Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam / (1.2) Par.?
pārthāḥ samabhyavartanta bhīmasenapurogamāḥ // (1.3) Par.?
sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ / (2.1) Par.?
kuntibhojaśca vikrānto drupadaśca mahārathaḥ // (2.2) Par.?
ārjuniḥ kṣatradharmā ca bṛhatkṣatraśca vīryavān / (3.1) Par.?
cedipo dhṛṣṭaketuśca mādrīputrau ghaṭotkacaḥ // (3.2) Par.?
yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ / (4.1) Par.?
uttamaujāśca durdharṣo virāṭaśca mahārathaḥ // (4.2) Par.?
draupadeyāśca saṃrabdhāḥ śaiśupāliśca vīryavān / (5.1) Par.?
kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ // (5.2) Par.?
ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ / (6.1) Par.?
samabhyadhāvan sahasā bhāradvājaṃ yuyutsavaḥ // (6.2) Par.?
samavetāṃstu tān sarvān bhāradvājo 'pi vīryavān / (7.1) Par.?
asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat // (7.2) Par.?
mahaughāḥ salilasyeva girim āsādya durbhidam / (8.1) Par.?
droṇaṃ te nābhyavartanta velām iva jalāśayāḥ // (8.2) Par.?
pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ / (9.1) Par.?
na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ // (9.2) Par.?
tad adbhutam apaśyāma droṇasya bhujayor balam / (10.1) Par.?
yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha // (10.2) Par.?
tam āyāntam abhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ / (11.1) Par.?
bahudhā cintayāmāsa droṇasya prativāraṇam // (11.2) Par.?
aśakyaṃ tu tam anyena droṇaṃ matvā yudhiṣṭhiraḥ / (12.1) Par.?
aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat // (12.2) Par.?
vāsudevād anavaraṃ phalgunāccāmitaujasam / (13.1) Par.?
abravīt paravīraghnam abhimanyum idaṃ vacaḥ // (13.2) Par.?
etya no nārjuno garhed yathā tāta tathā kuru / (14.1) Par.?
cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana // (14.2) Par.?
tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā / (15.1) Par.?
cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate // (15.2) Par.?
abhimanyo varaṃ tāta yācatāṃ dātum arhasi / (16.1) Par.?
pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ // (16.2) Par.?
dhanaṃjayo hi nastāta garhayed etya saṃyugāt / (17.1) Par.?
kṣipram astraṃ samādāya droṇānīkaṃ viśātaya // (17.2) Par.?
abhimanyur uvāca / (18.1) Par.?
droṇasya dṛḍham avyagram anīkapravaraṃ yudhi / (18.2) Par.?
pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca // (18.3) Par.?
upadiṣṭo hi me pitrā yogo 'nīkasya bhedane / (19.1) Par.?
notsahe tu vinirgantum ahaṃ kasyāṃcid āpadi // (19.2) Par.?
yudhiṣṭhira uvāca / (20.1) Par.?
bhinddhyanīkaṃ yudhāṃ śreṣṭha dvāraṃ saṃjanayasva naḥ / (20.2) Par.?
vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi // (20.3) Par.?
dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge / (21.1) Par.?
praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ // (21.2) Par.?
bhīma uvāca / (22.1) Par.?
ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ / (22.2) Par.?
pāñcālāḥ kekayā matsyāstathā sarve prabhadrakāḥ // (22.3) Par.?
sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ / (23.1) Par.?
vayaṃ pradhvaṃsayiṣyāmo nighnamānā varān varān // (23.2) Par.?
abhimanyur uvāca / (24.1) Par.?
aham etat pravekṣyāmi droṇānīkaṃ durāsadam / (24.2) Par.?
pataṃga iva saṃkruddho jvalitaṃ jātavedasam // (24.3) Par.?
tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ / (25.1) Par.?
mātulasya ca yā prītir bhaviṣyati pituśca me // (25.2) Par.?
śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ / (26.1) Par.?
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā // (26.2) Par.?
yudhiṣṭhira uvāca / (27.1) Par.?
evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām / (27.2) Par.?
yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam // (27.3) Par.?
rakṣitaṃ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ / (28.1) Par.?
sādhyarudramarutkalpair vasvagnyādityavikramaiḥ // (28.2) Par.?
saṃjaya uvāca / (29.1) Par.?
tasya tad vacanaṃ śrutvā sa yantāram acodayat / (29.2) Par.?
sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya // (29.3) Par.?
Duration=0.1557400226593 secs.