par.?
āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam // (15.2) Par.?
tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ / (16.1) Par.?
tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit // (16.2) Par.?
tato droṇena vihito rājan vyūho vyarocata / (17.1) Par.?
caranmadhyaṃdine sūryaḥ pratapann iva durdṛśaḥ // (17.2) Par.?
taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata / (18.1) Par.?
bibheda durbhidaṃ saṃkhye cakravyūham anekadhā // (18.2) Par.?
sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ / (19.1) Par.?
ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ // (19.2) Par.?
vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ / (20.1) Par.?
saubhadre nihate rājann avahāram akurvata // (20.2) Par.?
dhṛtarāṣṭra uvāca / (21.1) Par.?
putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam / (21.2) Par.?
raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ // (21.3) Par.?
dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ / (22.1) Par.?
yatra rājyepsavaḥ śūrā bāle śastram apātayan // (22.2) Par.?
bālam atyantasukhinaṃ vicarantam abhītavat / (23.1) Par.?
kṛtāstrā bahavo jaghnur brūhi gāvalgaṇe katham // (23.2) Par.?
bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā / (24.1) Par.?
vikrīḍitaṃ yathā saṃkhye tanmamācakṣva saṃjaya // (24.2) Par.?
saṃjaya uvāca / (25.1) Par.?
yanmāṃ pṛcchasi rājendra saubhadrasya nipātanam / (25.2) Par.?
tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ / (25.3) Par.?
vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā // (25.4) Par.?
dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume / (26.1) Par.?
vanaukasām ivāraṇye tvadīyānām abhūd bhayam // (26.2) Par.?
Duration=0.15564298629761 secs.