Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ / (1.2) Par.?
tayor mahātmanostūrṇaṃ rathāntaram avāpatat // (1.3) Par.?
so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam / (2.1) Par.?
sacchatradhvajayantāraṃ sāśvam āśu smayann iva // (2.2) Par.?
pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam / (3.1) Par.?
dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan // (3.2) Par.?
tasyābhimanyur āyamya smayann ekena patriṇā / (4.1) Par.?
śiraḥ pracyāvayāmāsa sa rathāt prāpatad bhuvi // (4.2) Par.?
karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt / (5.1) Par.?
bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau // (5.2) Par.?
vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ / (6.1) Par.?
anyān api maheṣvāsāṃstūrṇam evābhidudruve // (6.2) Par.?
tatastad vitataṃ jālaṃ hastyaśvarathapattimat / (7.1) Par.?
jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ // (7.2) Par.?
karṇastu bahubhir bāṇair ardyamāno 'bhimanyunā / (8.1) Par.?
apāyājjavanair aśvaistato 'nīkam abhidyata // (8.2) Par.?
śalabhair iva cākāśe dhārābhir iva cāvṛte / (9.1) Par.?
abhimanyoḥ śarai rājanna prājñāyata kiṃcana // (9.2) Par.?
tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ / (10.1) Par.?
anyatra saindhavād rājanna sma kaścid atiṣṭhata // (10.2) Par.?
saubhadrastu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ / (11.1) Par.?
śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha // (11.2) Par.?
sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn / (12.1) Par.?
madhye bhāratasainyānām ārjuniḥ paryavartata // (12.2) Par.?
rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ / (13.1) Par.?
sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām // (13.2) Par.?
saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ / (14.1) Par.?
svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ // (14.2) Par.?
te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ / (15.1) Par.?
nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām // (15.2) Par.?
sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe / (16.1) Par.?
dṛśyante bāhavaśchinnā hemābharaṇabhūṣitāḥ // (16.2) Par.?
śarāścāpāni khaḍgāśca śarīrāṇi śirāṃsi ca / (17.1) Par.?
sakuṇḍalāni sragvīṇi bhūmāvāsan sahasraśaḥ // (17.2) Par.?
apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ / (18.1) Par.?
akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ / (18.2) Par.?
śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ // (18.3) Par.?
nihataiḥ kṣatriyair aśvair vāraṇaiśca viśāṃ pate / (19.1) Par.?
agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā // (19.2) Par.?
vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram / (20.1) Par.?
prādurāsīnmahāśabdo bhīrūṇāṃ bhayavardhanaḥ / (20.2) Par.?
sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat // (20.3) Par.?
saubhadraścādravat senāṃ nighnann aśvarathadvipān / (21.1) Par.?
vyacarat sa diśaḥ sarvāḥ pradiśaścāhitān rujan // (21.2) Par.?
taṃ tadā nānupaśyāma sainyena rajasāvṛtam / (22.1) Par.?
ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata // (22.2) Par.?
kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā / (23.1) Par.?
abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān // (23.2) Par.?
sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ / (24.1) Par.?
abhimanyur mahārāja sainyamadhye vyarocata // (24.2) Par.?
Duration=0.10972499847412 secs.