Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā / (1.2) Par.?
duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt // (1.3) Par.?
tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge / (2.1) Par.?
dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam // (2.2) Par.?
purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān / (3.1) Par.?
tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam // (3.2) Par.?
tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ / (4.1) Par.?
trāsyamānā bhayād vīraṃ parivavrustavātmajam // (4.2) Par.?
droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ / (5.1) Par.?
bṛhadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ // (5.2) Par.?
pauravo vṛṣasenaśca visṛjantaḥ śitāñ śarān / (6.1) Par.?
saubhadraṃ śaravarṣeṇa mahatā samavākiran // (6.2) Par.?
saṃmohayitvā tam atha duryodhanam amocayan / (7.1) Par.?
āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ // (7.2) Par.?
tāñ śaraugheṇa mahatā sāśvasūtān mahārathān / (8.1) Par.?
vimukhīkṛtya saubhadraḥ siṃhanādam athānadat // (8.2) Par.?
tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ / (9.1) Par.?
nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ // (9.2) Par.?
ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa / (10.1) Par.?
vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ // (10.2) Par.?
tānyantarikṣe cicheda pautrastava śitaiḥ śaraiḥ / (11.1) Par.?
tāṃścaiva prativivyādha tad adbhutam ivābhavat // (11.2) Par.?
tataste kopitāstena śarair āśīviṣopamaiḥ / (12.1) Par.?
parivavrur jighāṃsantaḥ saubhadram apalāyinam // (12.2) Par.?
samudram iva paryastaṃ tvadīyaṃ tad balārṇavam / (13.1) Par.?
abhimanyur dadhāraiko veleva makarālayam // (13.2) Par.?
śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram / (14.1) Par.?
abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ // (14.2) Par.?
tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare / (15.1) Par.?
duḥsaho navabhir bāṇair abhimanyum avidhyata // (15.2) Par.?
duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ / (16.1) Par.?
droṇastu saptadaśabhiḥ śarair āśīviṣopamaiḥ // (16.2) Par.?
viviṃśatistu viṃśatyā kṛtavarmā ca saptabhiḥ / (17.1) Par.?
bṛhadbalastathāṣṭābhir aśvatthāmā ca saptabhiḥ // (17.2) Par.?
bhūriśravāstribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ / (18.1) Par.?
dvābhyāṃ śarābhyāṃ śakunistribhir duryodhano nṛpaḥ // (18.2) Par.?
sa tu tān prativivyādha tribhistribhir ajihmagaiḥ / (19.1) Par.?
nṛtyann iva mahārāja cāpahastaḥ pratāpavān // (19.2) Par.?
tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ / (20.1) Par.?
vidarśayan vai sumahacchikṣaurasakṛtaṃ balam // (20.2) Par.?
garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ / (21.1) Par.?
dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat / (21.2) Par.?
vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt // (21.3) Par.?
tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam / (22.1) Par.?
bāhū dhanuḥ śiraścorvyāṃ smayamāno 'bhyapātayat // (22.2) Par.?
tatastasmin hate vīre saubhadreṇāśmakeśvare / (23.1) Par.?
saṃcacāla balaṃ sarvaṃ palāyanaparāyaṇam // (23.2) Par.?
tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ / (24.1) Par.?
śalyo bhūriśravāḥ krāthaḥ somadatto viviṃśatiḥ // (24.2) Par.?
vṛṣasenaḥ suṣeṇaśca kuṇḍabhedī pratardanaḥ / (25.1) Par.?
vṛndārako lalitthaśca prabāhur dīrghalocanaḥ / (25.2) Par.?
duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran // (25.3) Par.?
so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ / (26.1) Par.?
śaram ādatta karṇāya parakāyāvabhedanam // (26.2) Par.?
tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ / (27.1) Par.?
prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ // (27.2) Par.?
sa tenātiprahāreṇa vyathito vihvalann iva / (28.1) Par.?
saṃcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ // (28.2) Par.?
athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam / (29.1) Par.?
kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī // (29.2) Par.?
karṇastaṃ pañcaviṃśatyā nārācānāṃ samarpayat / (30.1) Par.?
aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ // (30.2) Par.?
sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ / (31.1) Par.?
vicaran dṛśyate sainye pāśahasta ivāntakaḥ // (31.2) Par.?
śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat / (32.1) Par.?
udakrośanmahābāhustava sainyāni bhīṣayan // (32.2) Par.?
tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ / (33.1) Par.?
śalyo rājan rathopasthe niṣasāda mumoha ca // (33.2) Par.?
taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā / (34.1) Par.?
samprādravaccamūḥ sarvā bhāradvājasya paśyataḥ // (34.2) Par.?
prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam / (35.1) Par.?
tvadīyāśca palāyante mṛgāḥ siṃhārditā iva // (35.2) Par.?
sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ / (36.1) Par.?
avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ // (36.2) Par.?
Duration=0.23041796684265 secs.