Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Jayadratha, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bālam atyantasukhinam avāryabaladarpitam / (1.2) Par.?
yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam // (1.3) Par.?
gāhamānam anīkāni sadaśvaistaṃ trihāyanaiḥ / (2.1) Par.?
api yaudhiṣṭhirāt sainyāt kaścid anvapatad rathī // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau / (3.2) Par.?
dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ / (3.3) Par.?
dhṛṣṭaketuśca saṃrabdho matsyāścānvapatan raṇe // (3.4) Par.?
abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ / (4.1) Par.?
tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan // (4.2) Par.?
tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam / (5.1) Par.?
jāmātā tava tejasvī viṣṭambhayiṣur ādravat // (5.2) Par.?
saindhavasya mahārāja putro rājā jayadrathaḥ / (6.1) Par.?
sa putragṛddhinaḥ pārthān sahasainyān avārayat // (6.2) Par.?
ugradhanvā maheṣvāso divyam astram udīrayan / (7.1) Par.?
vārddhakṣatrir upāsedhat pravaṇād iva kuñjarān // (7.2) Par.?
dhṛtarāṣṭra uvāca / (8.1) Par.?
atibhāram ahaṃ manye saindhave saṃjayāhitam / (8.2) Par.?
yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat // (8.3) Par.?
atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave / (9.1) Par.?
tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ // (9.2) Par.?
kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ / (10.1) Par.?
sindhurājena yenaikaḥ kruddhān pārthān avārayat // (10.2) Par.?
saṃjaya uvāca / (11.1) Par.?
draupadīharaṇe yat tad bhīmasenena nirjitaḥ / (11.2) Par.?
mānāt sa taptavān rājā varārthī sumahat tapaḥ // (11.3) Par.?
indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ / (12.1) Par.?
kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ / (12.2) Par.?
devam ārādhayaccharvaṃ gṛṇan brahma sanātanam // (12.3) Par.?
bhaktānukampī bhagavāṃstasya cakre tato dayām / (13.1) Par.?
svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam / (13.2) Par.?
varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi // (13.3) Par.?
evam uktastu śarveṇa sindhurājo jayadrathaḥ / (14.1) Par.?
uvāca praṇato rudraṃ prāñjalir niyatātmavān // (14.2) Par.?
pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān / (15.1) Par.?
eko raṇe dhārayeyaṃ samastān iti bhārata // (15.2) Par.?
evam uktastu deveśo jayadratham athābravīt / (16.1) Par.?
dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam // (16.2) Par.?
dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān / (17.1) Par.?
evam astviti deveśam uktvābudhyata pārthivaḥ // (17.2) Par.?
sa tena varadānena divyenāstrabalena ca / (18.1) Par.?
ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm // (18.2) Par.?
tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat / (19.1) Par.?
parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat // (19.2) Par.?
dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam / (20.1) Par.?
utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam // (20.2) Par.?
Duration=0.11606001853943 secs.