Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7846
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
saubhadrastu vacaḥ śrutvā dharmarājasya dhīmataḥ / (1.2) Par.?
acodayata yantāraṃ droṇānīkāya bhārata // (1.3) Par.?
tena saṃcodyamānastu yāhi yāhīti sārathiḥ / (2.1) Par.?
pratyuvāca tato rājann abhimanyum idaṃ vacaḥ // (2.2) Par.?
atibhāro 'yam āyuṣmann āhitastvayi pāṇḍavaiḥ / (3.1) Par.?
sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi // (3.2) Par.?
ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ / (4.1) Par.?
atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ // (4.2) Par.?
tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt / (5.1) Par.?
sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva vā // (5.2) Par.?
airāvatagataṃ śakraṃ sahāmaragaṇair aham / (6.1) Par.?
yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ / (6.2) Par.?
na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm // (6.3) Par.?
api viśvajitaṃ viṣṇuṃ mātulaṃ prāpya sūtaja / (7.1) Par.?
pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati // (7.2) Par.?
tato 'bhimanyustāṃ vācaṃ kadarthīkṛtya sāratheḥ / (8.1) Par.?
yāhītyevābravīd enaṃ droṇānīkāya māciram // (8.2) Par.?
tataḥ saṃcodayāmāsa hayān asya trihāyanān / (9.1) Par.?
nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān // (9.2) Par.?
te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ / (10.1) Par.?
droṇam abhyadravan rājanmahāvegaparākramāḥ // (10.2) Par.?
tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ / (11.1) Par.?
abhyavartanta kauravyāḥ pāṇḍavāśca tam anvayuḥ // (11.2) Par.?
sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ / (12.1) Par.?
yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān // (12.2) Par.?
te viṃśatipade yattāḥ saṃprahāraṃ pracakrire / (13.1) Par.?
āsīd gāṅga ivāvarto muhūrtam udadher iva // (13.2) Par.?
śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram / (14.1) Par.?
saṃgrāmastumulo rājan prāvartata sudāruṇaḥ // (14.2) Par.?
pravartamāne saṃgrāme tasminn atibhayaṃkare / (15.1) Par.?
pravṛt
Pre. ind., l.s.m.
← praviś (15.2) [advcl]
tad
l.s.m.
ati
indecl.
∞ bhayaṃkara
l.s.m.
droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ // (15.2) Par.?
droṇa
g.s.m.
miṣ
Pre. ind., g.s.m.
vyūha
ac.s.m.
bhid
Abs., indecl.
praviś
3. sg., Impf.
root
→ pravṛt (15.1) [advcl:temp]
ārjuni
n.s.m.
taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam / (16.1) Par.?
tad
ac.s.m.
← parivṛ (16.2) [obj]
praviś
PPP, ac.s.m.
para
ac.p.m.
han
Pre. ind., ac.s.m.
śatru
comp.
∞ madhya
l.s.n.
mahat
comp.
∞ bala
ac.s.m.
hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ // (16.2) Par.?
hastin
comp.
∞ aśva
comp.
∞ ratha
comp.
∞ patti
comp.
∞ augha
n.p.m.
parivṛ
3. pl., Perf.
root
→ tad (16.1) [obj]
udāyudha
n.p.m.
nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ / (17.1) Par.?
huṃkāraiḥ siṃhanādaiśca tiṣṭha tiṣṭheti nisvanaiḥ // (17.2) Par.?
ghorair halahalāśabdair mā gāstiṣṭhaihi mām iti / (18.1) Par.?
asāvaham amutreti pravadanto muhur muhuḥ // (18.2) Par.?
bṛṃhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api / (19.1) Par.?
saṃnādayanto vasudhām abhidudruvur ārjunim // (19.2) Par.?
teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham / (20.1) Par.?
kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ // (20.2) Par.?
te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ / (21.1) Par.?
abhipetustam evājau śalabhā iva pāvakam // (21.2) Par.?
tatasteṣāṃ śarīraiśca śarīrāvayavaiśca saḥ / (22.1) Par.?
saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare // (22.2) Par.?
baddhagodhāṅgulitrāṇān saśarāvarakārmukān / (23.1) Par.?
sāsicarmāṅkuśābhīśūn satomaraparaśvadhān // (23.2) Par.?
saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān / (24.1) Par.?
sabhiṇḍipālaparighān saśaktivarakampanān // (24.2) Par.?
sapratodamahāśaṅkhān sakuntān sakacagrahān / (25.1) Par.?
samudgarakṣepaṇīyān sapāśaparighopalān // (25.2) Par.?
sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān / (26.1) Par.?
saṃcichedārjunir vṛttāṃstvadīyānāṃ sahasraśaḥ // (26.2) Par.?
taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ / (27.1) Par.?
pañcāsyaiḥ pannagaiśchinnair garuḍeneva māriṣa // (27.2) Par.?
sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ / (28.1) Par.?
saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu // (28.2) Par.?
cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ / (29.1) Par.?
vinālanalinākārair divākaraśaśiprabhaiḥ // (29.2) Par.?
hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ / (30.1) Par.?
dviṣacchirobhiḥ pṛthivīm avatastāra phālguṇiḥ // (30.2) Par.?
gandharvanagarākārān vidhivat kalpitān rathān / (31.1) Par.?
vīṣāmukhān vitriveṇūn vyastadaṇḍakabandhurān // (31.2) Par.?
vijaṅghakūbarākṣāṃśca vinemīn anarān api / (32.1) Par.?
vicakropaskaropasthān bhagnopakaraṇān api // (32.2) Par.?
praśātitopakaraṇān hatayodhān sahasraśaḥ / (33.1) Par.?
śarair viśakalīkurvan dikṣu sarvāsvadṛśyata // (33.2) Par.?
punar dvipān dvipārohān vaijayantyaṅkuśadhvajān / (34.1) Par.?
tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān // (34.2) Par.?
ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān / (35.1) Par.?
śarair niśitadhārāgraiḥ śātravāṇām aśātayat // (35.2) Par.?
vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān / (36.1) Par.?
sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ // (36.2) Par.?
svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ / (37.1) Par.?
vidhvastacāmarakuthān viprakīrṇaprakīrṇakān // (37.2) Par.?
nirastajihvānayanān niṣkīrṇāntrayakṛdghanān / (38.1) Par.?
hatārohān bhinnabhāṇḍān kravyādagaṇamodanān // (38.2) Par.?
nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān / (39.1) Par.?
nipātayann aśvavarāṃstāvakān so 'bhyarocata // (39.2) Par.?
eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram / (40.1) Par.?
tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat / (40.2) Par.?
vyahanat sa padātyoghāṃstvadīyān eva bhārata // (40.3) Par.?
evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ / (41.1) Par.?
bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm // (41.2) Par.?
tvadīyāstava putrāśca vīkṣamāṇā diśo daśa / (42.1) Par.?
saṃśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣaṇāḥ // (42.2) Par.?
palāyanakṛtotsāhā nirutsāhā dviṣajjaye / (43.1) Par.?
gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ // (43.2) Par.?
hatān putrāṃstathā pitṝn suhṛtsaṃbandhibāndhavān / (44.1) Par.?
prātiṣṭhanta samutsṛjya tvarayanto hayadvipān // (44.2) Par.?
Duration=0.23848795890808 secs.