Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7849
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya / (1.2) Par.?
mama putrasya yat sainyaṃ saubhadraḥ samavārayat // (1.3) Par.?
vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ / (2.1) Par.?
vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
hanta te sampravakṣyāmi vimardam atidāruṇam / (3.2) Par.?
ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ // (3.3) Par.?
abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān / (4.1) Par.?
rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat // (4.2) Par.?
droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam / (5.1) Par.?
duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam // (5.2) Par.?
nānānṛpānnṛpasutān sainyāni vividhāni ca / (6.1) Par.?
alātacakravat sarvāṃścaran bāṇaiḥ samabhyayāt // (6.2) Par.?
nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān / (7.1) Par.?
adarśayata tejasvī dikṣu sarvāsu bhārata // (7.2) Par.?
tad dṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ / (8.1) Par.?
samakampanta sainyāni tvadīyāni punaḥ punaḥ // (8.2) Par.?
athābravīnmahāprājño bhāradvājaḥ pratāpavān / (9.1) Par.?
harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram // (9.2) Par.?
ghaṭṭayann iva marmāṇi tava putrasya māriṣa / (10.1) Par.?
abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam // (10.2) Par.?
eṣa gacchati saubhadraḥ pārthānām agrato yuvā / (11.1) Par.?
nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram // (11.2) Par.?
nakulaṃ sahadevaṃ ca bhīmasenaṃ ca pāṇḍavam / (12.1) Par.?
bandhūn saṃbandhinaścānyānmadhyasthān suhṛdastathā // (12.2) Par.?
nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam / (13.1) Par.?
icchan hanyād imāṃ senāṃ kimartham api necchati // (13.2) Par.?
droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ / (14.1) Par.?
ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva // (14.2) Par.?
atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam / (15.1) Par.?
duḥśāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān // (15.2) Par.?
sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ / (16.1) Par.?
arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati // (16.2) Par.?
na hyasya samare mucyed antako 'pyātatāyinaḥ / (17.1) Par.?
kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ // (17.2) Par.?
arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati / (18.1) Par.?
putrāḥ śiṣyāśca dayitāstad apatyaṃ ca dharmiṇām // (18.2) Par.?
saṃrakṣyamāṇo droṇena manyate vīryam ātmanaḥ / (19.1) Par.?
ātmasaṃbhāvito mūḍhastaṃ pramathnīta māciram // (19.2) Par.?
evam uktāstu te rājñā sātvatīputram abhyayuḥ / (20.1) Par.?
saṃrabdhāstaṃ jighāṃsanto bhāradvājasya paśyataḥ // (20.2) Par.?
duḥśāsanastu tacchrutvā duryodhanavacastadā / (21.1) Par.?
abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ // (21.2) Par.?
aham enaṃ haniṣyāmi mahārāja bravīmi te / (22.1) Par.?
miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām / (22.2) Par.?
grasiṣyāmyadya saubhadraṃ yathā rāhur divākaram // (22.3) Par.?
utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ / (23.1) Par.?
śrutvā kṛṣṇau mayā grastaṃ saubhadram atimāninau / (23.2) Par.?
gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ // (23.3) Par.?
tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ / (24.1) Par.?
ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam // (24.2) Par.?
tasmād asmin hate śatrau hatāḥ sarve 'hitāstava / (25.1) Par.?
śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava // (25.2) Par.?
evam uktvā nadan rājan putro duḥśāsanastava / (26.1) Par.?
saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran // (26.2) Par.?
tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ / (27.1) Par.?
abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṃśatyā samarpayat // (27.2) Par.?
duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ / (28.1) Par.?
ayodhayata saubhadram abhimanyuśca taṃ raṇe // (28.2) Par.?
tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam / (29.1) Par.?
caramāṇāvayudhyetāṃ rathaśikṣāviśāradau // (29.2) Par.?
atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām / (30.1) Par.?
ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram // (30.2) Par.?
Duration=0.20854115486145 secs.