Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ / (1.2) Par.?
antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate // (1.3) Par.?
sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī / (2.1) Par.?
abhimanyustadānīkaṃ loḍayan bahvaśobhata // (2.2) Par.?
praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ / (3.1) Par.?
satyaśravasam ādatta vyāghro mṛgam ivolbaṇam // (3.2) Par.?
satyaśravasi cākṣipte tvaramāṇā mahārathāḥ / (4.1) Par.?
pragṛhya vipulaṃ śastram abhimanyum upādravan // (4.2) Par.?
ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ / (5.1) Par.?
spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam // (5.2) Par.?
kṣatriyāṇām anīkāni pradrutānyabhidhāvatām / (6.1) Par.?
jagrāsa timir āsādya kṣudramatsyān ivārṇave // (6.2) Par.?
ye kecana gatāstasya samīpam apalāyinaḥ / (7.1) Par.?
na te pratinyavartanta samudrād iva sindhavaḥ // (7.2) Par.?
mahāgrāhagṛhīteva vātavegabhayārditā / (8.1) Par.?
samakampata sā senā vibhraṣṭā naur ivārṇave // (8.2) Par.?
atha rukmaratho nāma madreśvarasuto balī / (9.1) Par.?
trastām āśvāsayan senām atrasto vākyam abravīt // (9.2) Par.?
alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite / (10.1) Par.?
aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ // (10.2) Par.?
evam uktvā tu saubhadram abhidudrāva vīryavān / (11.1) Par.?
sukalpitenohyamānaḥ syandanena virājatā // (11.2) Par.?
so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat / (12.1) Par.?
tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ // (12.2) Par.?
sa tasyeṣvasanaṃ chittvā phālguṇiḥ savyadakṣiṇau / (13.1) Par.?
bhujau śiraśca svakṣibhru kṣitau kṣipram apātayat // (13.2) Par.?
dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam / (14.1) Par.?
jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā // (14.2) Par.?
saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ / (15.1) Par.?
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ // (15.2) Par.?
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ / (16.1) Par.?
ārjuniṃ śaravarṣeṇa samantāt paryavārayan // (16.2) Par.?
śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ / (17.1) Par.?
dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam // (17.2) Par.?
chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat / (18.1) Par.?
vaivasvatasya bhavanaṃ gatam enam amanyata // (18.2) Par.?
suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ / (19.1) Par.?
adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ // (19.2) Par.?
sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa / (20.1) Par.?
ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva // (20.2) Par.?
sa gāḍhaviddhaḥ kruddhaśca tottrair gaja ivārditaḥ / (21.1) Par.?
gāndharvam astram āyacchad rathamāyāṃ ca yojayat // (21.2) Par.?
arjunena tapastaptvā gandharvebhyo yad āhṛtam / (22.1) Par.?
tumburupramukhebhyo vai tenāmohayatāhitān // (22.2) Par.?
ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā / (23.1) Par.?
alātacakravat saṃkhye kṣipram astrāṇi darśayan // (23.2) Par.?
rathacaryāstramāyābhir mohayitvā paraṃtapaḥ / (24.1) Par.?
bibheda śatadhā rājañ śarīrāṇi mahīkṣitām // (24.2) Par.?
prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ / (25.1) Par.?
rājan prāpur amuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ // (25.2) Par.?
dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān / (26.1) Par.?
śirāṃsi ca śitair bhallaisteṣāṃ cicheda phālguniḥ // (26.2) Par.?
cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ / (27.1) Par.?
rājaputraśataṃ tadvat saubhadreṇāpataddhatam // (27.2) Par.?
kruddhāśīviṣasaṃkāśān sukumārān sukhocitān / (28.1) Par.?
ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat // (28.2) Par.?
rathinaḥ kuñjarān aśvān padātīṃścāvamarditān / (29.1) Par.?
dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ // (29.2) Par.?
tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata / (30.1) Par.?
athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ // (30.2) Par.?
Duration=0.22020888328552 secs.