Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yathā vadasi me sūta ekasya bahubhiḥ saha / (1.2) Par.?
saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ // (1.3) Par.?
aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam / (2.1) Par.?
kiṃtu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ // (2.2) Par.?
duryodhane 'tha vimukhe rājaputraśate hate / (3.1) Par.?
saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
saṃśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣiṇaḥ / (4.2) Par.?
palāyanakṛtotsāhā nirutsāhā dviṣajjaye // (4.3) Par.?
hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān / (5.1) Par.?
utsṛjyotsṛjya samiyustvarayanto hayadvipān // (5.2) Par.?
tān prabhagnāṃstathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ / (6.1) Par.?
kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ // (6.2) Par.?
abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam / (7.1) Par.?
te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ // (7.2) Par.?
ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ / (8.1) Par.?
iṣvastravinmahātejā lakṣmaṇo ''rjunim abhyayāt // (8.2) Par.?
tam anvag evāsya pitā putragṛddhī nyavartata / (9.1) Par.?
anu duryodhanaṃ cānye nyavartanta mahārathāḥ // (9.2) Par.?
taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ / (10.1) Par.?
sa ca tān pramamāthaiko viṣvag vāto yathāmbudān // (10.2) Par.?
pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam / (11.1) Par.?
pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam // (11.2) Par.?
atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam / (12.1) Par.?
āsasāda raṇe kārṣṇir matto mattam iva dvipam // (12.2) Par.?
lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā / (13.1) Par.?
śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ // (13.2) Par.?
saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ / (14.1) Par.?
pautrastava mahārāja tava pautram abhāṣata // (14.2) Par.?
sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi / (15.1) Par.?
paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam // (15.2) Par.?
evam uktvā tato bhallaṃ saubhadraḥ paravīrahā / (16.1) Par.?
udbabarha mahābāhur nirmuktoragasaṃnibham // (16.2) Par.?
sa tasya bhujanirmukto lakṣmaṇasya sudarśanam / (17.1) Par.?
sunasaṃ subhrukeśāntaṃ śiro 'hārṣīt sakuṇḍalam / (17.2) Par.?
lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ // (17.3) Par.?
tato duryodhanaḥ kruddhaḥ priye putre nipātite / (18.1) Par.?
hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ // (18.2) Par.?
tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ / (19.1) Par.?
kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan // (19.2) Par.?
sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ / (20.1) Par.?
vegenābhyapatat kruddhaḥ saindhavasya mahad balam // (20.2) Par.?
āvavrustasya panthānaṃ gajānīkena daṃśitāḥ / (21.1) Par.?
kaliṅgāśca niṣādāśca krāthaputraśca vīryavān / (21.2) Par.?
tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate // (21.3) Par.?
tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ / (22.1) Par.?
yathā vivān nityagatir jaladāñ śataśo 'mbare // (22.2) Par.?
tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat / (23.1) Par.?
athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ / (23.2) Par.?
paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ // (23.3) Par.?
tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat / (24.1) Par.?
śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā // (24.2) Par.?
sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ / (25.1) Par.?
chatraṃ dhvajaṃ niyantāram aśvāṃścāsya nyapātayat // (25.2) Par.?
kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca / (26.1) Par.?
yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan // (26.2) Par.?
Duration=0.14784407615662 secs.